Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो द्रुतमपि गच्छन्न दोषः । ग्लानो वा कश्चिदागाढस्तस्यौषधानयननिमित्तं शीघ्रमपि गच्छेन्न च प्रायश्चित्तमाप्नुयात्। उन्मत्तयक्षाविष्टादिः स्थानचञ्चलत्वमपि कुर्यान्न च प्रायश्चित्तमाप्नुयादनात्मवशत्वात् । वादिनो बुद्धिं पराभवितुमलीकमपि ब्रूयात्, यथा-रोहगुप्तेन पोट्टशालपरिव्राजकमतिव्यामोहनार्थं जीवा, अजीवा, नो जीवाश्चेति त्रयो राशयः स्थापिताः। तथा पण्डकादेः शैक्षस्य व्युत्सर्जन विधेये तन्निर्भर्त्सयन्नसभ्यमपि भणेत् येनोद्वेजितः स्वयमेव गणान्निष्क्रम्य गच्छेत् । आचार्या वा कुतश्चित् प्रमादस्थानान्नोपरमन्ते ततोऽदेशकालप्रलापित्वमपि कुर्यात् । यथा क्षमाश्रमणा ! अमुकः संयतो अमुकश्च श्रावको मम पुरत इदं भणति, यथा-त्वदीया गुरवः पार्श्वस्थीभवन्तः सम्भाव्यन्ते । एतच्च मया पूर्वमपि विज्ञातमासीत्, यथा-क्षमाश्रमणानामेवमाचरतामपवादो भविष्यति । एवमुक्ते तेऽश्लोकभयेनैवोपरमन्ते । बालो वा केलिकन्दादि कुर्वाणो वार्यमाणोऽपि न निवर्तते ततोऽनूहितमपि यदपि तदपि भाषित्वा वारणीयः । प्रत्यनीकादयो वा खरपरुषादिभाषणैरुपशमयितव्याः। तथा कस्याप्याचार्यस्यापूर्वं सूत्रमर्थो वा विद्यते तस्योभयस्यापि तत्पादिनधीयमानस्य व्यवच्छेदो भवति । अतः पूर्वारब्धं शास्त्रमर्धपठितमपि मुक्त्वा तदुभयमप्यध्येतव्यमिति यथाक्रमं गतिस्थानभाषाभावचञ्चलेषु द्वितीयपदम्। एवं चलचितश्चतुर्धा प्रोक्तः । यदुक्तम्गइठाणभासभावे लहुगो मासो उ होइ इक्किके । आणाइणो अ दोसा विराहणासंजमायाए ।। दावद्दविओ गइचंचलो थाणचवलो इमो तिविहो । कुड्डादसई फुसइ भमइ व पाए व विच्छुभइ ।। भासाचवलो चउहा असत्ति अलिअं असोभणं वावि । असभाजुग्गमसन्भं अणूहिउं तं तु असमिक्खं ।। कजविवत्तिं द₹ण भणइ पुब्बिं मए उ विन्नायं । एवमिणं तु भविस्सइ अदेसकालप्पलावी अ ।। जं जं सुअमत्थो वा उद्दिष्टं तस्स पारमप्पत्तो । अण्णण्ण सुअदुमाणं पल्लवगाही उ भावचलो' ।।
(नि०भा० ६२०२ तः ६२०६) इति चलचित्तो व्याख्यातः । अथ गाणङ्गणिकस्तस्येदं स्वरूपम्-उपसंपन्नः साधुः कारणाभावे षण्मासानपूरयित्वा यद्येकस्माद् गणात् परं गणं सङ्क्रामति, षण्मास्याः परतो वा यावत् द्वादश वर्षाण्यपूरयित्वा द्वादशभ्यो वा वर्षेभ्य ऊर्ध्वं निष्कारणं गणाद् गणं सङ्क्रामति यदि, तदा गाणङ्गणिकः स्यात् । कारणे तु ज्ञानदर्शनचारित्राणामन्यतरस्मिन् पुष्टालम्बने समुत्पन्ने मध्ये द्वादशवर्षमन्तःषण्मासं वा गणाद्गणं सङ्क्रामन्नपि न प्रायश्चित्तभाग् भवति । अथ दुर्बलचारित्रः यो धृतिवीर्यपरिहीणो दर्शनज्ञानादिपुष्टालम्बनं विना मूलगुणोत्तरगुणविषयानपराधान् प्रतिसेवते, कथम् ? पञ्चकादि यावच्चरमम् । इह पञ्चकशब्देन यत्र प्रतिसेविते रात्रिंदिवपञ्चकमापद्यते स सर्वजघन्यश्चरणापराधः परिगृह्यते । आदिशब्दाद्दशरात्रिंदिवादिप्रायश्चित्तस्थानानि यावच्चरमं सर्वोत्कृष्टचरणापराधलक्षणं पाराञ्चिकप्रायश्चित्तस्थानं स एष दुर्बलचारित्रः । उक्तं च

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226