Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो
कनकरसस्य शाकपत्रैः परित्यागं कुरुथ ? कः पुनरयं द्रमकः ? उच्यते-जहा एगो परिव्वायगो दमगपुरिसं चिंतासोगसागरावगाढं पासइ पुच्छति अ । किमेवं चिंतापरो ? तेण से सम्भावो कहिओ दारिद्दाभिभूओमि 'त्ति। तेण भणिअं इस्सरं तुमं करोमि । जतो भणामि ततो गच्छाहि, जं च भणामि तं सव् कायबं । ताहे ते संबलं धित्तुं पव्वयनिगुंज पविट्ठा । परिवायगेण य भणितो-एस कणगरसो सीयवायातवपरिस्समं अगणतेहिं तिसाखुधावेअणं सहतेहिं बंभयारीहिं अचित्तकंदमूलपत्तपुफफलाहारीहिं समीपत्तपुडेहिं भावओ अरुस्समाणेहिं धित्तव्यो । एस से उवयारो । तेण दमगेण सो कणगरसो उवचारेण गहिओ । तुंबयं भरिअं । ततो निअत्ता तेण परिवायगेण भणिअंसुरुटेण वि तुमे एस सागपत्तेण न छड्डिअब्बो । ततो सो परिवायगो गच्छंतो तं दमगपुरिसं पुणो पुणो भणइ-मम पभावेण इस्सरो भविस्ससि । सो अ पुणो पुणो भण्णमाणो रुट्ठो भणति-जं तुज्झ पसाएण इस्सरत्तं तेण मे न कज्जं, तं कणगरसं सागपत्तेण छड्डेति । ताहे परिवायगेण भणिअं-हा हा ! दुरात्मन् (दुरप्पा ?) ! किमेयं तुमे कयं'जं अज्जिअं समीखल्लएहिं तवनिअमबंभमइएहिं । तं दाणि पेच्छ नाहिसि छड्डुतो सागपत्तेहिं' ।।
(बृ०क० २७१४, नि०भा० २७९२) यदर्जितं शमीसम्बन्धिभिः खल्लकैः पत्रपुटैस्तपोनियमब्रह्मयुक्तैस्तदिदानी शाकपत्रैः परित्यजन् पश्चात् परित्यागकालादूर्ध्वं परितप्यमानो ज्ञास्यसि, यथा-दुष्टं मया कृतं यच्चिरसञ्चितः कनकरसः शाकपत्रैरुत्सिच्य परित्यक्तः । एवं पब्रिाजकेन द्रमक उपालब्धः । एवमाचार्यः तावधिकरणकारिणावुपालभते । आर्याः ! यच्चारित्रं कनकरसस्थानीयं तपोनियमब्रह्मचर्यमयैः शमीखल्लकैरर्जितं परीषहोपसर्गादिश्रममगणयद्भिश्चिरात् कथंकथमपि मीलितं तदिदानी शाकपत्रसदृशैः कषायैः परित्यजन्तः पश्चात् परितप्यमानाः स्वयमेव ज्ञास्यथ, यथा-हा ! बहुकालोपार्जितन संयमकनकरसेन तुम्बकस्थानीयं स्वजीवं बहुपूर्णं कृत्वा पश्चात् कलहायमानैः शाकवृक्षपत्रस्थानीयैः कषायैरुत्सिच्योत्सिच्याऽयमात्मा रिक्तीकृतः शिरस्तुण्डमुण्डनादिश्च प्रव्रज्याप्रयासो मुधैव विहित इति । कषायैः पुनश्चिरसञ्चितस्यापि चारित्रस्य नाशो भवेत् । यदुक्तम्'जं अज्जिअं चरित्तं देसूणाए पुनकोडीए । तं पि कसायितमित्तो नासेति नरो मुहुत्तेणं' ।।
(बृ०क० २७१५, नि०भा० २७९३)

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226