Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो किमुक्तं भवति-आचार्यादयः परस्परं यन्मृदुमधुरभाषया सोपालम्भं वा शिक्षयन्ते एष वा पञ्जरः । यदि वा यत् प्रायश्चित्तचमढनाभिरसामाचार्या निवारणं पूर्वं खरपरुषैस्तर्जयित्वा पश्चात् प्रायश्चित्तप्रदानेन यदसामाचारीतो निवर्त्तनं तत्पञ्जरः । अत्रार्थे शकुनिदृष्टान्तः यथा पअरे शकुनेः शलाकादिभिः स्वच्छन्दगमनं निवार्यत तथा आचार्यादिपुरुषगच्छपअरे सारणाशलाकया असामाचारीरूपोन्मार्गगमनं निवार्यते । अत्र ये संविग्नेभ्यो ज्ञानदर्शनार्थमागता ये च पार्श्वस्थादिभ्यश्चारित्रार्थमागतास्ते सङ्ग्रहीतव्याः । ये पुनः पञ्जरभग्ना ज्ञानदर्शनार्थमागता ये च पार्श्वस्थादिभ्यो ज्ञानदर्शनार्थमागतास्ते न सङ्ग्रहीतव्याः । न च स्फुटं प्रतिषेध्यन्ते । तेषां चेयं प्रतिषेधयतना-यदेतत् सूत्रमर्थं वा यूयमिच्छत तदस्माकं नास्ति । अथ भणति-मयाऽन्यसमीपे श्रुतं यथा युष्माकमेतदस्ति, अथवा भणति-मयैव यूयं वाचनां ददाना श्रुताः । तत आचार्या भणन्ति-सत्यम् , परमिदानीं तदस्माकं शङ्कितं जातं न च शङ्कितं सूत्रमर्थो वा दीयते आगमे प्रतिषिद्धत्वात् । ततोऽन्यत्र गच्छत यत्र निश्शङ्कितं श्रुतं लभध्वे । उक्तं चनत्थेअंमि जमिच्छह सुअं मए आमसंकिअं तं तु । न य संकिअं तु दिज्जइ निस्संकसुए गवेसाहि ।।
(नि०भा० ६३५४, व्य०सू० २७६) एवं पूर्वोक्ता अप्यधिकरणादिदोषनिर्गता यतनया प्रतिषेध्याः । तथाहि-यः सङ्घाटकोद्विग्नः समागतः स भण्यते-अस्माकमपीदृशी सामाचारी-न सङ्घाटकेन विना सज्ञाभूम्यादावपि गन्तुं लभ्यते । योऽनुबद्धवैरः स भण्यते-अस्माकमप्यवश्यं मण्डल्यां समुद्देष्टव्यम् । सूत्रार्थमण्डलीभग्नो भण्यते-अस्माकमियं सामाचारी सूत्रार्थमण्डलीषु यद्यपि न पठति न शृणोति वा तथापि मण्डल्यामुपविष्टस्तिष्ठति न स्वच्छन्देन स्थातुं लभ्यते । आलस्यवान् भण्यते-अस्माकमत्र क्षेत्रे बालग्लानवृद्धा हिण्डन्ते, ततो यदि दिने दिने बहिर्भिक्षाचर्यां करोषि तदा तिष्ठ । यो निर्द्धर्मा स भण्यते-अस्माकमपि यदि दुष्प्रमार्जितादीनि करोति तदा हाडहडं प्रायश्चित्तं प्रदीयते । हाडहडं नाम यत् तत्कालमेव दीयते, न कालहरणं क्रियते । विकृतिलम्पटो भण्यते-अस्माकं योगवाहिना अयोगवाहिना वा विकृतिर्न ग्राह्या । अथवा स यद्यत् कारणं दीपयति तस्य तत्तत् प्रतिलोममुपदिश्यते । उक्तं चइक्कल्लेण न लन्भा वीआरादी वि जयण सच्छंदे । भोअण सुत्तेमंडलि अपदंतेवी निओअंति' ।।
(नि०भा० ६३५५, व्य०सू० २७७) अलसं भणंति बाहिं जइ हिण्डसि अम्ह इत्थ बालाई । पच्छित्तं हाडहडं अविउस्सग्गं तहा विगई' ।।
(नि०भा० ६३५६, व्य०सू० २७८)
A. प्रवचनोक्तैर्वचनैः खिसनं करोति ।

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226