Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
धर्मसंग्रह भाग-3 / द्वितीय अधिकार / PRTs-४५
૨૦૧ अन्ये त्वन्यथाऽतिचारद्वयमपि भावयन्ति-स हि स्वदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति स्वबुद्ध्या वेश्यादौ तत्परिहरति नालिङ्गनादि, परदारवर्ल्सकोऽपि परदारेषु मैथुनं परिहरति नालिङ्गनादि, इति कथञ्चिद्वतसापेक्षत्वादतिचारौ । एवं स्वदारसन्तोषिणः पञ्चातिचाराः परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितम् ।
अन्ये त्वन्यथाऽतिचारान् विचारयन्ति, यथा - “परदारवज्जिणो पंच हुंति तिन्नि उ सदारसंतुढे । इत्थी उ तिन्नि पंच व, भंगविगप्पेहिं अइआरा ।।१।।" [नवपदप्रकरणे गा. ५४, सम्बोधप्रकरणे ७/ ४१]
इत्वरकालं या परेण भाट्यादिना गृहीता वेश्या तां गच्छतः परदारवर्जिनो भङ्गः, कथञ्चित् परदारत्वात्तस्याः, लोके तु परदारत्वारूढेर्न भङ्ग इत्यतिचारता १, अनात्तायामनाथकुलाङ्गनायां या गतिः परदारवजिनः सोऽप्यतिचारः, लोके परदारत्वेन तस्या रूढत्वात् वास्तवकल्पनया च परस्य भर्तुरभावेनापरदारत्वाच्च २, शेषास्तु त्रयो द्वयोरपि भवेयुः ।
स्त्रियस्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां परपुरुषत्वात् परविवाहकरणमनङ्गक्रीडनं कामतीव्ररागश्चेति त्रयः स्वदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति । पञ्च वा कथं ? इत्वरात्तगमनं तावत्सपत्नीवारकदिने स्वपतिः सपत्नीपरिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभुजानाया अतिचारः, अनात्तगमस्त्वतिक्रमादिना परपुरुषमभिसरन्त्या अतिचारः, ब्रह्मचारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः, शेषास्त्रयः स्त्रियाः पूर्ववत्, ब्रह्मचारिणस्तु पुंसः स्त्रियो वाऽतिक्रमादिनैव सर्वेऽप्यतिचारा इति ध्येयम् ।।४६।। टोडार्थ :
परवीवाह .... ध्येयम् ।। ५२विवार, २९1, वहीं प्रखए रायसी स्त्री गमन, पर अब કરાયેલી સ્ત્રીનું ગમત, અનંગક્રીડા અને કામનો તીવરાગ એ બ્રહ્મચર્યમાં=ચોથા વ્રતમાં, પાંચ અતિચારો छे. त्यiviय मतियारमi,
(१) ५२वीवार :- ५२ना=पोतपोताना पुहिया व्यतिRstal Talsj २=ज्याना ફળની લિપ્સાથી કે સ્નેહના સંબંધ આદિથી લગ્નનું કરાવવું, અને આ પરવિવાહનું કરણ, સ્વદારાસંતોષવાળાએ સ્વસ્ત્રીથી અને પરદારાના વર્જકપણાથી સ્વસ્ત્રી અને વેશ્યા દ્વારા અન્યત્ર મન-વચન-કાયા વડે મૈથુન કરવું જોઈએ નહીં અને કરાવવું જોઈએ નહિ એ પ્રમાણે વ્રત સ્વીકાર્યું છે ત્યારે પરના વિવાહના કરણ રૂપ મૈથુનનું કારણ અર્થથી પ્રતિષિદ્ધ જ છે. અને તેનો વ્રતી વળી માને છે કે મારા વડે આ વિવાહ જ કરાય છે. મૈથુન કરાવાતું નથી. એ પ્રમાણે વ્રતનું સાપેક્ષપણું હોવાથી

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332