Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
धर्मसंग्रह भाग - 3 / द्वितीय अधिकार / श्लोड-४७
श्लोक :
मानस्य निश्चितस्योर्ध्वाधस्तिर्यक्षु व्यतिक्रमाः । क्षेत्रवृद्धिः स्मृतिभ्रंशः, स्मृता आद्यगुणव्रते ।। ४९ ।।
૨૧૭
अन्वयार्थ :
निश्चितस्य मानस्य = निश्चित सेवा भावनुं, ऊर्ध्वाधस्तिर्यक्षु व्यतिक्रमाः = अर्ध्व, अधो जने तिर्थ दृिशामां व्यतिभो, क्षेत्रवृद्धिः = क्षेत्रनी वृद्धि, स्मृतिभ्रंशः = स्मृतिनो भ्रंश, आद्यगुणव्रते स्मृता = प्रथम गुणप्रतना વિષયમાં અતિચારો કહેવાયા છે. ૪૯]
श्लोकार्थ :
નિશ્ર્ચિત એવા માનના ઊર્ધ્વ, અધો અને તિર્યક્=તિÁ દિશામાં વ્યતિક્રમો, ક્ષેત્રની વૃદ્ધિ, સ્મૃતિનો ભ્રંશ પ્રથમ ગુણવ્રતના વિષયમાં અતિચારો કહેવાયા છે. ।।૪૯।।
टीडा :
✓
ऊर्ध्वाधस्तिर्यक्षु निश्चितस्य मानस्य व्यतिक्रमाः क्षेत्रवृद्धिः स्मृतिभ्रंशश्चेति पञ्चातिचाराः 'आद्यगुणव्रते, दिग्विरमणाख्ये 'स्मृताः ' जिनैरित्यन्वयः, तत्र ऊर्ध्वं = पर्वतशिखरादौ, अधो= भूमिगृहादो, तिर्यक्=पूर्वादिदिक्षु, 'निश्चितस्य' नियमितस्य 'मानस्य' प्रमाणस्य 'मया योजनशतादि यावद्गमनादि विधेयं न परत' इत्येवंरूपस्य व्यतिक्रमा एते त्रयोऽतिचाराः । यत्सूत्रम्
“उड्ढदिसिपमाणाइक्कमे, अहोदिसिपमाणाइक्कमे, तिरि अदिसिपमाणाइक्कमे" [उपासकदशाङ्गसूत्रे अ. १ सू. ७ प. ६ - ए, आवश्यकप्रत्याख्यान सू. ६ ] त्ति ।
एते चानाभोगाऽतिक्रमादिभिरेवातिचारा भवन्ति, अन्यथाप्रवृत्तौ तु भङ्गा एव, यस्तु न करोमि न कारयामीति वा नियमं करोति, स विवक्षितक्षेत्रात्परतः स्वयं गमनतः परेण नयनाऽऽनयनाभ्यां च दिक्प्रमाणातिक्रमं परिहरति, तदन्यस्य तु तथाविधप्रत्याख्यानाभावात् परेण नयनाऽऽनयनयोर्न दोष इति ३ ।
तथा क्षेत्रस्य - पूर्वादिदेशस्य दिग्व्रतविषयस्य हस्वस्य सतो वृद्धिः -वर्द्धनं पश्चिमादिक्षेत्रान्तरपरिमाण प्रक्षेपेण दीर्घीकरणं क्षेत्रवृद्धिः, यथा किल केनापि पूर्वाऽपरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतम्, स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचार इति चतुर्थः ४ ।

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332