Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 302
________________ ૨૮૩ धर्मसंग्रह लाग-3 / द्वितीय अधिकार | RETS-4G rcोs: एतैर्विना व्रताचारो, गृहिधर्मो विशेषतः । सप्तक्षेत्र्यां तथा वित्तवापो दीनानुकम्पनम् ।।५९ ।। मन्वयार्थ :ऐतैविना-साना विनासा मतिया बिना, व्रताचारो=प्रतनो मायार, विशेषतः विशेषथी, गृहिधर्मो= स्थधर्म छ, तथा-ते रे, सप्तक्षेत्र्यां सात क्षेत्रमा, वित्तवापः दीनानुकम्पनम् धनj 44न, धनઅનુકંપા વિશેષથી ગૃહસ્થ ધર્મ છે. li૫૯ श्लोकार्थ : આના વિના=આ અતિચારો વિના, વ્રતનો આચાર વિશેષથી ગૃહસ્વધર્મ છે. તે પ્રકારે સાત ક્ષેત્રમાં ધનનું વપન, દીનનું અનુકંપન વિશેષથી ગૃહસ્થ ધર્મ છે. પ૯ll टीs:• 'एतैः' अतिचारैः 'विना' 'व्रतानाम्' अणुव्रतादीनामुपलक्षणत्वात्सम्यक्त्वस्य च आचारः आचरणं पालनमितियावत्, किमित्याह-'विशेषतो गृहिधर्मो' भवति, यः शास्त्रादौ प्राक् सूचित आसीदिति । अथोक्तविशेषगृहिधर्मापेक्षयाऽशेषविशेषगृहिधर्मं प्ररूपयन्नाह-'तथा' इति पूर्वसादृश्येऽव्ययम्, यथा विशेषतो गृहिधर्मः पूर्वमुक्तस्तथाऽन्योऽपि वक्ष्यमाणः स एवेति भावः । तथा च तमाह-'सप्तक्षेत्र्यामित्यादि' सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री-जिनबिम्ब १ भवन २ आगम ३ साधु ४ साध्वी ५ श्रावक ६ श्राविका ७ लक्षणा, तस्यां वित्तस्य-धनस्य श्रावकाधिकारान्यायोपात्तस्य वापो-व्ययकरणम्, तच्च विशेषतो गृहिधर्मो भवतीति योज्यम् । एवमग्रेऽपि स्वयमूह्यम् क्षेत्रे हि बीजस्य वपनमुचितमित्युक्तं, वाप इति वपनमपि क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेत्र्यामित्युक्तम्, क्षेत्रत्वं च सप्तानां रूढमेव वपनं च सप्तक्षेत्र्यां यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया च । तथाहि-जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वज्रेन्द्रनीलाऽञ्जनचन्द्रकान्तसूर्यकान्तरिष्टकर्केतनविद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यैर्विधापनम्, यदाह"सन्मृत्तिकाऽमलशिलातलरूप्यदारुसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ।।१।।" [ ] तथा -

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332