Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
धर्मसंग्रह भाग-3 / द्वितीय अधिकार / श्लोक-पट
309
જે પ્રકારે યોગ્યતા હોય તે પ્રકારે પાંચ પ્રકારના સ્વાધ્યાયમાં તેઓને યોજન કરે. જેથી નવા-નવા ધર્મના શ્રવણને કારણે તેઓમાં ગુણસ્થાનકની વૃદ્ધિ થાય. વળી, વૈભવસંપન્ન શ્રાવક શ્રાવકોના વિશિષ્ટ ધર્માનુષ્ઠાન કરાવવા અર્થે સાધારણ પોષધશાળા કરે અર્થાત્ પોતાના ધનના વ્યયથી પોષધશાળા કરીને તે પોષધશાળામાં સર્વ શ્રાવકો પોષધ આદિ ધર્માનુષ્ઠાન કરવા માટે આવે અને ઉચિત કૃત્યો કરે તે માટે તે પોષધશાળા શ્રાવક સંઘને સમર્પણ કરે.
टीडा :
श्राविकासु धनवपनं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम्, तच्च ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन माननीयाः ।
ननु स्त्रीणां कुतः शीलशालित्वं ? कुतो वा रत्नत्रययुक्तत्वम् ? स्त्रियो हि नाम लोके लोकोत्तरे च अनुभवाच्च दोषभाजनत्वेन प्रसिद्धाः, एताः खलु अभूमिका विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः, असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दरा व्याघ्यः, प्रत्यक्षा राक्षस्यः, असत्यवचनस्य साहसस्य बन्धुस्नेहविघातस्य सन्तापहेतुत्वस्य निर्विवेकत्वस्य च परमं कारणमिति दूरतः परिहार्याः, तत्कथं दानसन्मानवात्सल्यविधानं तासु युक्तियुक्तम् ? ।
उच्यते-अनेकान्त एष, यत्स्त्रीणां दोषबहुलत्वम्, पुरुषेष्वपि समानमेतत्, तेऽपि क्रूराशया दोषबहुला नास्तिकाः कृतघ्नाः स्वामिद्रोहिणो देवगुरुवञ्चकाश्च दृश्यन्ते तद्दर्शनेन च महापुरुषाणामवज्ञां कर्तुं न युज्यते, तीर्थकरादिजनन्यो हि स्त्रीत्वेऽपि तत्तद्गुणगरिमयोगितया सुरेन्दैरपि पूज्यन्ते, मुनिभिरपि स्तूयन्ते, लौकिका अप्याहुः
" निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः ।
तं कमपि वहति गर्भं, जगतामपि यो गुरुर्भवति ।।१।।”
काश्चन स्वशीलप्रभावादग्निं जलमिव, विषधरं रज्जुमिव, सरितः स्थलमिव, विषममृतमिव कुर्वन्ति, सुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपि स्वर्गभूमिषु पुनः पुनः बहुमतचारित्राः, प्रबलमिथ्यात्वैरपि अक्षोभ्यसम्यक्त्वसम्पदः, काश्चिच्चरमदेहाः, काश्चिद् द्वित्रिभवान्तरितमोक्षगमनाः शास्त्रेषु श्रूयन्ते, तदासां जननीनामिव भगिनीनामिव स्वपुत्रीणामिव वात्सल्यं विधेयमेवेत्यलं प्रसङ्गेन ।
टीडार्थ :
श्राविका प्रसङ्गेन । श्रावडे श्राविडाओोमां श्रावनी प्रेम अन्यूनातिरिक्त= न्यून নहि અતિરિક્ત નહિ. પરંતુ સમાન જ ધનવ્યય કરવો જોઈએ અને તે=શ્રાવિકાઓ જ્ઞાન-દર્શન-ચારિત્રવાળી,
.....

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332