Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 303
________________ २८४ “पासाईआ पडिमा, लक्खणजुत्ता समत्तलंकरणा । जह पल्हाएइ मणं, तह णिज्जरमो विआणाहि । । १ । । ” [ सम्बोधप्रकरणे १/३२२] तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनम्, अष्टाभिश्च प्रकारैरर्चनम्, यात्राविधानम्, विशिष्टाभरणभूषणम्, विचित्रवस्त्रैः परिधापनमिति जिनबिम्बे धनवपनम् यदाह “गन्धैर्माल्यैर्विनिर्यद्बहुलपरिमलैरक्षतैर्धूपदीपैः, सान्नाय्यैः प्राज्यभेदैश्चरुभिरुपहितैः पाकपूतैः फलैश्च । अम्भः संपूर्णपात्रैरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममाराल्लभन्ते || १।।” नच जिनबिम्बानां पूजादिकरणे न काचित्फलप्राप्तिरिति वाच्यम्, चिन्तामण्यादिभ्य इव तेभ्योऽपि फलप्राप्त्यविरोधात्, यदुक्तं वीतरागस्तोत्रे श्रीहेमसूरिभिः “अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न, फलन्त्यपि विचेतना: ? ।।२ ।। " [१९ / ३ ] तथा धर्मसंग्रह भाग - 3 / द्वितीय अधिकार / श्लोड-प टीडार्थ :'एतैः ' “उवगाराभावम्मिवि, पूज्जाणं पूअगस्स उवगारो । मंताइसरणजलणादिसेवणे जह तहंपि ||२||" [ श्रावकप्रज्ञप्तौ ३४८, पूजापञ्चाशके ४/४४ ] एष तावत्स्वकारितानां बिम्बानां पूजादिविधिरुक्तः, अन्यकारितानामप्यकारितानां च शाश्वतप्रतिमानां यथार्हं पूजनवन्दनादिविधिरनुष्ठेयः । त्रिविधा हि जिनप्रतिमाः - भक्तिकारिताः स्वयं परेण वा चैत्येषु कारिताः, या इदानीमपि मनुष्यादिभिर्विधाप्यन्ते, माङ्गल्यकारिता या गृहद्वारपत्रेषु मङ्गलाय कार्यन्ते, शाश्वत्यस्तु अकारिता एवाधस्तिर्यगूर्ध्वलोकावस्थितेषु जिनभवनेषु वर्त्तन्त इति जिनप्रतिमानां च वीतरागस्वरूपाध्यारोपेण पूजादिविधिरुचित इति १ । - ..... इति १ । आा अतियारो वगर अगुव्रताहि व्रतोनुं जने उपलक्षयगाथी सभ्यत्वनो આચાર=આચરણ=પાલન, વિશેષથી ગૃહસ્થધર્મ છે. જે શાસ્ત્રની આદિમાં પૂર્વમાં સૂચિત હતો, હવે કહેવાયેલા વિશેષગૃહધર્મની અપેક્ષાએ અશેષ વિશેષ ગૃહિધર્મની પ્રરૂપણા કરતાં ગ્રંથકારશ્રી કહે છે. 'तथा' से पूर्वना सादृश्यमा अव्यय छे ने प्रभाएंगे विशेषथी गृहस्थधर्म पूर्वमां उडेवाय ते प्रभाएगे અન્ય પણ વક્ષ્યમાણ તે જ=વિશેષથી ગૃહસ્થધર્મ જ, છે એ પ્રમાણે ભાવ છે. અને તે પ્રકારે તેને કહે છે=જે પ્રકારે બારવ્રતોથી અતિરિક્ત અન્ય પણ વિશેષધર્મ છે તે પ્રકારે વિશેષથી ગૃહસ્થધર્મને કહે છે. 'सातक्षेत्रमां त्याहि' प्रती छे सातक्षेत्रोनो समाहार सप्तक्षेत्री - १. निजि २. निनलवनं 3.

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332