Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૨૮૯
धर्मसंग्रह भाग-3 / द्वितीय अधिकार | RATs-
ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनगृहबिम्बपूजादिकरणमनुचितम्, षट्जीवनिकायविराधनाहेतुत्वात्तस्य इति चेन्न,
"देहाइनिमित्तंपिहु, छक्कायवहमि जे पयद॒ति । जिणपूआकायवहमि तेसिमपवत्तणं मोहो ।।१।।" [पञ्चाशकप्र. ४/४५] इति वचनात्
य आरम्भपरिग्रहप्रसक्तस्तस्य कुटुम्बपरिपालनादिनिमित्तधनव्ययजनितपापविशुद्ध्यर्थं जिनभवनादौ धनव्ययस्य श्रेयस्करत्वात्, यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमाप्रतिपन्नादिः, तस्य मा भूज्जिनबिम्बादिविधापनमपि, अन्यत्रारम्भवत् एव धर्मार्थारम्भेऽप्यधिकृतत्वात्, न च धर्मार्थं प्रसह्य धनोपार्जनं युक्तम्, यतः
"धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् ।।१।।" [हारिभद्रीय अष्टक ४/६] इति ।
यस्तु देहाद्यर्थमारम्भकृदपि नह्येकं पापमाचरितमित्यन्यदप्याचरितव्यमिति मत्या जिनभवनकारणादौ धार्मिककृत्येऽप्यारम्भं न कुरुते, तस्य महान् दोष एव, तदुक्तं पञ्चाशके"अण्णत्यारंभवओ, धम्मेऽणारंभओ अणाभोगो । लोए पवयणखिसा, अबोहिबीअंति दोसा य ।।१।।" [४/१२]
नच वाप्यादिखननवदशुभोदकं जिनभवनादिकरणम्, अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव षट्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापारवश्येन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव, यदाहुः"जा जयमाणस्स भवे, विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला, अज्झप्पविसोहिजुत्तस्स ।।१।। [पिण्डनिर्युक्तौ ६७१] परमरहस्समिसीणं, समत्तगणिपिडगझरिअसाराणं । परिणामिअं पमाणं, निच्छयमवलंबमाणाणं ।।२।।" [ओघनिर्युक्तौ ७६०-१] इत्यलं प्रसङ्गेन ३ । शार्थ :___ जिनभवनक्षेत्रे ..... प्रसङ्गेन ३ ।
बिना क्षेत्रमा स्वधनतुं न श्राप ४३ छे. हे प्रमाणे શલ્યાદિ રહિત ભૂમિમાં સ્વયંસિદ્ધ ઉપલ-કાષ્ઠાદિ દલવા ગ્રહણથી સૂત્રકારાદિ ભૂતકના અતિસંધાનથી મૃત્યોને અધિક મૂલ્યના વિતરણથી ષડજીવનિકાયની રક્ષાના યતનાપૂર્વક જિતભવનનું નિર્માણ કરે છે. વૈભવ હોતે છતે ભરતાદિની જેમ રત્નશિલાઓ વડે બદ્ધ સુવર્ણના ભૂતલવાળા, મણિમય સ્તંભ

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332