________________
૨૮૩
धर्मसंग्रह लाग-3 / द्वितीय अधिकार | RETS-4G rcोs:
एतैर्विना व्रताचारो, गृहिधर्मो विशेषतः ।
सप्तक्षेत्र्यां तथा वित्तवापो दीनानुकम्पनम् ।।५९ ।। मन्वयार्थ :ऐतैविना-साना विनासा मतिया बिना, व्रताचारो=प्रतनो मायार, विशेषतः विशेषथी, गृहिधर्मो= स्थधर्म छ, तथा-ते रे, सप्तक्षेत्र्यां सात क्षेत्रमा, वित्तवापः दीनानुकम्पनम् धनj 44न, धनઅનુકંપા વિશેષથી ગૃહસ્થ ધર્મ છે. li૫૯ श्लोकार्थ :
આના વિના=આ અતિચારો વિના, વ્રતનો આચાર વિશેષથી ગૃહસ્વધર્મ છે. તે પ્રકારે સાત ક્ષેત્રમાં ધનનું વપન, દીનનું અનુકંપન વિશેષથી ગૃહસ્થ ધર્મ છે. પ૯ll टीs:• 'एतैः' अतिचारैः 'विना' 'व्रतानाम्' अणुव्रतादीनामुपलक्षणत्वात्सम्यक्त्वस्य च आचारः आचरणं पालनमितियावत्, किमित्याह-'विशेषतो गृहिधर्मो' भवति, यः शास्त्रादौ प्राक् सूचित आसीदिति । अथोक्तविशेषगृहिधर्मापेक्षयाऽशेषविशेषगृहिधर्मं प्ररूपयन्नाह-'तथा' इति पूर्वसादृश्येऽव्ययम्, यथा विशेषतो गृहिधर्मः पूर्वमुक्तस्तथाऽन्योऽपि वक्ष्यमाणः स एवेति भावः ।
तथा च तमाह-'सप्तक्षेत्र्यामित्यादि' सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री-जिनबिम्ब १ भवन २ आगम ३ साधु ४ साध्वी ५ श्रावक ६ श्राविका ७ लक्षणा, तस्यां वित्तस्य-धनस्य श्रावकाधिकारान्यायोपात्तस्य वापो-व्ययकरणम्, तच्च विशेषतो गृहिधर्मो भवतीति योज्यम् । एवमग्रेऽपि स्वयमूह्यम् क्षेत्रे हि बीजस्य वपनमुचितमित्युक्तं, वाप इति वपनमपि क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेत्र्यामित्युक्तम्, क्षेत्रत्वं च सप्तानां रूढमेव वपनं च सप्तक्षेत्र्यां यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया च ।
तथाहि-जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वज्रेन्द्रनीलाऽञ्जनचन्द्रकान्तसूर्यकान्तरिष्टकर्केतनविद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यैर्विधापनम्, यदाह"सन्मृत्तिकाऽमलशिलातलरूप्यदारुसौवर्णरत्नमणिचन्दनचारुबिम्बम् । कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ।।१।।" [ ] तथा -