Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
धर्भसंग्रह भाग-3 | द्वितीय मधिबार | दो-५७
૨૬૭
अवतरशिs :
इत्युक्ता देशावकाशिकव्रतातिचाराः, अथ पोषधोपवासव्रतस्य तानाह - अवतरशिलार्थ :આ પ્રમાણે દેશાવગાસિક વ્રતના અતિચારો કહેવાયા. હવે પોષધોપવાસ વ્રતના તેઓને અતિચારોને,
छ - लोs :
संस्तारादानहानान्यप्रत्युपेक्ष्याप्रमृज्य च ।
अनादरोऽस्मृतिश्चेत्यतिचाराः पोषधव्रते ।।५७ ।। मन्वयार्थ :
अप्रत्युपेक्ष्याप्रमृज्य च संस्तारआदानहानानि प्रत्युपेक्षाए। शने मने प्रमान श संथारी કરવો, અપ્રત્યુપેક્ષણ કરીને અને અપ્રમાર્જના કરીને વસ્તુનું ગ્રહણ કરવું અને અપ્રત્યુપેક્ષણ કરીને सने समाईन। रीने वस्तुनो त्या वो, चसने, अनादरोऽस्मृतिःसन-अस्मृति, इतिथे, पोषधव्रतेपोषव्रतमi, अतिचाराः मतियारी छ. ॥५७।। सोडार्थ :
૧. અપ્રત્યુપેક્ષણ કરીને અને અપ્રમાર્જના કરીને સંથારો કરવો ૨. અપ્રત્યુપેક્ષણ કરીને અને અપ્રમાર્જના કરીને વસ્તુનું ગ્રહણ કરવું ૩. અપ્રત્યુપેક્ષણ કરીને અને અપ્રમાર્જના કરીને વસ્તુનો ત્યાગ કરવો ૪. અનાદર અને ૫. અમૃતિ એ પૌષઘવ્રતમાં અતિચારો છે. પિ૭ll टीका:
संस्तारादिपदत्रयाणां द्वन्द्वः, तेनाप्रत्युपेक्ष्याप्रमृज्य चेति प्रत्येकं सम्बध्यते, ततोऽप्रत्युपेक्ष्याप्रमृज्य च संस्तारः, अप्रत्युपेक्ष्याप्रमृज्य चादानम्, अप्रत्युपेक्ष्याप्रमृज्य च हानम्, अनादरोऽस्मृतिश्चेति पञ्चातिचाराः पोषधव्रते ज्ञेया इति सम्बन्धः ।
तत्र संस्तीर्यते प्रतिपन्नपोषधव्रतेन दर्भकुशकम्बलीवस्त्रादिः स संस्तारः, संस्तारशब्दश्च शय्योपलक्षणम्, तत्र शय्या-शयनं, सर्वाङ्गीणं वसतिर्वा, संस्तारश्चार्द्धतृतीयहस्तप्रमाणः, स च प्रत्युपेक्ष्य प्रमाj च कर्त्तव्यः, प्रत्युपेक्षणं-चक्षुषा निरीक्षणम, प्रमार्जनं च-वस्त्रप्रान्तादिना तस्यैव शुद्धीकरणम्, अथाप्रत्युपेक्ष्याप्रमृज्य च संस्तारकं करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः १ ।।
आदानं ग्रहणं यष्टिपीठफलकादीनाम्, तदपि यष्ट्यादीनां निक्षेपस्योपलक्षणम्, तेनोभयमपि

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332