Book Title: Dharm Sangraha Part 03
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
धर्मसंग्रह भाग - 3 / द्वितीय अधिकार / श्लोड-पप
"न सरइ पमायजुत्तो, जो सामइअं कया य कायव्वं ? |
कयमकयं वा तस्स हु, कयंपि विहलं तयं नेयं ।। १ ।।” [ श्रावकप्रज्ञप्ति ३१६, सम्बोधप्रकरण ७ /११० ] ति चतुर्थः ४ ।
तथाऽनादरः-अनुत्साहः प्रतिनियतवेलायां सामायिकस्याकरणम्, यथाकथञ्चिद्वा करणम्, करणानन्तरमेव पारणं च यदाहु:
"काऊण तक्खणं चिअ पारेइ करेइ वा जहिच्छाए ।
अणवट्ठिअसामाइअ, अणायराओ न तं सुद्धं ॥ | १ || ” [ श्रावकप्रज्ञप्ति ३१७] ति पञ्चमोऽतिचारः ५ । अत्राह-कायदुष्प्रणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादनेन वस्तुनोऽभाव एवोक्तः, अतिचारश्च मालिन्यरूप एव भवतीति कथं सामायिकाभावेऽयं भवेत् ? अतो भङ्गा एवैते नातिचारा इति, उच्यते-अनाभोगतोऽतिचारत्वम् ।
ननु द्विविधं त्रिविधेनेति सावद्यप्रत्याख्यानं सामायिकम्, तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव, तद्भङ्गजनिते (तं)च प्रायश्चित्तं विधेयं स्यात्, मनोदुष्प्रणिधानं चाशक्यपरिहारम्, मनसोऽनवस्थितत्वात्, अतः सामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसी, यदाहुः–“अविधिकृताद्वरमकृतम्” [ ] इति । नैवम्, यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नम्, तत्र च मनसा वाचा कायेन च सावद्यं न करोमि न कारयामीति षट् प्रत्याख्यानानीत्येकतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावात् मिथ्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च न सामायिकात्यन्ताभावः, सर्वविरतिसामायिकेऽपि तथाऽभ्युपगतम्, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम्, यदाह
“बीओ उ असमिओमित्ति कीस सहसा अगुत्तो वा ।" [] इति द्वितीयोऽतिचारः समित्यादिभङ्गरूपोऽनुतापेन शुध्यतीत्यर्थः, इति न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति, किञ्च - सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठानं भवतीति सूरयः । यदाह
“अभ्यासोऽपि प्रायः, प्रभूतजन्मानुगो भवति शुद्धः " [ ] इति ।
बाह्या अपि
-
"
-
-
'अविहिकया वरमकयं, उस्सुअ ( असूय) वयणं भांति समयण्णू ।
पायच्छित्तं जम्हा, अकए गुरुअं कए लहुअं ।। १ ।। " ( )
२५3
दधाति ।” [ ]
-
न चाविधिकृताद्वरमकृतमिति युक्तम्, असूयावचनत्वादस्य, यदाहुः .
“अभ्यासो हि कर्मणां कौशलमावहति, नहि सकृन्निपातमात्रेणोदबिन्दुरपि ग्राणि निम्नतामा -

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332