________________
१०
भगवती सूत्रे
भक्तीतिभावः । ‘से तेणट्टेणं जाव नो हन्त्रमागच्छेति' तत् तेनार्थेन यावत् नो हव्यमागच्छन्ति अत्र यावत्पदेन 'अत्थेगइया जीवाणं परिभोगत्ताए हव्वमागच्छति अत्थेगइया जीवाणं जाव' इत्यन्तस्य प्रकरणस्य संग्रहो भवतीति ॥०१॥
पूर्व सूत्रे प्राणातिपातादयो जीवानां परिभोगाय भवन्तीति प्रतिपादितम् परि ative area: कपायवतामेव भवतीति कपायान् प्रदर्शयितुमाह-- 'कह णं भंते !" इत्यादि ।
मूलम् कइ णं भंते! कसाया पन्नत्ता गोयमा ! चत्तारि कसाया पन्नत्ता तं जहा कसायपदं निरवसेसं भाणियव्वं जाव निजरिस्सति जाव लोभेणं । कइ णं भंते! जुम्मा पन्नत्ता ! गोयमा ! चन्तारि जुम्मा पन्नत्ता तं जहा कडजुम्मे । तेयोगे दावरजुम्मे कलिओगे । से केणणं भंते! एवं वुच्चइ जाव कलियोगे ? गोयमा ! जे णं रासी चउक्कएणं अवहीरेणं अवहीरमाणे चउपजवलिए से तं कडजुम्मे जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए ते तं तेयोए । जेणं रासी चउकरणं अवहारेणं अवहीरमाणे दुपज्जवसिए सेतं दावर जुम्मे । जेणं रासी चउक्कइएणं अवहारेणं अवहीरमाणे एगदिक क्रिया नहीं करता है । अतः अनुपयोगी होता हुआ वह जीवों के परिभोग के लिये नहीं होता है । 'से लेण्डेणं जाव नेो हव्वमागच्छंति' इस कारण हे गौतम! मैंने ऐसा कहा है कि कितनेक जीव अजीव द्रव्य जीवों के परिभोग के लिये होते हैं और कितनेक जीवों के परिभोग के लिए नहीं होते हैं। यहां यावत्पद से यही पूर्वोक्त प्रकरण गृहीत हुआ है ॥ १ ॥
I
मेथी अनुपयोगी थने ते लवाना परिलेोगमां भावता नथी. “से तेणटुणं जाव नो हव्वमागच्छंति” ते अरथी हे गौतम में शेवु' धु' छे - डेंटला જીત્ર અજીવ, દ્રવ્ય જીવેાના ઉપસેાગ માટે હાય છે. અને કેટલાક જીવાના ઉપલેાગ માટે હાતા નથી. અહિં યાવપદથી આ પૂર્વોક્ત પ્રકરણ લેવાયું છે. પહેલા સૂત્રમાં પ્રાણાતિપાત વિગેરે જીવેાના ઉપભેગ માટે હાય છે. એમ કહ્યું છે કેમ કે પરિભાગ ભાવતઃ કષાયવાળા જીવાને જ હાય છે, જેથી હવે તે કષાયેનું જ ફૅથન કરવામાં આવે છે.ન