Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ५ गङ्गामहानद्याः निर्गम-स्पर्शनादिनिरूपणम् ५९ द्वीपो नाम द्वीपः प्रज्ञप्तः, अयं द्वीपो गङ्गाद्वोपवद्वर्णनीयः, 'अट्टो सोचेव' अर्थः स एव-सिन्धु. महानदीसूत्रस्पार्थः स एव गङ्गा महानदीसूत्रार्थ एव बोध्यः न त्वन्यः 'जाव' यावत-यावत्प. देन-'तस्प खलु सिन्धुप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन सिन्धुमहानदी प्रव्यूढा सती उत्तरार्द्धभरतवर्षम् इयती २ सलिलासहस्रः आपूर्यमाणा २" इति संग्राह्यम् , 'अहे' अध:अधोभागे 'तिमिसगुहाए' तमिस्रगुहायाः तमिस्रनामक गुहायाः सकाशात् 'वेयद्धपव्वयं' वैता ढयपर्वतं 'दालइत्ता' दारयित्वा भित्त्वा पच्चत्थिमाभिमुही' पाश्चात्याभिमुखी पश्चिमाभिमुखी 'आवत्ता' आवृत्ता-परावृत्ता 'समाणा' सती 'वोद्दससलिला' चतुर्देशसलिलेति चतुर्दशभिः सलिलासहस्रैः समग्रा सम्पूर्णा 'अहे जगई' अधो जगतीं दारयित्वा 'पच्चत्थिमेणं' पश्चिमेन-पश्चिमायां दिशि स्थितं 'लवणसमुद्रं 'जाव' यावत् 'समप्पेड' समर्पयति 'सेस' शेषम् -उक्तातिरिक्तं प्रवह मुखमानादिकं 'तं चेव' तदेव गङ्गा महानदी प्रसङ्गोक्तमेव बोध्यम् ॥सू०५।।
मूलम्-तस्स णं पउमदहस्स उत्तरिल्लेणं तोरणेणं रोहियंसा महाणई पवूढा समाणी दोणि छावत्तरे जोयणसए छच्च एगूणवीसइभाए जोय. भी वर्णन गंगाप्रपात कुण्ड के जैसा ही है उसके बीच में सिन्धु महानदी सूत्र का वर्णन गंगाद्वीप के वर्णन जैसा ही है तथा सिन्धु महानदी सूत्र का अर्थ गंगामहानदी सूत्र के अर्थ जैसा ही है। यहां यावत्पद से 'तस्य खलु सिन्धु प्रपात कुण्डस्य दाक्षिणात्येन तोरणेन सिन्धुमहानदी प्रव्यूढा सती उत्तरार्द्धम् भरतवर्षम् इयती २ सलिलासहस्त्रैः आपूर्यमाणा २' इस पाठ का संग्रह हुआ है यह सिन्धु महानदी खंडप्रपात गुहा के नीचे से होकर तथा वैताढय पर्वत को विदारित कर पश्चिमदिशाकी और लौटती हुई २४ हजार नदियों रूप परिवार से युक्त हुई है इस प्रकार यह सिन्धु नदी पश्चिमदिशा के लवण समुद्र में जाकर मिलगई है इस कथन के अतिरिक्त और सब कथन गंगानदी के प्रकरण के जैसा हो है ऐसा जानना चाहिये ।।सू०५॥
_(तस्सणं पउमद्दहस्स उत्तरिल्लेणं तोरणेणं) એક તેજ નામધારી પ્રપાત કુંડ છે. એ પ્રપાત કુંડનું વર્ણન પણ ગંગા પ્રપાતવત્ સમજવું. તેના મધ્ય ભાગમાં સિંધુ દ્વીપ છે એ દ્વીપનું વર્ણન ગંગા દ્વીપના વર્ણનની જેમ જ છે. તેમજ સિધુ મહાનદી સૂત્રને અર્થ ગંગા મહાનદી સૂત્રના અર્થ જેવો જ થાય છે मही यावत् ५४थी 'तस्य खलु सिन्धुप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन सिन्धु महानदी प्रव्यूढा सती उत्तरार्द्धम् भरतवर्ष इयती २ सलिलासहस्रेः आपूर्यमाणा २' से । सबथये। छ. એ સિંધુ મહાનદી ખંડ પ્રપાત ગુફાના નિમ્ન ભાગમાંથી પ્રવાહિત થઈ તેમજ વૈતાઢય પર્વતને વિદીર્ણ કરતી પશ્ચિમ દિશા તરફ પાછી ફરતી ૧૪ હજાર નદીઓ રૂપ પિતાના પરિવારથી યુક્ત થઈ છે. આ પ્રમાણે એ સિંધુ નદી પશ્ચિમ દિશાના લવણ સમુદ્રમાં જઈને મળે છે. એ કથન સિવાય શેષ બધું કથન ગંગા નદીના પ્રકરણ જેવું જ છે. છે . ૫
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર