Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८
जम्बूद्वीपप्रज्ञप्तिसूत्रे
बोध्यम्, 'तस्स णं पउमद्दहस्स पच्चत्थिमिल्लेणं तोरणेणं' तस्य खलु पद्महूदस्य पाश्चात्येन तोरणेन यावत् यावत्पदेन 'सिन्धूमहानदी प्रव्यूढा सती पश्चिमाभिमुखी पञ्च योजनशतानि पर्वतेन गत्वा' इत्यदि सङ्ग्रहो बोध्यः, 'सिंधु आवत्तणकूडे' सिन्ध्वावर्तकूटे आवृत्ता सती पश्चयोजनशतानि त्रयोविंशत्यधिकानि त्रींचैकोनविंशतिभागान 'दाहिणाभिमुही' दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तकेन मुक्तावलिहार संस्थितेन सातिरेकयोजनशतिकेन प्रषातेन प्रपतति, अत्र खलु महती एका जिह्विका प्रज्ञप्ता, सा खलु जिविका अर्द्धयोजनमायामेन
क्रोशानि योजनानि विष्कम्भेण अर्द्धयोजनं बाहल्येन, मकरमुखविवृतसंस्थान संस्थिता सर्ववज्रमयी अच्छा लक्ष्णा, सिन्धु महानदी अत्र खलु महदेकं 'सिंधुप्पवायकुंडं' सिन्धुप्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम्, एतत्कुण्डमस्मिन्नेव सूत्रे प्रागुक्त गङ्गाप्रपातकुण्डवदेव वर्णनीयम् । तस्य खलु सिन्धुप्रपातकुण्डस्य बहुमध्यदेशभागः, अत्र खलु महानेकः 'सिंधु दीवा' सिन्धुआवत्तणकूडे, दाहिणाभिमुही सिंधुप्पवायकुडं सिधुद्दीवो अट्ठो सोचेव जाव अहे तिमिरसगुहाए वे अद्धपव्वयं दालइत्ता पच्चस्थिमाभिमुही आवत्ता समाणा चोस सलिला अहे जगई पच्चत्थिमेणं लवणसमुहं जाव समप्पेड़) यावत् यह सिन्धु महानदी उस पद्मद्रह के पश्चिमदिग्वर्ती तोरण से यावत् पद के कथनानु art fromी है और पश्चिमदिशा की ओर वही है वहां से जहां से कि यह निकली है पांच सौ योजन तक उस पर्वत पर वहकर फिर यह सिन्ध्यावर्त कूट में, लौट कर ५२३०६ योजन तक उसी पर्वत पर दक्षिण दिशा की ओर जाकर वडे जोर २ से घट के मुख से निकले हुए जल प्रवाह की तरह अपने जल प्रवाह से गिरती है यह सिन्धु महानदी जिस स्थान में सिन्ध्वावर्तकूट में गिरती है वहां एक बहुका बडी 'जिहिका है ।
(१) इन सबका वर्णन पीछे गंगानदी के प्रकरण में किया जा चुका है । सिन्धु महानदी जहां गिरती है वहां एक उसी नामका प्रपात कुण्ड है इसका प्रेम सिन्धु महानहीना आयामाहि। विषे पशु लाएगी देवु लेहो. 'जाव तस्स णं पउमहस्स पच्चत्थिमिल्लेणं तोरणेण सिंधु आवत्तणकूडे, दाहिणाभिमुही सिंधुप्पवायकुडं सिंधु वो अट्ठो सो चेव जाव अहे तिमिसगुहाए वेअद्धपव्त्रयं दालइत्ता पच्चत्थिमाभिमुही आवत्ता समाणा चोइससलिला अहे जगई पच्चत्थिमेणं लवणसमुद्द जाव समप्पेइ' यावतू से सिंधु મહા, નદી તે પદ્મહંદના પશ્ચિમ દિગ્વતી તેારણેથી યાવત્ પના કથન મુજબ નીકળે છે. અને પશ્ચિમ દિશા તરફ પ્રવાહિત થાય છે. જ્યાંથી એ નદી નીકળે છે ત્યાંથી પાંચસે ૨ાજન સુધી તે પ°ત ઉપર પ્રવાહિત થઇને એ સિવાવ કૂટમાં પાછી ફરીને પર૩ ૐ ચેાજન સુધી તે પર્યંત ઉપર જ દક્ષિણ દિશા તરફ જઈ ને પ્રચર્ડ વેગથી ઘડાના મુખ માંથી નિકળતા જલ પ્રવાહ જેમ પોતાના જલપ્રવાહ સાથે પડે છે. એ સિ ́ધુ મહાનદી જે સ્થાનમાંથી સિન્ક્વાવ કૂટમાં પડે છે તે એક સુવિશાળ જિહ્નિકા છે. (એ સર્વાંનુ વર્ણન પહેલા ગંગા મહાનદીના પ્રકરણમા કરવામાં આવેલુ છે, સિ' મહાનદી જ્યાં પડે છે ત્યાં
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર