Book Title: Agam 11 Ang 11 Vipak Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४४
विपाकश्रुते उवसामित्तए' तेषां षोडशानां रोगातङ्कानामेकमपि रोगातङ्कमुपशमयितुम् , किन्तु 'णो चेव णं' नो चै खलु 'संचाएंति उवसामित्तए' शक्नुवन्त्युपशमयितुम् , एकमपि रोगातवं निवारयितुं न शक्नुवन्तीत्यर्थः। 'तए णं ते बहवे विज्जा य विजपुत्ता य०' ततः खलु ते बहवो, वैद्याश्च वैद्यपुत्राश्च०, अत्र ज्ञायकादीनामपि समुच्चयो बोध्यः, 'जाहे' यदा 'नो संचाएंति' नो शक्नुवन्ति, 'तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसामित्तए' तेषां षोडशानां रोगातङ्कानामेकमपि रोगातङ्कमुपशमयितुम् , 'ताहे' तदा 'संता' श्रान्ताः श्रमातुराः, 'तंता' तान्ताः खिन्नाः, 'परितंता' परितान्ताः सर्वथा खिन्नाः रोगातङ्कमपनेतुमसमर्थाः सन्तः 'जामेव दिसं पाउब्भूया तामेव दिसं पडिगया' यस्या एवं दिशः प्रादुर्भूताः आगतास्तामेव दिशं प्रतिगताः ॥ मू० १७ ॥ 'इच्छंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायक उवसामित्तए' उन पूर्वोक्त १६ रोगों को दूर करने लगे; परंतु 'णो चेव णं संचाएंति उवसामित्तए' उन १६ सोलह रोगों में से वे एक भी रोग को दूर करने के लिये समर्थ नहीं हए। 'तए णं' इस के बाद 'ते बहवे विज्जा य विज्जपुत्ता य जाहे नो संचाएंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उत्सामित्तए' जब कि वे समस्त वैद्य और उनके पुत्र आदि उन १६ रोगोंमें से एक भी रोग को उपशांत करने के लिये समर्थ नहीं हुए 'ताहे संता तंता परितंता जामेव दिसिं पाउन्भूया, तामेव दिसिं पडिगया' तब थक कर, खेदखिन्न हो और हताश हो कर जहां से वे आये थे वहीं पर वापिस चले गये। 'इच्छंति तेसिं सोलसण्हं रोगायकाणं एगमवि रोगायकं उत्सामित्तए' ते पूरित सण शेगाने ६२ ७२वाने भनत ४२१॥ श्या, परन्तु ' णो चेव णं संचाएंति उवसामित्तए' ते सोण गोमांथा मे पY गने ते २ ४२वा माटे समर्थ थया नाद. अर्थात् में पाए । भटा शय! नाहि. 'तए णं' ते पछी 'ते बहवे विज्जा य विजपुत्ता य० जाहे नो संचाएंति तेसि सोलसण्हं रोगायंकाणं एगमवि रोगायकं उबसामित्तए' न्यारे ते तमाम वैध भने तेना पुत्र આદિ તે સોળ રોગોમાંથી એક પણ રોગને નિવારણ કરવા સમર્થ થયા નહિ 'ताहे संता तंता परितंता जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया' ત્યારે થાકીને ખેદખિન્ન થઈ અને હતાશ બનીને જ્યાંથી તે આવ્યા હતા, ત્યાં પાછા ચાલ્યા ગયા.
શ્રી વિપાક સૂત્ર