Book Title: Agam 11 Ang 11 Vipak Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
वि. टीका, श्रु० १, अ० ३ अभग्नसेनवर्णनम्
३३३ सेणावई एवं क्यासी-एवं खलु देवाणुप्पिया ! ममं तिण्हं मासाण' ततः खलु सा स्कन्दश्रीर्भार्या विजयं चोरसेनापतिमेवमवादीत्-एवं खलु हे देवानुपिय ! मम त्रिषु मासेषु, 'जाव झियामि' यावद् ध्यायामि अत्र यावच्छब्देनैवं योजनाऽवगन्तव्या-बहुप्रतिपूर्णेषु एवं दोहदः प्रादुर्भूतः बहुभिर्मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनमहिलाभिः, अन्याभिश्च चोरमहिलाभिः सार्धे संपरिता स्नाता यावत् सर्वालङ्कारविभूपिता विपुलमशनादिकं सुरां च ५ आस्वादयन्ती विस्वादयन्ती परिभाजयन्ती परिभुञ्जाना विहरामि, तदनन्तरं पुरुषवेषं धृत्वा गृहीतायुधप्रहरणा यावत् शालाटव्यां चोरपल्ल्यां सर्वतः समन्तात् आलोकमाना २, आहिण्डमाना २ दोहदं विनयामि, इतिकृत्वा इति मनसि निधाय, तस्मिन् दोहदे अपूर्यमाणे सति यावद् ध्यायामि, इति । के पश्चात् इस स्कंदश्री भार्याने विजय चोरसेनापति से इस प्रकार कहा'एवं खलु देवाणुप्पिया ममं तिण्डं मासाणं जाव ज्ञियामि' हे नाथ ! मेरे गभे के अब ठीक तीन माह पूर्ण हो चुके हैं । मुझे इस समय ऐसा दोहला उत्पन्न हुआ है कि-मैं अनेक मित्र, ज्ञाति, निजक, स्वजन, संबंधी
और परिजनों की महिलाओं एवं अन्य चोरों की महिलाओं के साथ घिरी हुई नहा धोकर और समस्त अलंकारों से विभूषित बन विपुल अशनादिक सामग्री एवं विविध प्रकार को मदिरा को आस्वादती विशेषरूप से स्वादतो उनका परिभोग करती एवं दूसरोंको बांटती हुई विचरूँ, फिर पुरुष के वेष से सजित होकर आयुध एवं प्रहरण लेकर इस शालाटवी में चारों ओर देखती हुई घूमं भ्रमण करूँ एवं अपने दोहद की पूर्ति करूँ, परन्तु हे नाथ! इस दोहद की अभीतक भी पूर्ति नहीं हो रही है, अतः पूर्ति के लिये चिन्तित हूं। પિતાના પતિના આ પ્રકારના વચન સાંભળીને પછી તે કંદથી સ્ત્રીએ વિજય योरसेनापतिने या प्रमाणे यु-' एवं खलु देवाणुप्पिया ! ममं तिण्हं मासाणं जाव झियामि' हे नाथ! मारा मन परास२ मा त्राण भास ५२॥ थर्ड ગયા છે. આ વખતે મને એ દેહલે ઉત્પન્ન થયે છે કે હું અનેક મિત્ર જ્ઞાતિ નિજક, સ્વજન. સંબંધી અને પરિજનોની સ્ત્રીઓ અને બીજા ચેરની સ્ત્રીઓની સાથે વીંટાઈ સ્નાન કરીને પછી તમામ અલંકારે-ઘરેણા–થી શેભાયમાન થઈ પુષ્કલ અશનાદિક સામગ્રી અને વિવિધ પ્રકારની મદિરા-દારૂ–ને સ્વાદ લેતી વિશેષ સ્વાદ લેતી તેનો પરિભેગ કરતી તથા બીજાને પણ દેતી વિચરું, પછી પુરુષના વેષમાં તૈયાર થઈને આયુધ અને પ્રહરણ લઈને આ શાલાટવીમાં ચારે તરફ જોતી જોતી ફરું અને મારા દેહદની પૂર્તિ કરૂં. પરન્તુ હે નાથ ! આ મારા દેહદની આજ સુધી
શ્રી વિપાક સૂત્ર