Book Title: Agam 11 Ang 11 Vipak Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
विपाक चन्द्रिका टीका, श्रु० १, अ० ४, शकटवर्णनम्
४४१
त्रिभागतोऽवशिष्ट चतुर्थप्रहरे इत्यर्थः, दिवसे 'एगं' एकां, 'मह' महतीम् 'अओमय' अयोमयीं = लोहनिर्मिताम् ' तत्तं' तप्ताम् = अग्नितप्ताम्, 'समजोइभूयं' समज्योतिभूताम्=अग्निरूपाम्, 'इत्थीपडिम' स्त्रीप्रतिमाम् = स्त्रीपुत्तलिकाम्, 'अवयासाविए समाणे' आश्लेषितः सन् 'कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए desert researए' कालमासे कालं कृत्वा अस्यां रत्नप्रभायां पृथिव्यां नैरयिकेषु नैरयिकतया 'उववज्जिहि ' उत्पत्स्यते । सुदर्शनागणिकाया अपि
"
दण्डविधानात् साऽपि लोहमयीं तप्तां पुरुषरूपां पुतलिकामा श्लेषिता कालमासे कालं कृत्वा रत्नप्रभायां नैरयिकतया समुत्पत्स्यते इति बोध्यम् । एतच्चाग्रे 'जमलताए' इत्यनेन स्फुटीभविष्यति । 'से' सः सुदशनाजीवसहितः शकटदारकजीवः 'णं' खलु ‘तओ अनंतरं' ततोऽनन्तरं 'उच्चट्टित्ता' उद्वर्त्य = निःसृत्य, 'रायगिहे दारक अपनी उत्कृष्ट ५७ वर्ष की आयु को भोगकर आज ही दिवस के चतुर्थ प्रहर में 'एग मह अओमयं तत्तं समजोहभूयं इत्थीपडिमं अवयासाविए समाणे' एक महती लोहनिर्मित तत अग्निरूप स्त्री की आकृतिरूप पुतली को आलिंगन करता हुआ 'कालमासे कालं किच्चा' मृत्यु के अवसर पर मरकर 'इमी से रयणप्पभाए पुढवीए' इस रत्नप्रभा पृथिवी के 'रsee' नैरयिकों में 'रइयत्ताए उववज्जिहिर' नारकी की पर्याय से उत्पन्न होगा । वह सुदर्शना वेश्या भी उसी समय एक बडी लोहनिर्मित तप्त अग्निरूप पुरुष की आकृति को आलिङ्गन करती हुइ मरकर रत्नप्रभापृथिवी के नैरयिकों में नैरयिक होकर उत्पन्न होगी । यह बात मूल में नहीं होते हुए भी अगले सत्रस्थित 'जमलताए' 'यमलतया' इस पद से स्पष्ट हो जायगा । ' से णं तओ अनंतरं उम्बट्टित्ता' वहां की आयु पूर्ण करने के अनंतरही वहां से निकल - તે શકટ દારક પેાતાની ઉત્કૃષ્ટ ૫૭ સત્તાવન વર્ષની આયુષ્યને ભોગવીન આજેજ हिवसना थोथा अडरभां ' एगं महं अओमयं तत्तं समजोइभूयं इत्थीपडिमं अवयासाविए समाणे ' मे भोटी मोठाभांथी मनावेसी तप्त अग्नि३ स्त्रीनी आधृतिय पुतणीने मासिगन उरतो थो 'कालमासे कालं किच्चा' मृत्युना समये भरण पाभीने इमी से रयणप्पभाए पुढवीए' ते रत्नप्रभा पृथ्वीना 'णेरइएस' नारी वोमां 'रइयत्ताए उववज्जिहि ' नारशींनी पर्यायथी उत्पन्न थशे. ते सुदर्शना वेश्या पशु તે સમયે એક મેટી લેહનિમિત તખ્ત અગ્નિરૂપ પુરુષની આકૃતિને આલિંગન કરતી થકી મરણ પામીને રત્નપ્રભા પૃથ્વીના નારકીઓમાં નારકી જીવપણે ઉત્પન્ન થશે. આ बात भूणमां नथी, परंतु मागणना सूत्रस्थित 'जमलत्ताए' 'यमलतया' मा पढथी स्पष्ट या शे. 'से णं तओ अनंतरं उच्चट्टित्ता' त्यांनी आयुष्य यूरी उरीने ते
શ્રી વિપાક સૂત્ર