Book Title: Agam 11 Ang 11 Vipak Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
विपाकश्रु ते नाम भवनं कश्च प्रासादः ? उच्यते-भवन, दैर्ध्यापेक्षया किंचिन्यूनोच्छायकं, प्रासादस्तु दैर्ध्यापेक्षया द्विगुणोच्छ्रायकः । अथवा-एकभूमिकं भवनम्, अनेकभूमिकः प्रासाद इति । भवनवर्णनमपि ज्ञातासूत्रे मेघकुमारभवने वर्णने विलोकनीयम् । इह च प्रासादा वधूनिमित्तं, भवनं तु कुमारायेति विवेकः । एवम् अनेनैव प्रकारेण पाणिग्रहणवर्णन 'जहा' यथा येन प्रकारेण 'महब्बलस्स रण्णो' महाबलस्य-भगवतीसूत्रोक्तमहाबलस्य राज्ञो वर्णनं,तथैव सर्व विज्ञेयं णवरं'नवरम् अत्रायं विशेषः-अस्य सुबाहुकुमारस्य 'पुप्फचूलापामोक्खाणं' पुष्पयूलाप्रमुखाणां 'पंचण्डं रायवरकण्णासयाणं' पश्चानां राजवरकन्याशतानां= पञ्चशतसंख्यकानां श्रेष्ठराजकन्यानाम् 'एगदिवसेणं' एकदिवसे-एकस्मिन्नेव दिवसे 'पाणि गिण्हावेति' पाणिं ग्राहयतः, सुबाहुकुमारस्य पञ्चशतराजकन्याभिः सह विवाहं कारयत इति भावः। 'तहेव' प्राप्त होता है उसका नाम भवन है । दीर्घता की अपेक्षा ऊंचाई में जो कुछ कम होता है वह भवन, तथा अपनी दीर्घता से जिस की दूनी ऊंचाई होती है वह प्रासाद है, यही भवन और प्रासाद में अन्तर है, अथवा एक भूमि आगन वाला भवन और अनेक भूमिवाला प्रासाद होता है । राजाने भवन बनवाया था वह कुमार के निवास के लिये था एवं प्रासाद वधुओं के लिये थे। भगवती सूत्र में 'जहा महब्बलस्स रणो' जिस प्रकार महाबल राजा के विवाह का वर्णन किया गया है, उसी प्रकार सुबाहुकुमार के विवाह का वर्णन भी समझना चाहिये । 'णवरं' यहां यह विशेष है-इस सुबाहुकुमार का पांचसौ (५००) कन्याओं के साथ पाणिग्रहण हुआ था। 'पुप्फचूला-पामोक्खाणं पंचण्हं रायवरकण्णा सयाणं एग दिवसेणं पाणिं गिण्हावेंयित्त' इन में पुष्पचूला बडी थी। નામ ભવન છે. લબાઇની અપેક્ષાએ જે ઉંચાઈમાં ઓછું હોય છે તે ભવન છે, તથા પિતાની લંબાઈથી જેની બમણી ઉંચાઈ હોય છે તે મહેલ છે. ભવન અને પ્રાસાદ-મહેલમાં અન્તર–ફરક એટલે છે, અથવા એક ભૂમિ આંગણવાળા તે ભવન અને અનેક ભૂમિ આંગણાવાળા તે મહેલ કહેવાય છે. રાજાએ જે ભવન બનાવરાવ્યું હતું તે રાજકુમારના નિવાસ માટે હતું અને જે મહેલ હતું તે વહુઓના નિવાસ भाट तो. भगवती सूत्रमा 'जहामहब्बलस्स रण्णो' प्रमाणे महान सतना વિવાહનું વર્ણન કરેલું છે. તે પ્રમાણે સુબાહું કુમારના વિવાહનું વર્ણન સમજી લેવું. 'णवरं' मही मे विशेष छे. ते सुमाई मारने पांयसे. (५००) उन्यामानी साथै पश्यिय (1) थयु तु. पुप्फचूलापामोक्खाणं पंयण्हं रायवरकपणा सयाणं एगदिवसेणं पाणिं गिण्हावेंति' ते सौभा पुष्पयूमा माटी ती, ते तमाम
શ્રી વિપાક સૂત્ર