Book Title: Agam 11 Ang 11 Vipak Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम्
६२९
देवी इमीसे कहाए लट्टा समाणी एवं वयासी - एवं खलु ममं एगूणाणं पंचहं सवत्तीसयाणं एगूणाई पंचमाइसयाई इमसे कहाए लट्टाई समाणाइं एवं वयासी एवं खलु सीहसेणे राया जाव पडिजागरमाणीओ विहरंति, तं ण णज्जइ णं ममं केइ कुमारेणं मारिस्संति तिकट्टु भीया ४ जेणेव को घरे तेणेव उवागच्छइ, उवागच्छित्ता ओहय जावज्झियाइ ॥ सू० ४ ॥ टीका
'त णं से' इत्यादि ।
'तए णं से' ततः खलु सः 'महासेणे राया' महासेनो राजा 'अण्णयाकमाई' अन्यदा कदाचित् ' कालधम्मुणा संजुत्ते ' कालधर्मेण संयुक्तः मृतः । 'णीहरणं' निर्हरणं - अत्रैवं योजना - ततः खलु स सिंहसेनो दारको बहुभिर्मित्रझातिप्रभृतिभिः सह रुदन् ३ सिंहसेनस्य = मृतशरीरस्य स्मशानदेशे प्रापणं करोति । लौकिक - मृतकृत्यानि करोति, ततः खलु स सिंहसेनो दारकः, 'राया जाए' राजा जातः, स कीदृश: ? ' महया० ' महाहिमवन्महामलयमन्दर महेन्द्रसारः, व्याख्यातमेतत् । 'तर णं से सीहसेणे राया' ततः खलु स सिंहसेनो राजा
'त णं से' इत्यादि ।
'तए णं' अनन्तर 'से महासेणे राया अण्णया कयाई कालधम्मुणा संजुत्ते' किसी एक समय महासेन राजा कालधर्म को प्राप्त हो गये । 'णीहरणं' सिंहसेन ने अनेक मित्रादि-परिजनों के साथ मिल कर अपने पिता की अन्त्येष्टि क्रिया की । मृत्युकृत्यों के बाद सिंहसेन ने अपने पिता के पद का भार संभाला अर्थात् यह 'राया जाए' स्वयं राजा हो गया 'महया' यह महाहिमवान्, महामलय, मन्दर और महेन्द्र के जैसा शक्तिशाली था । 'तए णं से सीहसेणे राया' यह सिंहसेन राजा
' तर णं से' त्याहि.
'तए णं ' ते पछी 'से महासेणे राया अण्णया कयाई कालधम्मुणा संजुत्ते ' ४) मे! समय भडासेन शब्न भराशु याभ्या, णीहरणं पछी सिंडसेने भने भित्राहि પરજનાની સાથે મળીને પોતાના પિતાની અત્યેષ્ટિ ક્રિયા કરી. મૃત્યુ પછી લાક વ્યવહારની डिया र्या पछी सिंडसेने पोताना पितानुं यह सलाणी -सीधु अर्थात् ते 'राया जाए' पोते शब्द मनी गये।. 'महया० ' ते महाडिभवान, भडाभलय, भर भने महेन्द्र नेवा शक्तिशाजी हतो. 'तए णं से सीहसेणे राया ' ओ सिहसेन शब्द 'सामाए देवीए '
શ્રી વિપાક સૂત્ર