Book Title: Agam 11 Ang 11 Vipak Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम्
५७७ 'अम्हं' अस्माकम् 'इमे दारए' अयं दारकः 'उंबरदत्तस्स जक्खस्स' उदुम्बरदत्तस्य यक्षस्य 'उवयाइयलद्धए' उपयाचितलब्धका-आराधनया प्राप्तः 'तं होउ णं' तस्माद् भवतु खलु 'इमे दारए' अयं दारकः 'उंबरदत्ते णामेणं' उदुम्बरदत्तो नाम्ना । 'तए णं से उंबरदत्ते दारए' ततः खलु स उदुम्बरदत्तो दारकः 'पंचधाईपरिग्गहिए' पञ्चधात्रीपरिगृहीतः पञ्चधात्रीभिः परिपालितः 'जाव' यावत् 'परिवइडई' परिवर्धते-सुखेन वृद्धिं प्राप्नोति ॥ मू० ८ ॥
॥ मूलम् ॥ तए णं से सागरदत्ते सत्थवाहे जहा विजयमित्ते, कालधम्मुणा संजुत्ते । गंगदत्तावि। उंबरदत्ते निच्छूढे जहा उज्झियए। तए णं तस्स उंबरदत्तस्स दारगस्स अण्णया कयाइं सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया, तं जहा-सासे? कासे२ जाव कोढे । तए णं से उंबरदत्ते दारए सोलसहि रोगायंकेहिं अभिभूए समाणे सडियहत्थं जाव विहरइ। एवं खलु गोयमा। उंबरदत्ते दारए पुरापुराणाणं जाव पच्चणुब्भवमाणे विहरइ ॥ सू० ९॥ कर मातापिताने उसका नाम इस ख्याल से कि यह हमें उंदुबरदत्त यक्ष की आराधना से प्राप्त हुआ है 'तं होउ णं इमे दारए उंबरदत्ते णामेणं' इस लिये इस बच्चे का “उदुम्बरदत्त" ऐसा नाम होओ। 'तए णं से उबरदत्ते दारए पंचधाईपरिग्गहिए जाव परिवड्ढई' नाम-संस्कार के पश्चात् अब वह उदुम्बरदत्त दारक पांच धाय माताओं से परिगृहीत होता हुआ आनंद पूर्वक वृद्धि को प्राप्त होने लगा ।। सू० ८॥ દશમે દિવસે થનારી મહત્સવ ક્રિયા કરીને માતાપિતાએ તે બાળકનું નામ એ લક્ષથી રાખ્યું
सा पुत्र भने ५२ यक्षनी माराधनाथी पास थयो छ 'तं होउ णं इमे दारए उंबरदत्ते णामेणं' ते भाटे 20 नुं नाम ' २६त्त' से प्रभारी था। 'तए णं से उंबरदत्ते दारए पंचधाईपरिग्गहिए जाव परिवइढइ' नाम स२४।२ પછી હવે તે ઉદ્દે બરદત્ત બાળક પાંચ ધાય માતાઓથી પરિગ્રહીત (પરિપાલિત) બનીને मानपूर्व माटो थवा साम्यो. (सू० ८)
શ્રી વિપાક સૂત્ર