Book Title: Agam 11 Ang 11 Vipak Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४८४
विपाकश्रुते बहुहिं अयकलसहिं तत्तेहि समजोइभूएहि, अप्पेगइया तंबभरिएहि, अप्पेगइया तउयभरिएहि, अप्पेगइया सीसगभरिएहि कल२ भरिएहि, अप्पेगइया खारतेल्लभरिएहि, महया२ रायाभिसेएणं अभिसिंचंति । तयाणंतरं च णं त्तत्तअयोमयं समजोइभूयं अयोमयसंडासएणं गहाय हारं पिणछेति । तयाणंतरं च णं अद्धहारं जाव पढे मउडं चिंता तहेव जाव वागरेइ ॥सू०३॥
टीका तेणं कालेणं' इत्यादि । 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'सामी समोसढे' स्वामी श्रीवर्धमानस्वामी समवसृतः समागतः । धर्मश्रवणार्थ 'परिसा राया य णिग्गओ' परिषद् निर्गता, राजाऽपि निर्गतः। धर्म श्रुत्वा 'पडिगया राया वि गओ' परिषत् मतिगता, राजापि गतः।
'तेणं कालेणं' इत्यादि ।
"तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'सामी समोसढे' श्रमण भगवान महावीर ग्रामानुग्राम विहार करते हुए मथुरा नगरी के भंडीर उद्यान में पधारे । भगवान के पधारने के समाचार सुनकर परिसा राया य णिग्गओ' परिषद और राजा दोनों प्रभु के दर्शन के लिये अपने२ स्थान से उस बगीचे की ओर निकले । प्रभु को वंदना और नमस्कार कर लोग यथास्थान बैठ गये। भगवान ने सब को धर्म का उपदेश दिया। 'परिसा पडिगया' उपदेश श्रवण कर आई हुई परिषद पीछी गई ‘रायावि गओ' एवं राजा भी अपने
'तेणं कालेणं' त्यादि,
'तेणं कालेणं तेणं समएणं' re भने त समयने विष ' सामी समोसढे' श्रम भगवान महावीर प्रामानुयाम विहा२ ४२ता थ। मथुरा नगीना ભંડીર નામના બગીચામાં પધાર્યા. ભગવાન પધાર્યા છે–તેવા સમાચાર સાંભળીને 'परिसाराया य णिग्गओं' परिषह-समा भने २० मन्ने प्रसुना हान ४२१॥ भोट પિતાના સ્થાનથી તે બગીચા તરફ ચાલ્યા. પ્રભુ પાસે પહોંચીને પ્રભુને વંદના નમસ્કાર કરીને માણસે યથાસ્થાન–જેને જે જે યોગ્ય હોય તેવા સ્થાને બેસી ગયા. ભગવાને तभामने ना पहेश मान्य. 'परिसा पडिगया' उपहेश सामान ते सहा पाछी पोताना स्थान 10 'रायावि गओ' भने २० । पाताना महि२ गया.
શ્રી વિપાક સૂત્ર