Book Title: Agam 11 Ang 11 Vipak Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
विपाकचन्द्रिका टीका, श्रु० १, अ० ४, शकटवर्णनम्
४०१ ॥ मूलम् ॥ तत्थ णं सोहंजणीए णयरीए महच्चंदे नामं राया होत्था, महया० । तस्स णं महच्चंदस्स रणो सुसेणे नामं अमच्चे होत्था, साम-भेय-दंड-णिग्गह कुसले । तत्थ णं सोहंजणीए णयरीए सुदंसणा नामं गणिया होत्था। वण्णओ ॥ सू० २॥
टीका 'तत्थ णं इत्यादि । 'तत्थ णं सोहंजणीए णयरीए' तत्र खलु शोभाअन्यां नगया 'महच्चंदेनामं राया' महाचन्द्रनामकः, राजा होत्था' आसीत् । स कीदृशः ? इत्याह-'महया०' अनेन 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इति संग्राह्यम् , महाहिमवन्महामलयमन्दरमहेन्द्रसारः महांश्वासौ हिमवान् महा हिमवान् , स इव महान् अन्यमहापर्वतापेक्षया, मलयो मलयाचलः, मन्दरो= जंबूस्वामी के पूछने पर श्री सुधर्मास्वामी फरमाते हैं-हे जंबू ! उस काल में और उसी समय में शोभाजनी नामकी एक नभस्तलचुंबी प्रासादों से अलंकृत, अनेक जनों से संकुल, स्वचक्र परचक्र के भयसे निर्मुक्त एवं धन धान्यादि से सदा परिपूर्ण नगरी थी । इस के बाहिर ईशान कोण में देवरमण नामका एक सुन्दर बगीचा था । उसमें अमोधनामक यक्ष का बहुत प्राचीन एक यक्षायतन था॥ सू०१॥
'तत्थ णं' इत्यादि ।
'तत्थ णं सोहंजणीए णयरीए' इस शोभाञ्जनी नगरीमें 'महन्चंदेनाम राया होत्या' एक महाचंद नामका राजा था । मलयाचल सुमेरुगिरि और શું કહ્યા છે? આ પ્રમાણે જંબૂ સ્વામીએ પૂછ્યું ત્યારે શ્રી સુધર્મા સ્વામી કહે છેહે જન્ તે કાલ અને તે સમયમાં શોભાંજની નામની એક નગરી હતી, તે મોટામોટા આકાશને સ્પર્શ કરે તેવા મહેલેથી શોભતી, અનેક માણસોની વસ્તીથી ભરપૂર રવચક–પરચકના ભયથી રહિત અને ધન તથા ધાન્યાદિથી હમેશાં પરિપૂર્ણ હતી. તે નગરીને બહારના ઈશાન કેણના ભાગમાં દેવરમણ નામને એક સુંદર બગીચો હતો તે બગીચામાં અમેઘ નામના યક્ષનું બહુજ પ્રાચીન નિવાસસ્થાન હતું. (સૂ૦ ૧)
'तत्थ णं' इत्याहि.. 'तत्थ णं सोहंजणीए णयरीए' a wirtी नरीमा 'महच्चंदे नामं राया होत्था' मे महायनामना त ता 'महया०' त हिमालय पर्वत र महान
શ્રી વિપાક સૂત્ર