Book Title: Agam 11 Ang 11 Vipak Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०५
वि. टीका, श्रु० १, अ० ४, शकटवर्णनम्
॥ मूलम् ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे० समोसढे । परिसा जिग्गया। राया वि णिग्गओ। धम्मो कहिओ। परिसा पडिगया ॥ सू० ४ ॥
टीका _ 'तेणं कालेणं' इत्यादि । तेणं कालेणं तेणं समएण समणे भगवं महावीरे' तम्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरो यावत् शोभाञ्जन्यां नगर्यां यत्रैव देवरमणनामकमुद्यानं तत्रैव 'समोसढे' समवसृतः। 'परिसा' परिषत् जनानां सहतिः ‘णिग्गया' निर्गता-श्रीमहावीरस्वामिनं वन्दितुं शोभाञ्जनानगरीतो बहिनिःसृता। 'राया वि' राजाऽपि-महाचन्द्रनामको भूपतिश्च 'णिग्गओ' निर्गतः। यत्रैव श्रमणो भगवान् महावीरस्तत्रैवोपागत्य भगवदारए होत्था' इसका नाम शकट था । 'अहीण०' यह भी परिपूर्ण अंगोपांग वाला और रूप लावण्य से युक्त था। ॥ सू. ३॥
तेणं कालेणं.' इत्यादि ।
'तेणं कालेणं तेणं समएणं' उस काल और उस समय में 'समणे भगवं महावीरे० समोसढे' श्रमण भगवान महावीर विहार करते हुए उस शोभाञ्जनी नगरी में जहां देवरमण नामका उद्यान था वहां पर पधारे । प्रभुका आगमन जानकर 'परिसा णिग्गया' जनता उनके दर्शन एवं उनसे धर्म श्रवण करने के लिये अपने२ स्थान से निकली। 'राया वि णिग्गओ' महाचन्द्र राजा भी निकला । वे सब के सब चलकर वहां पर आये जहां श्रमण भगवान महावीर विराजमान थे। 6. 'अहीण' ते ५५ अगोपांग परिपूर्ण भने ३५-५९यथा यमान ता.(सू०३)
'तेणं कालेणं त्यादि
'तेणं कालेणं तेणं समएणं' ते ४७॥ भने ते अभयने विष 'समणे भगवं महावीरे० समोसढे ' श्रम सगवान महावीर विड(२ ४२ता ५४ ते शमांજની નગરીમાં જ્યાં દેવરમણ નામને બગીચો હતો ત્યાં પધાર્યા પ્રભુનું આગમન Men 'परिसा णिग्गया, त्यांनी निता तभन दर्शन भने तेमना पासेथी धर्मश्रव ४२१८ भाट योताना स्थानथी नीजी. 'राया वि णिग्गओ' मडायन्द्र २०४पी પણ નીકળ્યા. તે સૌ ચાલી કરીને જ્યાં શ્રમણ ભગવાન મહાવીર બિરાજમાન હતા
શ્રી વિપાક સૂત્ર