Book Title: Agam 11 Ang 11 Vipak Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
वि. टीका, श्रु० १, अ० ३, अभनसेनवर्णनम्
३०९ ___ 'तए णं' ततः खलु, 'तं पुरिसं' तं पुरुषं 'रायपुरिसा' राजपुरुषाः 'पढमंसि चच्चरंसि' प्रथमे चत्वरे-चतुष्पथे, 'णिसियाविति' निषादयन्ति-उपवेशयन्ति । "णिसियावित्ता' निषाद्य-उपवेश्य, 'अट्ट' अष्टौ 'चुल्लपिउए' क्षुल्लपितृन्-पितुर्लघुभ्रातॄन् , 'अग्गओ' अग्रतः-तस्य पुरुषस्याग्रे इत्यर्थः, 'घाएंति' घातयन्ति-मारयन्ति । 'घाइत्ता' घातयित्वा, कसप्पहारेहिं कशापहारैः, तं पुरुषं 'तालेमाणा' ताडयन्तः २, 'कलणं' करुणम् , इदं क्रियाविशेषणम्सरोदनमित्यर्थः, 'काकणिमंसाई' काकणीमांसानि काकणीरूपाणि तिलशः कृतानि मांसानि- लघुलधूनि मांसखण्डानि घातितानां तेषामित्यर्थः 'खावेंति' खादयन्ति । 'खाबित्ता' खादयित्वा 'रुहिरपाणं च' रुधिरपानं च पाएंति' पाययन्ति, तस्य पुरुषस्य पितुर्लघुभ्रातृणां रक्तानि पाययन्तीत्यर्थः । 'तणाणंतरं च णं' तदनन्तरं च खलु 'दोचंसि' द्वितीये 'चच्चरंसि' चत्वरे-चतुष्पथे, 'अट्ट' अष्टौ, 'लहुमाउयाओ' लघुमातृकाः लघुमातृः-मातुर्लघुयातः, 'काकी' इति
तए णं तं पुरिसं रायपुरिसा पढमंसि चच्चरंसि णिसियाविति' साथ में यह भी देखा कि उस पुरुष को राजपुरुषों ने प्रथम चौहट्टे पर बेठा दिया है और 'णिसियावित्ता अट्ठ चुल्लपिउए अग्गओ घाएंति' बैठाकर उसी के समक्ष उसके पिता के आठ छोटे भाइयों को उन्होने जान से मारडाला । “घाइत्ता कसप्पहारेहिं तालेमाणा२ कलुणं काकणिमसाई खावति' मार कर फिर उन्हों ने कशाओं के प्रहारों से उसे ताडित किया ताडित करने के पश्चात् करुण विलाप करते हुए उस पुरुष को उन्हो ने काकणिप्रमाण-तिल२ बराबर करके मारे हुए उन पुरुषों के मांस को खिलाया 'खावित्ता रुहिरपाणं च पाएंति' खिलाकर बाद में उसके लिये फिर रुधिरका पान करवाया। 'तयाणंतरं च णं' इसके अनन्तर 'दोच्चंसि चचरंसि अट्ठ लहभाउयाओ अग्गओ घाएंति' वे चचरंसि णिसियाविति' साथे ते पण नयु पश्यमा पुरुष तो तेने २१४पुरुषामे प्रथम न्यौटा-या२ २२ता ५२ सारी सीधी भने “णिसियावित्ता अट्ट चुल्लपिउए अग्गओ घाएंति' असाहीन तनी समक्षमा तना पिताना मा नाना मामान तमा नथी भारी नiv-या 'घाइत्ता कसप्पहारेहिं तालेमाणा २ कलणं काकणिभंसाहं खाति' भारीने पाछी तेने याना प्राथी भार भारी અને પછીથી કરૂણ વિલાપ કરતા તે પુરુષને તેઓએ તલતલ જેવડા ટુકડા કરીને भारता पुरुषानां मांसने १२व्यु. 'खावित्ता रुहिरपाणं च पाएंति' मरावीन पछी श्रीने तेने ३धिरनुं पान ४राव्यु 'तयाणंतरं च णं ते पछी 'दोच्चंसि चचरंसि अट्ठ लहुमाउयाओ अग्गओ घाएँति' तेने मी यौटा ५२ सा गया त्यां
શ્રી વિપાક સૂત્ર