Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 17 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४
भगवतीसो ववन्ननेरइयाई गं' एवम् अनन्तरोपपन्न कनैरयिकादीनाम् 'जस्स जं अस्थि लेस्सादियं यस्य नैरयिकादे यत् लेश्यादिकमस्ति वियते 'अणागारोवजोगपज्जबसाणं' अनाकारोपयोगपर्यवसानं लेश्यादित आरभ्य अनाकारोपयोगपर्यन्तम् 'तं सव्वं एयाए भयणाए भाणियध्वं' तत्सर्व लेश्यादिकं स्थानम् एतया भजनया भणितव्यं वक्तव्यमेव । कियस्पर्यन्तं वक्तव्यं तत्राह-'जाव' इत्यादि, 'जाव वेमा. णियाणे' यावद्वैमानिकानाम् एकेन्द्रियादित आरभ्य वैमानिकान्तेषु सर्वत्र लेश्यादिकं यस्य यदस्ति तस्य तद् वक्तव्यमेवेति भावः । 'नवरं अणंतरेसु परिहरियन्ना ते जहा बंधिसए तहा इहंपि' नवरम्-केवलम् अनन्तरेषु-अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि परिहर्तव्यानि असंभवान्न प्रच्छनीयानि तानि यथा बन्धशतके षडविंशतितमे शतके द्वितीयो. में मनुष्यों में और देवों में थे ८, एवं अणंतरोववन्न नेरइयाईणं' इस प्रकार अनन्तरोपपन्न नैरपिक आदिकों के मध्य में 'जस्स ज अस्थि लेस्सादियं जिस नैरयिक आदि के जो लेश्यादिक अनाकारोपयोग पद तक है 'तं सव्वं एयाए भयणाए भाणियव्वं' वह सब लेश्यादिक स्थान इस भजना से यावत् वैमानिक तक कहना चाहिये, यहां यावत् पद से 'एकेन्द्रिय आदि से लेकर वैमानिकान्त पदों में सर्वत्र जो लेश्यादिक जिस के हैं उसके यह कहना चाहिये' यह पाठ ग्रहीत हुआ हैं। 'णवरं अणंतरेसु परिहरियब्धा ते जहा बंधिसए तहा इहंगि' किन्तु अनन्तरोपपन्न नारकादिको में सम्यमिथ्यात्व मनोयोग, वाग्योग आदि जो पद है वे पूछने के योग असंभव होने से नहीं हैं। इनके विषय का कथन जैसा हमने बन्धि शतक में द्वितीय उद्देशक में हेवामा ता. ८ एव अणंतरोवपन्ननेरझ्याई गं' मा २था सनात. २५५न्न नयि विमा 'जस्स जं अस्थि लेस्सादियं' २ नैरथिः विरेन २ वेश्या विगेरे मनासरे।५ये। यह सुधीमा हा छ, 'त सव्व एयाए भयणाए भाणियव्व' तमाम लेश्या विशेरे स्थान। म सनाथी-विषयी થાવત વૈમાનિક સુધીના કથનમાં સમજી લેવા. અહિયાં યાવત્પદથી એક ઇન્દ્રિય વિગેરેથી લઈને વૈમાનિક સુધીના પદમાં બધે જે વેશ્યા વિગેરે જેને કહા છે, તેને તેજ લેસ્યા વિગેરે કહેવા જોઈએ. આ પાઠ ગ્રહણ કરાય છે. 'णवर' अणंतरेसु परिहरियव्वा ते जहा बधिसए तहा इहंपि' मनत५५ નારક વિગેરેમાં સમ્યગૃમિથ્યાત્વ, માગ વચનગ વિગેરે જે પડે છે, તે અસંભવ હોવાથી પૂછવાયેગ્ય નથી. તેના સંબંધમાં બંધિશતકમાં બીજા ઉદેશામાં જે પ્રમાણે કથન કહેવામાં આવ્યું છે. એ જ પ્રમાણેનું કથન અહિયાં સમજવું.
શ્રી ભગવતી સૂત્ર : ૧૭