Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 14 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
घनवाततनवातवलयेषु वायुकायिकतया उत्पत्तुम् , शेषं तदेव, यावत् तत्तेनार्थेन यावदुत्पद्यते, तदेवं भदन्त ! तदेवं भदन्त ! इति ॥सू० २।।
विंशतिशतके षष्ठोद्देशकः समाप्तः। टीका-'आउकाइए णं भंते !' अप्कायिकजीवः खलु भदन्त ! 'इमीसे रयणप्पभाए सकरप्पभाए य पुढवीए अंतरा समोहए' एतस्या रत्नपभायाः शर्कराप्रभायाश्च पृथिव्याः अन्तरा-मध्ये समाहत:-मारणान्तिकसमुद्घातं कृतवान् 'समोहणित्ता जे भविए' समनहत्य-मारणान्तिसमुद्घातं कृत्वा यो भव्यः-भवितुं योग्यः 'सोहम्मे कप्पे आउकाइयत्ताए उपज्जित्तए' सौधर्भे कल्पे अकायिकतया उत्पत्तुम् । 'सेसं जहा पुढवीकाइयस्स जाव से तेणटेण' शेषं यथा पृथिवीकायिकस्य यावत् तत्तेनार्थेन मदन ! हे भदन्त ! योऽयमप्काथिको जीव एतस्या रत्नप्रभायाः शर्कराममायाश्च पृथिव्याः मध्ये मारणान्तिकसपुद्घातं कृतवान् कृत्वा च सौधर्मकल्पेऽप्कायिकतया उत्पत्तियोग्यो विद्यते स कि पूर्वमाहरति पश्चादुत्पद्यते अथवा पूर्वमुत्पद्यते पश्चादाहरतीति पृथिवीकायिकवदेव प्रश्ना,
इस प्रकार से पृथिवीकायिकके उपपात को दिखलाकर अथ सूत्रकार अप्कायिक के उपपात को दिखलाने के लिये 'आउक्काइए णं भंते !' इत्यादि सूत्र को प्रारंभ करते हैं।
टीकार्थ-इसमें गौतम ने प्रभु से ऐसा पूछा है-'आउक्काइएणंभंते ! इमीसे रयणप्पभाए सकरप्पभाए य पुढवीए.' हे भदन्त ! इस रत्नप्रभा पृथिवी और शर्क राप्रभा पृथिवी के मध्य में जिस अपहायिक जीव ने मारणान्तिक समुद्घात किया है और समुद्घात करके जो 'सोहम्मे कप्पे आउक्काइयत्ताए उववज्जित्तए भविए' सौधर्मकल्प में अपकायिकरूप से उत्पन्न होने योग्य हैं ऐसा वह जीव क्या पहिले आहार ग्रहण करता है और बाद में वहाँ उत्पन्न होता है ? या पहिले ' આ રીતે પ્રવિકાયિક જીવને ઉપપાત બતાવીને હવે સૂત્રકાર અકાયિક वाना १५पातने मता भाटे 'आउक्काइए णे भंते !' त्या सूत्र छे.
At-मामा गौतमस्वामी प्रसुने मेयु ५७युछे -'आउक्काइए णं भंते ! इमीसे रयणप्पभाए य पुढवीए.' 3 सन् मा २त्न५मा पृथ्वी सन શર્કરપ્રભા પૃથ્વીની મધ્યમાં જે અપકાયિક જીવે મારણતિક સમુદૂઘાત रेस छ, मन समुद्धात श२ 'सोहम्मे कप्पे आउक्काइयत्ताए उववज्जित भविए' सीधम ३६५ यिपाथी 4-1 थाने योग्य भन्यो हाय એ તે જીવ પહેલાં આહાર ગ્રહણ કરે છે? કે પહેલાં ઉત્પન્ન થઈને તે
શ્રી ભગવતી સૂત્ર : ૧૪