________________
( ६७१). अभिधानराजेन्द्रः ।
कोहल
जइ, परिश्रुंजंतं वा साइज्ज || || जे भिक्खू कोनहमियाए हाराणि वा अरूद्वाराणि वा, एकावली वा, मुक्तावली वा, कणगावली वा, रयणावली वा, कण्गाणि वा, तुमियाणि वा, कवरीणि वा, कुंमलाणि बा, पट्टाणि वा, मनुकाणि वा, पलंबसुत्ताणि वा, सोवसुताणिवा करे, करतं वा साइज्जइ ॥ १० ॥ जे भिक्खू को हल्लवडियाए हाराणि वा० जात्र सोवसमुत्ताणि त्रा धरेश, धरंतं वा साइज्जइ ॥ ११ ॥ जे भिक्खू को जह डियाए हाराणि वा० जाव सोवष्यसुत्ताणि वा परिश्रुंज, परिभुंजंतं वा साइज्जइ || १२ || जे भिक्खू को नवमियाए आइसाणि वा माइलपावाराणि वा कंबलाणि वा कंबलपावारीणि वा सामायाणि वा कायपावारीणि वा गोरमियाणि वा कालमियाणि वा मेहासारणमायाणि वा उद्दीपि
उदेलेस्साणि वा वग्घाणि वा विवग्घाणि वा परबंगाणि वासहिणीणि वा साहाकल्लाणि वा खोमाणि वा तीरीमपट्टणाणि वा पउलाणि वा सामाआवरताणि वा चाणीपि वा सुयाणि वा कणककताणि वा कणकख चियाणि वा कणकचित्ताणि वा कणकविचित्ताणि, श्रचरणाणि वा आभरणविचित्ताणि वा करेइ, करतं वा साइज्जइ ॥ १३ ॥ जे भिक्खु को हल कियाए आइसाणि वा आइसपावाराणि वा० जाव आचरणाणि आचरणविचित्ताणि वा घरे, धरतं वा साइज्ज || १४ || जे भिक्खू कोउहावडिया ए आइमाणि वा पावारीणि वा० जान आभरणविचिताणि वा परिभुंज, परिचुंजंतं वा साइज्जइ ॥ १५ ॥
पतेसिं सुत्ताणं भासगाहाण य अत्थो सत्तमुद्देसगे तहा भा णियचो, वरं तत्थ माउगामस्त मेहुणपरियाए करेंति, रह पुरा का अपमियाप करेति त्रि कयठा वा काउं धरेति, कारणे परलिंग वा पिधिति, एवं सेसा वि उवओोगा भात्रेयव्वा ।
गादिमालिया, जत्तियमेत्ताउ श्राहिया सुत्ते । ताओ कुतूहलेणं, चारितं श्राणमादीणि || ७ || वितिय पदमण पज्जे, बंधते अविकविते व अप्पे | जाणते वा त्रि पुणो, कज्जेसु बहुष्पगारेसु ॥ ८ ॥
मादि आगरा खलु, छत्तियमेत्ताउ हिया सुत्ते । ताई कुतूह लेणं, माती आणमादीषि ॥ ए ॥ उत्थिरण वा गारस्थिर वा आमजेज वा पमज्जेज्ज वा आमज्जेत वा मज्जतं वा साइज्जइ ॥ १६ ॥
भिक्खू णिनियस्स
श्रमज्जणं सकृत् पुनः पुनः प्रमार्जनम् । नि० न्यू० १७ उ० । कुतूहले नाहारग्रहणं निषिद्धम्
जे जिक्खू आगंतारेसु वा आरामागारेसु वा गा
Jain Education International
कोहल
हाइकुले वा परियावसहेसु वा अन्न उत्थियं वा गारत्थियं वा असणं वा पाएं वा खाइमं वा साइमं वा श्रभासियं प्रजासिय जायति, जायंतं वा साइज्जइ ॥ १ ॥ जे निक्खु आगंतारेसु वा आरामागारेसु वा गाहाब इकुलेमु वा परियावसहेसु वा श्रएणउत्थियं वा गारस्थियं वा असणं
पाणं वा खाइमं वा साइमं वा ओभासियं ओजासिय जायते, जायंतं वा साइज्जइ || २ || जे भिक्खु श्रागंतारेसु वा आरामागारे वा गाहाइकुलेसु वा परियावसहेसु वा अन्नत्थियाणि वा गारत्थियाणि वा असणं वा पाणं वाखामं वा साइमं वा प्रजासियं प्रजासिय जायति, जायंतं वा साइज्जइ ॥ ३ ॥
'जे भिक्खू' पूर्ववत् । श्रागंतारो जत्थ श्रांगारा आगंतु विहरति तं श्रागंतागार, गामपरिसद्वाणं ति वृत्तं भवति । आगंतुगाण वा कथं अगारं आगंतागारं बहियावासोति । आरामे श्रगारं आरामागारं गिस्स पती गिपती, तस्स कुलं गिवतिकुलं, अन्यगृहमित्यर्थः । गिहपज्जायं मोतुं पव्वज्जापरियार विता, तेसि श्रावसहो परियावसहो; एतेसु ठाणेसु ठितं श्रा उत्थियं वा गारत्थियं वा असणाई श्रोभासति साइज्जति वा, तस्स मासलडुं । एस सुत्यो । इमा सुतफासिया गाहा
आगंतारादीसुं, असणादी जासती तु जो भिक्खू । सो आशा अणवत्थं, मिच्छत्तविराधणं पावे ||२|| आगंतारादिसु गित्थमन्नतित्थियं वा जो भिक्खू असणाती श्रभासति सो पावति आणाश्रणवत्थमिच्छ विराणं च ॥ आगमेहि कतमा - गारं आगंतु जत्य चिर्हति । आगारा परिगमणं, पज्जाओ चरगादी ऐगविधो ॥ ३ ॥ आगमा रुक्खा, तेर्हि कतं श्रगारं आगंतुं जत्थ चिति मगारांत आगंतागारं परि समंता गमणं, गिभावगतेत्यर्थः। पजायो पवज्जा, सो य चरगपरिव्वाय सक्क आजी वागमादि णेगविधो ॥ भतरा तु दोसा, हवेज्ज प्रभासिते प्राणम्मि | वियोजावणता, पंत नदे इमे होति ॥ ४ ॥ अाणट्टितोनासिते पंतभद्ददोसा, पंतस्स श्रवियत्तं भवति, श्रावणता । अहो मे भद्ददोसा
जह
तरोसि दीसइ, जह य विमग्गंति मं अठाणम्मि । दे दिया तस्सी, तो देमि णं भारितं कज्जं ॥ ए ॥ जहा एयं साहस्सातरो दीसति, जह श्रयं अहाणहियं विमगति, दंतेंदिया तवस्सी तो देमि श्रहं एतेसिं पूर्ण से नारितं कजं, आपत्कल्पमित्यर्थः ।
सगिहिं पतित्थी, करिज्ज श्रनासिते तु वो सतहो । उगमदो सेगतरं, खिष्पं से संजताए ।। ६ ।।
श्रद्धाऽस्यास्तीति श्राशी, सोय गिट्टी अण्णतित्थियो वा श्रभासिए समाणसे इति स गिडी श्रहणतित्थिश्रो वा विप्पं तुरियं सरहं उम्गमदोसाणं अनंतरं करेजा संजयट्ठाए ।
एवं खलु जिएकप्पे, गच्छो णिक्कारणम्मि तह चैत्र । कप्पति य कारणम्मी, जतणा ओजासितुं मच्छे ॥ ७ ॥
For Private Personal Use Only
www.jainelibrary.org