Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1297
________________ चेश्य (१९७४) अभिधानराजन्द्रः। चेइय ज्ञातव्यम्, परमं प्रधानम्, निर्वाणमेव निवृत्तिरेव, नियमेनाव- सार्चनकरणेन, तथा तथा तेन तेन प्रकारेण, विचित्ररूपइयन्तया, सुरनरसुखानि प्रतीतानि, प्रानुषङ्गिकाणि प्रासङ्गि- तयेत्यर्थः । इह जिनबिम्बे प्रतिष्ठिते सति, कर्तव्यं विधेय. कानि, न परमाणीत्यर्थः । इह सङ्घपूजायां, फलविचारे वा, किं- म, विहितानुष्ठानं पूजावन्दनयात्रास्नानादि, खलुरवधारणे, वदित्याह-कृषी कर्षणे पन्नालं वुसं कृषिपलाझं तदिव तदिति । स चोत्तरत्र संजन्स्यते । भवविरहफलमेव संसारवियोगसा. गाथात्रयार्थः॥ ४५ ॥ धकमेव, यथेति तथाशब्दस्य वीण्सायां प्रयुक्तत्वाद्यथाशसङ्घपूजाप्रकरणमुपसंहरन्नाह ब्दोऽपि चीप्सायामेव अष्टव्यः, तेन यथा यथा येन येन प्र. कारेण भवति जायत इत्युपदेशः, इति गाथार्थः ॥५०॥ कयमेत्य पसंगणं, उत्तरकालोचियं हऽ पि । पञ्चा०८ विव० । इति प्रतिष्ठाविधिः । ध० । षो० । अणुरूवं कायव्वं, तित्थुमतिकारगं णियमा ॥४६॥ श्रावककृतबिम्बप्रतिष्ठाविधिःकृतमझम, अत्र प्रतिष्ठाऽधिकारे,प्रसङ्गेन प्रसङ्गभणितेन,पूजाविषयेण । नत्तरकालोचितं प्रतिष्ठोत्तरसमयानुरूपम् , इह प्रति दव्वत्थोत्ति केई, विंबपइटु जणंति सहस्स । ष्ठापर्वणि, अन्यदप्युक्तातिरिक्तमपि, अमारिघोसणादि । अनुरूप तह कप्पे जणियमिणं, सम्म पश्ट्ठवणवयणाओ ।। मुचितम, कर्तव्यं विधेयम्, तीर्थोन्नतिकारकं प्रवचनप्रभाव- कन्यं वासकुसुमधूपकायमृत्तिकातैलोन्मीलनकारि लक्षणम्, नाकारि, नियमादवश्यतया । इति गाथार्थः ॥ ४६॥ सत्प्रधान:स्तबो व्यस्तवो,भावप्रधानत्वानिर्देशस्य,ततोऽव्यजचियो जणोवयारो, विसेसओएवरि सयणवग्गम्मि । स्तवत्वात् कारणात्,इतिहेतौ,सचदर्शित एव। केचनैके,बिम्बप्र. तिष्ठां सर्वकप्रतिनिधेस्तद्गुणाध्यारोपलकणां, भणन्ति जल्पन्ति, साहम्मियवग्गम्मि य, एयं खलु परमवच्छल्लं ।। १७ ॥ श्रारूस्य श्रावकस्य । अयं तेषामाशयः-यतिधर्मों हिनावस्तउचितो योग्यः, जनोपचारो लोकपूजा सामान्यतो विधेयः, पप्रधानः,स च प्रतिष्ठायां क्रियमाणायां पूर्वोक्तज्यव्यापारणतो विशेषतो विशेषेण, नवरं केवलम् , स्वजनवर्गे स्वकीयलोके, नसम्यग्जाघटीति,तथा प्रकारण,कल्पे वेदग्रन्थविशेषे, भणितं प्रत्यासन्नतरत्वात,साधम्मिकवर्गे च स्वजनातिरिक्तसमानधा- प्रतिपादितम, इदं प्रतिष्ठाविधान, सम्यक् प्रतिष्ठापनवचनात्मिकजने च,धर्मबहुमानात विशेषत शति प्रकृतम् । कस्मादेव "सावओ को पढमं जिणपमिमाए पइवणं करे"त्ति जणनामित्याह-पतत्खलु एतदेव, पाठान्तरेणैवं स्खलु, इथमेवेत्यर्थः । तू । धावकः कश्चित्प्रथमम् आद्यं, जिनप्रतिमाया जिनमः,प्रतिप्रतिष्ठोद्देशकृतोपचाररूपम् । परमवात्सल्यं प्रधानगौरवं च, स्व. ष्ठापनं प्रतिष्ठां, करोति विदधाति । गाथायां च प्रथमकरोजनसाधर्मिकाणाम्, ति गाथार्यः ॥ ४७ ॥ त्यादिशब्दानुपादान बन्दोवशात् न कृतं, सूचनाच सूत्रस्येति । अतः स्थितमेतत्-कारणद्वयाऽक्तलकणात् श्रावक पव प्रतिअट्ठाहिया य महिमा, सम्मं अणुबंधसाहिता केइ । ष्ठां करोति, न साधुरिति । अन्ने उ तिमि दियहे, णियोगयो चेव कायया ॥४॥ साम्प्रतं पूर्वपकार्थी प्रथमपकस्य परिहारं दातुकाअधाद्विका अष्टदेवसिकी, चशब्दः समुच्चये, महिमा महो- मस्तदनुष्ठानेनैव चोत्तरं गाथाऽर्द्धनाऽऽहसवः, महिमाशब्दश्च स्त्रीलिङ्गोऽपि रश्यते। सम्यम्भावतः,सा ह्यनुबन्धसाधिका पूजाविच्छेदगमिका भवतीति केचिदाचार्या सयमामिलाए दाम, खिवंति सहीण खंधदेसम्मि ।। वदन्ति । अन्ये त्वपरे पुनराचार्याः, त्रीन् दिवसान् यावत् स्वयमारमना, अम्लानां साओ, दाम माला, विपन्त्यकापयन्ति, महिमा । नियोगत एव नियमनैव, चैवशब्दोऽवधारणार्थः। श्राद्धीनां श्राविकाणां, स्कन्धदेशे ग्रीवायाम् । अयमनिप्रायःकर्तव्या विधेया इति गाथार्थः ॥ ४ ॥ यदि व्यस्तवमीतैनवद्भिः प्रतिष्ठा न क्रियते, किमिन्युपधानतत्तो विसेसपूया-पुव्वं विहिणा पमिस्मरोम्मुयणं । विधौ मालाऽऽरोपणं विधीयते ?, अम्लानादित्वेनास्यापि सा ध्वनुचितव्यस्तवत्वात, दमपि कर्तुं न युज्यत इति । नूयबलिदीणदाणं, एत्थं पि ससत्तिो किं वि॥णा एवमुक्तः परः स्वमतस्थित्यर्थ यद्वदिष्यति, तत् ततो महिमाऽनन्तरम्, विशेषपूजापूर्व प्राक्तनदिनापेकया वि तृतीयपादनाहशिष्टतरार्चनपुरःसरम्, विधिना शास्त्रोक्तेन, साम्प्रदायिकेन वा । प्रतिसरोन्मोचनं कङ्कणमोचन विधेयम् । तथा भूतबलिः अह सत्थे जणियमिणं, ति प्रेतोपहारः पत्रपुष्पफलावताद्यः सुरनिमन्धोदकोन्मिश्रः सि अथेत्याचार्यवचनानन्तर्यार्थम्, शास्त्रे महानिशीथाख्ये, भकाम्नप्रक्केपरूपः, दोनदानं कृपणेभ्योऽनुकम्पावितरणं, ततः प णितमुक्तम, इदं मालारोपणविधानम् , इतिर्हेतावतो विधीदद्वयस्य समाहारचन्द्वः । अत्रापि कङ्कणमोचने, न केवलं प्र. यत इति । तिष्ठानम्तरमेवेत्यपिशब्दार्थः । स्वशक्तितः स्वकीयं चित्तवित्त अस्यापि न्यायत उत्तरं चरमपादेनाऽऽहसामर्थ्यमाश्रित्य, किमपि प्रतिष्ठाऽवसरापेकया स्तोकम् , इति तस्थिमा जुत्ति वत्तव्वा ॥ गाथार्थः ॥ ४॥ तत्र शास्त्रनणने, ( श्म त्ति) श्यं वक्ष्यमाणा, युक्तिरवितथभअथ प्रकरणार्थोपसंहारार्थमाह णितिः, वक्तव्या वाच्येति गाथार्थः । तत्तो पमिदिणप्या-विहाणो तह तह कायव्यं । तामेवाहविहिताणुट्ठाणं खबु, नवविरहफलं जहाहोति ॥५०॥ सत्यं पि बहुमयं ते, रइयं जं पुव्वसूरिपवरोहिं। ततः कङ्कणोन्मोचनानन्तरम् , प्रतिदिनपूजाविधानतोऽनुदिव- ताणाऽऽयरणं नणु मू-ढ ! होइ गझं विसेसेण ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386