Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1365
________________ (१३४२) बंदरागाभिणिविट्ठ निधानराजेन्द्रः। बंदाणुवत्तिता बंदरागाजिणिविट्ठ-उन्दोरागाभिनिविष्ट-त्रि०ा छन्दः स्वाभि- चिंतेऊणं सचिरं, संभरिनाणियगजाती तु ॥ प्रायः, रागो नाम स्नेहरागादिः, तत्राभिनिविष्टः । उन्दोरागप्र- अहमेतस्स तिगिच्छी, आसि विसद्बोसही' तं सोए। त्यर्पितरशि, दशा०५०। सा रोहणीऍ पतो, संहिता वणे तस्स ॥ बंद-उन्दा-स्त्री० । चन्दात् स्वकीयादभिप्रायविशेषाद् गोबि निहितक्खरा अणिहुओ, मोऽहं विजोतवासि पुन्वनवे । न्दवाचकस्येव सुन्दरीनन्दनस्यव वा परकीयावा भ्रातृवशभवदत्तस्येव या सा छन्दा । प्रव्रज्याभेदे, स्था० २ ० १ उ० । संभारियसंभिन्ना, तो उ तो वाणरो कहते ।। गामेगे चोर पडिया, वत्थहिरन्नादि गिएिहतुं ते य । तह जूहा निज्जूढो, साहजं मज्म कुणसु वरमित्त! आमंति तेण जणितो, जूहं गंतूण ते सग्गा ॥ संपदिते य पविं, रूववती माहेलिया जणति ॥ किं न हरह महिलाओ, चोरा चितिति शत्थिया महिला। दोएह विसेसमणातुण, ण विकास य सो हु साहजं । णेतुं पद्वीवरुणो, उवणीया तेण पमिवना ॥ णमोनुत्तविलुत्तो, बिहति ततो अक्खरापुरतो॥ तीऍ धवो सयणेणं, नणितो किं वंदिगंण मोएसि । किं साहजं न कतं, पुरिसाह ण जाण दोएह वि विसेसं। गंतूण चोरपविं, थेरीओ लग्गए पयो॥ तो तुट्ठो वाणरतो, वणसालं अप्पणो विलए । किं ओलग्गसि पुत्ता, चोरेहिं भारिया इहाणीया। लग्गे सेगपहारे-ण मारितुं चोरपतिमतिगंतु विरहे तीऍ कहेंती, शहागतो तुज्छ नत्तति ।। रत्तिं मारिय चोरा-हिवं तु तं गेएिहतुं शत्थि ॥ कहिए तु चोरहिव-म्मि पनत्थे जणति भज्ज रत्तीए।। सग्गामं ाणेत्ता, इत्य उवणेतु सयाणवग्गस्स । पविसतु चोरमहिवो कं-पविढे सेणावतीप्रायो॥ वेरग्गसमाजुत्तो, थिरत्यु इत्थीहिँ जे भोगा। हेहाऽसंदिपवेसो, चोरहिवं भणति वृत्ति इणमो तु । मज्झत्यं अत्यंत, सयणो जंपति नु मायसे किं तु । जाद एज्जमझ जत्ता, तस्स तुमं किं करिज्जासि?॥ किं वाऽसि कजकामो, जणती कह अप्पणो उदं ॥ चोराहिवाऽऽह सका-रश्त्तु तुम दिज तो करे भिनडिं । थेराणं ति य धम्मं, सोउं पर जमकुवेसी य। आह ततो चोरहिवो, दारे थमम्मि उद्वेटिं। एसा बंदा जणिता,..... ............ |पं०भा०। वहिं वेढिज्जा, तुहा समे ति हेडसंदीए। पं० चू॥ णीणातुं चोरहिवो, खंभे वज्केहि वेढेइ॥ | छंदाणुवट्टय-उन्दोऽनुवर्तक-पुं० । छन्दोऽनुवर्तिनि,ज्ञा० १७०३ सुणएण खइयवके, पासित्ता णं व चोरअहिवस्स । अ०। सूत्र। मह असिणा छेत्तूणं, सीसं गहि शत्थिो भणति ॥ | बंदाणुवत्तण-छन्दोऽनुवर्तन-न० । मनिप्रायाराधने, देशकालदाणीणिज्जती सीसं, चोरहिवस्सा तु सा गहेतूणं । ने,कटकादौ विशिष्टनृपतेः प्रस्तावदाने,दश०६ ०१ ० स० गावंतीओ रुहिरं, अहिगछतो मग्गतो तस्स ।। बंदाणुवत्तय-बन्दोऽनुवर्तक-पुं० । “दाणुवट्टय" शब्दार्थे, जाहे जातजासं, ताहे सीसं तयं पमोत्तूणं । का० १ ० ३ ०। सूत्र। दसिया वी राशणिया, साती जाति चिंधट्ठा । छंदाणुवत्ति (ए)-उन्दोऽनुवर्तिन-त्रि० । गुरोश्छन्दानुवर्तिजाहे पणिहिताई, ताहे तणपूलियाउ वचंति । नि, गुरोरनिप्रायानुयायिनि, गुरोरभिप्रायानुवर्तिनि, ग०१ बच्चति अवएकंती, पुणो पुणो मम्गतो सातु ॥ अधिक। गोसे य पभायम्मी, सेणहिवं घाइयं ततो दर्दु । बंदाणूवत्तिता-कृन्दोऽनुवर्तिता-स्त्रीकान्दो गुरूणामनिप्रालग्गा कुढेण चोरा, पासंति य ताणि चिंधाणि ।। यः, तमनुवर्तते आराधयतीत्येवंशीलश्छन्दोऽनुवर्ती, तद्भाव. रुहिरदसगा दियाई, अणिच्छिया णिअइत्ति मन्नता। श्चन्दोऽनुवर्तिता । बिनयभेदे, व्य० । संप्रति छन्दोऽनुवर्तितामाहतुरियं धावे कुदिया, ताणि वि य पनायकालम्मि ॥ पंथस्स गए पासे, छियाणि कुढिएहिँ जाव दिहाति। कालसहावाणुमया, आहारुवहीउवस्सया चेव । तं स्वीलेहि वितड्डिय, महिलं घेत्तूण ते पगता ।। नाउं क्वहरइ तहा, बंदं अणुवत्तमाणो न ।। ते चोरा तंणे, चोराहिवजातिगस्स उवणेति । आहारं पिण्डः,उपधिः कस्पादिः, उपाश्रयो वसतिः, पते का. सा तेणं पडिवन्ना, चोराहिवपट्टवंधम्मि ॥ लस्वभावानुमता इति, अनुमतशब्दः प्रत्येकमभिसंबध्यते । कालानुमता ये यस्मिन् काले सुखहेतुतया मताः, प्रकृतिः स्वइतरो वि खानएहिं, वितड्डिो अस्थती उ अमवीए । भावः । स चार्थादिह गुरोः प्रतिगृह्यते । तदनुमताः तदनुकजहाहिवएिज्जूढो, अह एति अणीहुतो तहियं ।। ताः, तान्, तथा ज्ञात्वा ग्न्दो गुरोरनिप्रायमनुवर्तमानो व्यवतो कहितो दट्टणं, कहि सने एस दिट्ठपुचो त्ति। | हरितं संपादयति । एष छन्दोऽनुवर्तिताविनयः । व्य० १ उ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386