Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1384
________________ यसारहि प्रन्निधानराजेन्ः। चेयारिह डेयमारहि -कसारथिन-पुं०। प्राजितरि, ०।। अत्र व्यतिरेकमारकेपसत्त-छेदमन-10 काsदी, प्रा० म.वि०मरा जत्थ उ पमत्तयाए. संजमजोएम विविहभेएसु । (दसूत्रम्युजिशिकामस्तु 'चोच्छिति' मेऽने वक्ष्यते) नो धम्मिश्रस्स वित्ती, प्रणाहाणं तयं हो ॥ ६ ॥ " परिणाम अमरिणामा, भापरिणामा यतिविह पुरिमा तु। यत्र तु प्रमत्ततया हेतुनूतया, संयमयोगेषु संयमध्यापारषु, जातूण सुतं, परिणाम होनि दायम् ॥"पं.भा.। विषिधमेदेषु विचिबित्यर्थः । नो धार्मिकस्य सथाविधयते, (अपरिणामग' शम्दे प्रथमभागे ४ पृष्ठे तद्ब्याल्यातम) वृत्तिर्वर्तना, मननुष्ठानं वस्तुस्थित्या तद्भवति, तत्कार्यासाधकनेयमुधि-वेदादि-स्त्री०। पदे पदे तद्योगक्षेमकारिकियो- स्वादिनि गाथार्थः॥ ७६॥ । पदशेने,घ०१अधिकाविधिप्रतिषेधयोरबाधकस्य सम्बत- एएणवाहिजह, सभवह अतगनणप्रमेण । पालनोपायजूतस्यानुष्ठानस्योको, हारि०१०। एअवयोवेमो, जो सो पण नो सुच्छो ॥ ७ ॥ तस्वरूपं यथा पतेनानुष्ठानेन वाध्यते,संभवति च वृषिमुपगमति सतद् द्रवं सरसंभवपालनावेहोलिभेद इति । तयोविधिप्रतिषेधयोरना | विधिप्रतिषेधापन नियमेन, पतवचनोपेत इत्थंविधानुष्ठानवकविर्मतयो संभवः, माऽतयोश्च पालनारकारूपा, ततस्तत्सं- | मेन युक्तो य भागमासदेन प्रस्तुतेन न गुरुति गाथार्थ प्रवपालनार्थ या चे मिकाऽटनाऽऽदिवाह्यक्रियारूपा, सस्था अवोदाहरणमाहडात यया-कषशुद्धावप्याम्तरामवाद्धिमाशङ्कमाना सौ. जह देवाणं संगी-अगाइकजम्मि उजमो जपणो। वर्णिकाः सुवर्णगोलिका दमानियन्ते,तथा कपशुद्धाव कंदप्पाई करणं, असम्भवयणाजिहाणं च ॥ ७० ॥ पि धर्मस्य दमकन्ते, स च दो विम्बाबवेष्टारूपो, स्था देवानां संगीतकाऽऽदिकार्यनिमित्तमुद्यमो यतेः प्रवाजिविशुद्धा वेश सा, यत्रासन्तावपि विधिप्रतिषेधावबाधितरूपी तस्या यथोक्तम्-"संगीतकेन देवस्य,प्रतरावरणवाधातत्वी. स्वारमानं लनेते, लब्धाऽऽस्मानौ चानीबारलक्षणोपचारवि. रहितो उत्तरोत्तर वृद्धिमनुभवतः, सा पत्र में चोष्टा स स्पधमतो यतः, तत्र कार्यो विशेषतः ॥१॥" तथा कन्दप|55अपक्षा प्रोज्यते, स धर्मः वेदशुरू कि ।प.१ अधिः । दिकरणं पाविना, तथाऽसत्यवचनाभिधानं व ब्रह्मपा. "बज्माकारोणं, जेखन वाहिज्जए तयं णियमा । संजाप तकोऽमित्यादि । पकिल तवेदनीयकर्मक्रय इति गाथार्थः। परिसुख,सो पुण धम्मम्मि उति" स्था० ३१ सोल्टी। तह अमम्मियाणं, उच्छेनो नोभणं गिहे गंतं ! दमधिकृत्याह प्रसिधारा एनं, पापं बज्ज भण्डाएं ॥ ७ ॥ सइ अप्पमत्तयाए, संजमनोएमु विविएस । तथा अन्यधार्मिकाणांतीयांन्तरीयाणामुच्छेदो विनाशाय. जा पम्मिमस्स वित्ती, एभं व अणुवाणं ॥२॥ थोक्कम-"भन्यधर्मस्थिताःसत्वाः,असुरास्ववियुना। उच्छेसदा अप्रमत्ततया हेतुभूनया, संयमयोगेषु कुशलव्यापारेषु, बनीयास्तेषां हि, विधिवापोन विद्यते॥१॥"इति । ततो भोजवं विविधमेदेवनकप्रकारेषु, या धार्मिकस्थ साधो वृत्तिर्वर्तना, गृह चैकान्तं तदनुग्रहाय, तया प्रसिधाराऽऽदिवध प्रकृष्टएतद् बाह्यमनुष्ठानमिदाधिकृतमिति गाथार्थः ॥ ७॥ कियजयाय, एनत्पापं पापहेतुत्वादू,बाह्यमनुष्ठानमशोभनमिति एएण न बाहिज्जा, संजय अतं कु पि निअमेण ।। गाथार्थः ७० ॥ पं०व० ३ द्वार। व्यम्मुय-वेदश्रत-ना छेदश्रुतानि कक्षाव्यवहारादीनि। तेषु, एयवयपेण सुदो, जो सो केएण सुघोति ।। ७३ ।। म्य०१ उ. । (दानि भ्रमण्योऽपि व्याख्यास्यन्तीति पतेनानुष्ठाननन वाध्य संभवविच वृक्ष याति, तद् द्वयमपि 'मानोयणा'शहितीयभागे ४५० पृष्ठे उक्तम भावकाः विधिप्रतिवेषापं विषमेन एसवचनेन यथोदितानुष्ठानाक्या छेदस्वाणि न पाठयितव्या इति धायकपाउनाधिकारे बोयचागमःस देन शुद्ध इति गायार्थः। व्यास्यास्यते) बोदाहरणमाहनह पंचस समिई में, वीमु अ गुनीम मप्पमते ।। व्यायरिय-लेकाचार्य-पुंगशिल्पाऽऽचायें,भOUNGE TOIL "छेयायरियसपममश्कल्पणाविगप्पोकेको यस पुणो" सम्बं विष कायब, जणा सह काहगाई दि॥ ७॥ |माचायः शिल्पोपदेशदाना, जम्योपदेशाद् मतिभिः, तस्या पचा पश समितिवीर्यासमित्यादिरूपासु. तिसषु च गु सामत्यादरूपासु, तिसाच गु- या कल्पनाविकरूपाक्नप्तिभेदास्ते तथा । ०७०.उ तिषु मनोगुस्यादिरूपासु. अप्रमतेन सता सर्वमेवानुष्ठानं कर्व व्याशि-छेदाई-ज०। यथा शेषाारकार्य व्याधिषितम कि व्यं यतिनासाधुना,सदा, कायिकाऽऽयपि, पास्तां तावदन्य. दिति गाथार्थः ॥ ७४॥ चते, एवं व्रतशेषपर्यायरक्षार्थमतीचारानुमानेन दृधिनः प यायोयत्र वियते तच्छेदाई। जानकापायचेदयोग्ये सप्तमे तधा प्रायश्चित्ते, स्था०१०ग। ने खलु पयायजणगा, बसहाई ते वि बज्जणिज्जा उ। वानी दाहप्रायभित्तं गाथात्रयेणापअरवित्तीऍ तहा, प्रोमनो अ अप्पा णो ॥७॥ तवगविभो तवस्स य, असमत्यो तबमसदहंतोय। ये खलु प्रमादजनकाः परम्परया वसत्यादयः, आदिशब्दात तवसा च जोन दमा, प्रदपरिणाम-पसंगी य॥०॥ स्थानरेशपरिग्रहः,तेऽपि वर्जनीया एव सर्वथा, मधुकरवृस्या रिकुसुमपीमापरिहारेण, तथा पालनीय पवाऽऽस्मा,नो काले सुबहुत्तरगुणसी, व्यावत्तिमु पसजमाणोप। माज्य इति गाथाः ॥ ५॥ पासस्थाई जो विय, जईण पमितप्पनोसो ॥२॥ ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1382 1383 1384 1385 1386