Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३४४) मायसमारंम अभिधानराजेन्द्रः।
उज्जीवणि काय नकायसमारंजेणं अणंतसत्तोवघाए मेहुणासेवणेणं तु संखे-उज-राज-धा। त्वा० उ०। “राजेरग्धगज्जसहरीररहाः' ज्जस चोवधाए घणरागदोसमोहाणुगए,एत्य अप्पसत्यक- ।। ४ । १०० । इति राजेश्वज्जादेशः । दीप्तौ, प्रा० ४ पाद । वसायत्तमेव जम्हा णं एवं तम्हा उ गोयमा ! एनेसिं सं-उज्जा--गया-स्त्री० । काद्यते उपरि स्थग्यते इति गद्या। स्थगसारपासेवणं परिजोगादिसु वट्टमाणे पाणी पढममहन्वयमेव नके 'ढक्कन ' इतिख्याते , रा०। ण धारेज्जा, ते य अजाचे अवसेसमहन्चयसंजमाणुचणस्स जिया-गधिका-स्त्री० । गधा एव गयिका । रा०।
र समाण,जा एवं छज्जीवणिकाय--परजीवनिकाय-पुं० । षट् च ते पृथिव्यप्तेजो. तो णं पवित्तियसंममायणासित्तेणाव गोयमा! तंकिंपि वायवनस्पतित्रसस्वभावा जीवाश्च, तेषां निकायः । पृथिव्याकम्मं न बंधिज्जा, जेणं तु नरतिरियकुमाणुसेसु अणंत
दिजीवषट्रे, दर्श० ३ तस्व । परजीवनिकायप्रतिपादकमध्ययहुत्तो पुणो ह धम्मो त्ति अक्खराई सिमिणे वि णं अन्न
नं षड्जीबनिकायाध्ययनम् । विपा०२ श्रु० १ ० । दशवै. जमाणं परिजमिजा, एएणं अटेणं आऊतेजमेहुणे -
कालिकस्य तृतीयेऽध्ययने, तत्र परजीवनिकायाध्ययनोक्तजी
वाजीवाभिगमस्यैकदेशमात्रम् । बोहिदायगे गोयमा ! समक्खाय चि ॥ महा०५ चू० ।
सुनं मे आउसंतेणं भगवया एवमक्खायं-इह खलु बज्जीउग-छग-न० । पुरीषे, प्रोघः ।
वणिया नामऽज्यणं समणेणं जगवया महावीरेणं कामजगण-गण-न० । गोमये, पञ्चा० १३ विव० । नि० च। ।
वेणं पवेड्या सुक्खाया सुपनत्ता, सेयं मे अहिजिउं अगणपीठय-गणपीउक-न। गोमयपके, निचू०१२ उ०।
ज्झयणं धम्मपन्नत्ती । छगणियच्चार-गणिकक्षार-न० । गोमयकारे, ओघ ।
भूयते तदिति श्रुतं, प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्र छगाणया-गणिका-स्त्री० । गोमयप्रतरे, अनु० ।
प्रगत्रता निसृष्टमात्मीयश्रवणकोटरप्रविष्टं कायोपशमिकन्नावप. छगल-बगल-पुं०।बागे, औ० आ० म०प्र० । प्रज्ञा० । रिणामाविर्भाबकारणं श्रुतमित्युच्यते । श्रुतमवधृतमवगृहीतमिप्रश्न।
ति पर्यायाः । मयेत्यात्मपरामर्शः। आयुरस्थास्तीति आयुष्मागाय-छगनक-पुं० । पशुविशेषे, अनु।
न् । कः कमेचमाह-सुधर्मास्वामी जम्बुस्वामिनामिति। तेनेति तु. बगलगगलबालग-छगलकगलबालक-पुं० । शाखाध्ययनवि
वनभर्तुः परामर्शः, भगः समग्रैकश्वर्यादिलक्षण इति । उक्तं
च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ कलेषु, यद्वा-उगलकस्य गलं ग्रीवां वलयान्ति मोटन्ति ।। गलकग्रीवामोटकेषु, मुण्डितेषु सत्स कुटुम्बिषु सौद्धोदनीये
प्रयत्नस्य, षमा जग इतीङ्गना" ॥ १॥ सोऽस्यास्तीति घु, पिं
नगवास्तेन जगवतां, बर्कमानस्वामिनेत्यर्थः। एवमिति प्रका
रवचनः शब्दः । पाण्यातमिति केबलकानेनोपलवावेदितं,किबगापुर-उगमपुर-नः । नगरभेदे, या शकटो जन्मान्तरे
मत आह-श्ह स्खलु पजीवनिकायनामाध्ययनमस्तीति वागगलिको जातः । स्था०१० गाबिपा।
क्यशेषः । इहेति लोके प्रवचने वा, खबुशब्दादन्यतीर्थकृत्प्रवचगलिका-उगलिका-स्त्री० । अजायाम, प्रव० ७३ द्वार।। नेषु च षट्जीवनिकायेति पूर्ववत्, नामेत्यनिधानम, अध्ययनबगुणकालग-पगुणकालक-पुं०। परनिर्गुणितकालके पुरुले,। मिति पूर्ववदेव। दश०४ अ० । तत्र इह स्खलु षम्जीवनिकायिका स्था० ६ ठा० । नि० चू।
नामाध्ययनमस्तीत्युक्तम् । अत्राह-एषा परजीवनिकायिका केन छगुणयुक्ख-पगुणरूक-पुं० । पगुणरूके पुतले, स्था०|
प्रवेदिता प्ररूपिता वेत्यत्रोच्यते-तेनैव जगवता, यत पाह-"स
मणेणं जगवया महावीरेणं कासवेणं पवेश्या सुक्खाया ६०।
सुपन्नत्ते ति।" सा च तेन श्रमणेन महातपस्विना भगवता छन्गुरु-पगुरु-पुं० । अशीत्यधिके उपवासानां शते, उपवासत्र
समग्रैश्वर्यादियुक्तेन महावीरण,शूर वीर विक्रान्ताविति कषायाये च । षगुरुशब्देन शतमशीत्यधिकमुपवासानामुच्यते स्म,
दिशत्रुजयान्महाविक्रान्तो महावीरः। उक्तं च-"विदारयति यत्कसाम्प्रतकाने तु तद्विपरीतेनैव पम्गुरुशन्देनोपवासत्रयमेव सं.
मै, तपसा च विराजते । तपो चीर्येण युक्तश्च, तस्माद्वीर इति केत्यते, जीतकल्पव्यवहारानुसारात् । स्था०२ ग०१०।
स्मृतः॥१॥"महाश्चासौ वीरजच महाबीरः, तेन महावीरेण, छग्गोयरहिंग-पड्गोचरहिरमक-पुं० गोरिव चरणं गोचरः।
काश्यपेनेति काश्यफ्सगोत्रेण,प्रवेदिता नान्यतः, कुतश्विदाकर्य यथा गोरुच्चावचतृणेषु मुस्वं वाइयश्चरत्येवं यदुच्चावच- काता,किं तर्हि स्वयमेव केवलाऽऽतोकेन प्रकर्षेण वेदिता प्रवेदिगृहेषु साधोभितार्थ चरणं स गोचरः, ततः षनिर्गोचरैर्हि- ता, विकातेत्यर्थः। तथा स्वाख्यातेति सदेवमनुष्यासुरायां पर्षरामत इति षगोचरहिण्डकः । पेटाऽईपेटागोमूत्रिकापतक- दि सुष्ठ पाख्याता स्वाख्याता,तथा सुप्रज्ञप्तेति सुष्ठ प्रकप्ता यौ। चाधिकासवुकवृत्तागत्वाप्रत्यागतास्वैः षभिर्गोचरैहिएमके, वाख्याता तथैव सुष्ठ सक्षमपरिहारासेवनेन प्रकर्षेण सम्यगासेपश्रा० १८ विव०।
वितेत्यर्थः । अनेकार्थत्वाद् धातनां शपिरासेवनार्थः, तां चैवंउच्चर-कर-पुं० । झझ-परन् । “चूलिकापैशाचिके तृती- |
भूतां षाजीवनिकायिका श्रेयो मेऽध्येतुं, श्रेयः पथ्यं हितं ममेयतुर्ययोराद्यद्वितीयौ"।८।४।२४। इति झकारस्य उकारः। त्यात्मनिर्देशः । गन्दसत्वात्सामान्येन ममेत्यात्मनिर्देश इत्यन्ये, प्रा०४ पाद । “जाँझ" इतिख्याते वाद्यभेदे, पटहे, कलियुगे, ततश्च श्रेय प्रात्मनोऽध्येतुम् , अध्येतुमिति पठितुं श्रोतुं भावनदनेदे, गद्यनेदे, स्त्री०। डीप् । वाच ।
यितुम् । कुत इत्याह-अध्ययनं धर्मप्राप्तिः "निमित्तकारणहेतुषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386