Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1372
________________ (१३४६) ड्डि अनिधानराजेन्दः। छावय यथास्वं च कषायाणि, ज्वरनानि प्रयोजयेत् । प्राग् घृतखएकसंमिधपायसनृतं स्थानमुत्पाटितवती ? । अत्राकासः श्वासो ज्वरो हिका, तृष्णा वैचित्यमेव च । न्तरे च कथमपि ततः स्वएडसंमिश्रो घृतबिन्दुभूमौ निपतितः, लोगस्तमकव, श्रेयाश्चरुपद्रवाः॥" तत्रार्थ, ततो भगवान् धर्मघोषो मुक्तिपदैकनिहितमानसो जसधिरिव "आमाशयोक्लेशभषा दि सर्वा गम्भीरो मेकरिब निष्प्रकम्पो वसुधेव सर्वसहः शाश्व बों मता बङ्कनमेव तस्मात् ॥"वाचा भाचा०२ १०५ रागादिजिरनजनो महासुभट इव कर्मरिपुषिदारपनिषदकको अ०१०। भगवपदिशभिवाग्रहणविधिविधानकृतोद्यमो भिक्षेयं छर्दित दोषदुष्टा , तस्मान मे कल्पते, इति परिभाब्य ततो निगहिकुमार-उर्दिकुमार-पुं० । अनुक्तमोगिनि, वृ०१०। जंगाम । वारत्रकेण चामात्यने मसवारणस्थितेन रो भबहिणिरोह-गर्दिनिरोध-पुं०। धमनाभिघाते, गर्दिनिरोधे छ. गवान् निगच्छन् । चिन्तयति च स्वचेतसि-किमनेन प्रमधोत्पत्तिः । पं० चू० घतान गृह्यते स्म मे गृहे भिक्केति, एवं यावचिन्तयति तारख तु भूमौ निपतितं स्त्रएमयुक्त घृतबिन्दुमक्तिकाः समागमहत्तु-छर्दयित्वा-अव्या परित्यज्येत्यर्थे, व्य०२०। त्याऽशियिन् । तासां च भक्कणाय प्रधाविता गृहगोधिका, गृहबडिय-गर्दित-न०। परिसाटिमति दशमे एषणादोष, पञ्चा०१३ गोधिकाया अपि विघाताय प्रतिधावितः सरटः। प्रस्थापि च विव० । गास्था गर्दितं दीयमानस्यामादेः पृथ्वीकायादि-| प्रकणाए प्रधावति स्म मार्जारी, तस्या अपि च बधाय प्रधासंसक्तादि छर्दितं सता दश एषणादोषाः। जीत.।पिं० । वितःप्राघूर्णकः इवा, तस्यापि च प्रतिद्वन्धी प्रधावितोऽन्यो अथ गर्दितद्वारमाह वास्तव्यः श्वा, ततो द्वयोरपि तयोः शुनोरभूत्परस्परं कलहः, सञ्चित्ते अञ्चित्ते, मीसग तह बडणे य चउजंगो । ततः स्वस्वसारमेयपराभवमनस्कतया प्रधावितयोद्धयो रपि तत्स्वामिनोरनुत्परस्परमतुलं युखम् । एतच्च सर्व चउभंगे पडिसेहो, गहणे आणाइणो दोसा ॥ वारत्रकामात्येन परिभावितं, ततश्चिन्तयति स्वचेतसि-घृछर्दितमुज्झितं, त्यक्तमिति पर्यायाः । तब त्रिधा । तद्य तादेबिन्दुमात्रेऽपि नूमौ निपतिते यत एवमधिकरणप्रवृत्सिरत था-सचित्तमचित्तं, मिश्रं च । तदपि च कदाचित् ग्यते स एवाधिकरणभीरुनगवान् घृतबिन्दुं जूमौ निपतितमवलोक्य चित्ते सचित्तमभ्ये, कदाचिदचित्ते, कदाचिद् मिश्रे, तत एवं भिकांन गृहीतवान् । अहो सुदृष्टो भगवतो धर्मः, को हि रदितानां सचित्ताचित्तमिभनन्याणामाधारभूतानामाधेय- नाम भगवन्तं सर्वमन्तरेणेत्थमनपायिनं धर्ममुपदेषुमीशः, न भूतानां च संयोगतश्चतुर्जशी जवति । मत्र जातावेकवचनम् । खल्वन्धोरूपविशेष जानाति, एवमसर्वशोऽपि नेत्थं सकलकालसतो यदर्थस्तिनइचतुर्भङ्गयो प्रवन्ति । तद्यथा-सचित्तमिथ मनपायं धर्ममुपदेष्टुमलम, तस्माद्भगवानेव सर्वशः, पवमेव पदाभ्यामेका, सचित्ताचितपदान्यां द्वितीया , मिश्राचित जिनो देवता, तमुक्तमेवानुष्ठानं मयाऽनुष्ठातव्यमित्यादि विचिपदाच्या तृतीया, सन सचित्ते सचित्तं छर्दितं, मिझे सचित्तं, न्त्य संसारविमुस्खो मुक्तिवनिताऽऽश्लेषसुनलम्पटः सिंहब गिसचिचे मिश्रं, मिझे मिश्रामिति प्रथमा । सचिने सचित्तम, प्र- रिकन्दराया निजप्रासादाद्विनिर्गत्य धर्मघोषस्य साधोरुपकएवं चित्ते सचित्त,सचित्ते प्रचित्तम् प्रचित्ते मचित्तमिति द्वितीया। प्रवज्यामग्रहीत । स च महात्मा शरीरेऽपि निःस्पृहो यथोक्तत्रि. मिभे मिश्र, अचिसे मि, मिश्रे प्रचितं, मचित्तेऽचिसमिति, काग्रहणादिविधिलेवी संयमानुष्ठानपरायणः स्वाध्याये प्रावि. तृतीया । सर्वसंख्यया बादश भनाः। सर्वेषु च भनेषु सचित्तः तान्तःकरणो दीर्घकालं संयममनुपाल्य जातप्रतनुकर्मा समुच्छपृथिवीकायमध्ये गर्दित इत्यादिरूपतया स्वस्थानपरस्थानान्या लितपुर्निवार्यवीर्यप्रसरः, कपकश्रेणिमारुह्य चातिकर्मचतुएयं षट्रर्षिशत् षटूर्षिशव विकल्पाः, ततः षटूत्रिंशत् द्वादशभिर्गु. सम्मघातं हत्वा केवलज्ञानलक्ष्मीमासादितवान् , ततः फालणितानि जातानि चत्वारि शतानि , द्वात्रिंशदधिकानि । क्रमेण सिद्ध इति । उक्तमेषणाद्वारम् । पि०। उत्तापाचा। पतेषु च सर्वेषु प्रङ्गेषु प्रतिषेधो भक्तादिग्रहणे निवारणं, यदि | प्रव०। गर्दिते प्रायश्चित्तं पुरिमाईम् । जीत। पुनर्ग्रहणं कुर्यात्तत माकादयः-प्राकाऽनवस्थाप्यमिथ्यात्ववि- बडेन-उर्दयित्वा-प्रव्य० । अपरिष्ठाप्येत्यर्थे, ध्य०१०। राधनाइपा दोषाः । वह प्राधम्तग्रहणेन मध्यस्यापि ग्रहणमिति न्यायादौदेशिकादिदोषष्टानामपि भक्तादीनां प्रहणे माका गण-क्षण-पुं० । कणोति दुःखम् । कण-अन् । उत्सवे, इन्द्रोदयो दोश कटन्याः । त्सवादिके महे, भ०ए०३३ उ०।“छणो जत्य विसिट्रं संप्रति छर्दिताहणे दोषामाह अन्नपाणं उघसाहिजति।" नि० चू०१६ स०। दे० ना०३ बर्ग। उसिणस्स बणे दें-तो व डज्केज्ज कायदाहो पा।। क्षणु हिंसायाम । क्षणनं क्षणः हिंसनम् । यत् किमपि प्रापयुप घातकारि तस्मिन् कर्मणि, माचा०१६०५०६००। सीयपमणम्मि काया, पमिए महुबिंदु आहरणं ।। पंत-क्षण्वत-त्रि० । जति , नन्तमन्यन्न समनुजानीत । उम्णस्य द्रव्यस्य नर्दने समुज्झने, ददमानो वा भिकां, दहेत भूः प्राचा.१७०३०२०। म्याश्रितानाम, वा अथवा कायानां पृथिव्यादीनां दाहः स्वात शीतकव्यस्य मौ पतने भूम्याश्रिताः कायाः पृथिव्यादयो वि. नणण-कणन-न। हिंसने, प्राचा० १७०३१०६ उ० । राध्यन्ते । पत्र पतिते मधुबिन्दाहरणम्-"रैवतपुरं नाम नगरं, छापय-कणपद-न। हिंसापदे प्राण्युपमर्दजनिते, प्राचा०१ तत्रामयसेनो नाम राजा , तस्यामात्यो घरत्रकोऽन्यदा त्वरि-भु०२५०६ उ०। तमचपलमसंत्रान्तमेषणासमितिसमितो धर्मघोषनामा संयतोवणवय-कणपद-ना'छणपय' शब्दार्थ, प्राचा०१७०२ भिक्कामटन् तस्य गृहं प्राविशत, तद्भार्या व तस्मै भिक्षादानात | ०६ उ० । ३३७ . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386