Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
बल
66
जिहिंसि! " नि०यू० १४० । पं० ० २ द्वार ।
64
(१३५३) अभिधानराजेन्द्र
बलिजसि " उल्यसे ।
कथिते पर
नाजेामायाम ने, शाख्ये, कापट्ये, वाच० बच्चनविघाते, स्या० । तत्रिधा वाकून बम्,सामान्यच्चत्वम्,उपचारच्चवं चेति । तत्र साधारणे शब्दे प्रयुक्त वक्तुरभिप्रेतादर्थादर्थान्तरकल्पनया तन्निषेधो वालम् । - नूतनविवक्षया यथा नवकम्बलोऽयं माणवक इति नूतन संख्यामारोप्य निषेधति - कुतोऽस्य नव कम्बला इति ? | संभाव नयाऽतिप्रसङ्गनोऽपि सामान्यस्योपन्यासे हेतु बेधः सामान्यच्छलम्। यथाऽहो नु खल्त्रसौ ब्राह्मणो विद्याचरणसं पन इति ब्राह्मणस्तुतिप्रसन्ने कश्चिद्वदति-संभवति ब्राह्मणे वि. द्याचरणसंपदितिवादी ब्राह्मणत्वस्य हेतुतामारोप्य नि. कुर्वन्नत्रियुङ्क्ते यदि ब्राह्मणे विद्याचरणसंपद्भवति, तर्हि वात्येऽपि सा भवेत् । वात्योऽपि ब्राह्मण एव इति । औपचारिके प्रयोगे मुख्यप्रतिषेधेन प्रत्यवस्थानम् उपचारच्चत्रम् । यथा-मञ्चाः क्रोशन्ति इत्युक्ते परः प्रत्यवतिष्ठते कथमचेतना मञ्चाः क्रोशन्ति ?, मस्थास्तु पुरुषाः क्रोशन्ति इति । स्या० । वृ० । श्रा० म० विपा० अ० अथ समधिको विच्छेषण-विच्छेदन ००१ पपत्तेरिति । तत्रार्थविशेषे विवहितेऽभिहिते वक्तुरभिप्रायादन्तरकल्पना वालम यथा नवकम्बलोऽयं देवद तः । अत्र च नचः कम्बलो ऽस्येति वक्तुरभिप्रायः । विग्रहे च विशेषो न समासे । तत्रायं बलवादी नय कम्बलो ऽस्येत्येतय ताऽनिहितमिति कल्पयाते, न चाऽयं तथेत्येवं प्रतिषेधयति । मिस्वदभिधानम्। यदि उन
बिलं परमापत्वातस्पति सूत्र० १० १२० छलंस - षमस्र - न० । षट्कोटिके, स्था० वा० । छल-कूलन - न० । प्रक्षेपणे, माचा० २ ० ३ ० १३० १ छलना-कूलना स्त्री० व्यापादने, सायद्विपाइन्यतो प्रा वतश्च । द्रव्बतइछनना खङ्गादिनिः, भावतः परीषदोपसर्गाद्यैः । व्य० २ उ० । श्रा० चू० । आव० । ( 'परिहार' शब्दे व्याख्यास्यते ) कलायतन-पत्रा ( उद्या ) यतनन आयतन युक्ते, आसु कूलायतणं च कम्मं । " छलायतनं बलं, नवकम्बलो देवदत्त इत्यादिकमवन्तः शब्दादन्यस्व दूषणानापादिकम् । तथा कर्म च एकपद्विपादिकं प्र तिपादिवन्त इति । यदि वा - षमायतनानि उपादानकारणानि प्रधानद्वाराणि धोत्रेन्द्रियादीनि यस्य कर्मणस्तव पायतनं कर्मेत्येवमादुरिति सूत्र० १० १२० । कूलिय-कूलित- न० शृङ्गारकाव्ये, बृ० १० । व्यंसितेनापिते ० १ ० १ ० सिपिटते, तस्करसंज्ञायाम, तत्करणे साधोः प्रायश्वित्तं चतुर्थम् । जीत० । भाव० । छी-छी - स्त्री० । श्रभ्यन्तरवस्कले, स्था० ४ ठा० १ ० ॥ प्रवo | श्र० म० । जं० | झा० । दे० ना० ३ वर्ग । उपका-देशी-चर्माणि दे० ना० ३ वर्ग ।
।
Jain Education International
बीस
त्वचायाम, जी० ३ प्रति० । स्था० ! त्वग्योगादौदारिकशरीरं, ती वारीतिर वा तद्वाचरति वारिते। स्था० ४ वा० १ उ० । वचचवलकादिफले, दश० ७ ० । अलङ्कारविशेषे, अनु० ॥ श्रा० म० ।
छविकर-कृविकर- पुं० । षष्ठे प्रशस्तमनोविनयभेदे, स्था०
७० ।
1
"
विच्छेय-विच्छेद पुं० [गौराप्राणातिपातपुते रतिकार। विशेषे०२ भरतकपतिकाले वतायां चतु र्थ्यो दमनीतौ सा च " बविच्छेयाइ भरहस्स विच्छेदादिका आदिशब्दादरः कर्तनादिपरिग्रहःप लितोपमsgभागे, सेसम्मि य कुलगरुप्पत्ती । " इति वचनातू तत्र पल्योपमं किलासत्कल्पनया चत्वारिंशङ्गागं परिकल्पते, तस्याष्टमो भागः पञ्च च विधिं परिभाव्य प्रवर्तिया सा गुस्तरापराधविषया चतुर्थी विच्छेदादिका आ० म० प्र० श्रावण था० । पञ्चा० । घ० २० । स्था० आ० चू० । प्रव० । उस० । घ० । प्रश्न० 1
श्राश्र० द्वार ।
-
छविता छवित्रा १० देहदाने उ० २० छविदोष-निदोष-पुं० [विरलङ्कारविशेषस्तेजस्विता या तद्रहिते, विशे० । अनु० आ० म० ।
-
विपन्न विप्रा० जाते. स्था०२ डा० ३ ० छविपर्व ० इविसन्धिबन्धने, स्था० ॥ दोहं छविपव्वा पण्णत्ता । तं जहा- मनुस्साणं चेत्र, पबिंदियतिरिक्लजोणियाणं चैव ।।
(दोए विपचति द्वयानामुभयेषां (विति) मतुब्लो पात (पति) पर्याणि षिपर्वाणि । कचित् " छवियस " ति पाठः । तत्र वियोगान् विः, स एव विकः, स चासौ (श्रत त्ति) आत्मा च शरीरं विकात्मेति । "बिपन " ति पाठान्तरे कविः प्राप्ता, जातेत्यर्थः । गर्भस्थानामिति सर्वत्र संबन्धनीयः । स्था० २ वा० ३ उ० ।
छविमंत-छविमत्- त्रि० । त्वग्वति, स्था० २ ० ३ उ० । कवियतछविकाल्मन् पुं०दयोग - कविः, स विकः, स चासौ श्रात्मा च शरीरम् । कृवियुक्त, स्था० २ ३ उ० ।
छविवद छविका १० मुकफलताका । स्निग्धत्वग्रूव्ये, मुक्ताफलरक्ताशोकादिके, सूत्र० २ ० ६ श्र० ।
छव्वग - छवक - न० । पटलिकादिरूपे भाजने, पि०। आचा० । छवि कालगुण कम्पन्त पश्धिकाल गुणकर्मयुक्त चि०० द्विधस्य कालस्य ऋतुष दूरूपस्य कालस्य ये गुणाः कार्याणि तैः क्रमेण परिपाठ्या संगतं वसतथा पढकार्यपरिपाठा युक्ते, प्रश्न० ४ प्राश्र० द्वार |
छवि - छवि (वी) - स्त्री० । व्यति प्रासारं विनति, तमो वा । बो-वि-किश्च वा डीप् । शोभायां कान्तौ च । वाच० । काव्य शरीर, ०२ अधि० प्रश्न आप का आचावीस पविशति श्रीमधिकांशतीमा ४०
३३६
-F
3
For Private & Personal Use Only
--
www.jainelibrary.org

Page Navigation
1 ... 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386