Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1380
________________ (१३५७) निच्चि अभिधानराजेन्द्रः। बिलावाय विधि-धिकधिक-अव्यावसायां द्वित्वम् । “गोणादयः" पानिप्रेति,न द्वितीयेन सूत्रेण सह संबन्धयति तस्मिन्नयविशेषे, । ८।१।१७४ । इति विग्धिगित्यस्य स्थाने 'छिछि' इत्यादेशो यथा-"धम्मो मंगलमुक्टुिं" इति श्लोकम् । तथा ह्ययं श्लोकः निपातनात् । प्रा०२ पाद । निन्दायाम् , एतद्योगे निन्दावाच- निच्छेदनयमतेन व्याख्यायमानो न द्वितीयादीन श्लोकानपेकते, काच्छब्दाद् द्वितीषा। "धिक धिक् शक्रजितं प्रबोधितषता किं नापि द्वितीयादयः श्लोका प्रमुम् । अयमत्राभिप्राय:-तथा कथ. कुम्भकर्णेन वा ।" पाच। अनाप्यमुं श्लोकं पूर्वसूरयः ग्निच्छेदनयमते व्याख्यान्ति स्म.यथा लिच्छिकार-घिधिकार-पुं० । पुनःपुनधिंकारे, स्था० ५ ० न मनागपि द्वितीयादिश्लोकानामपेक्षा प्रवति, द्वितीयादीनपि लोकान् तथा व्याख्यानयन्ति स्म , यथा न तेषां प्रथमश्लोक३ उ०। स्यापेक्का, तथा मत्राएयपि यन्नयाभिप्रायेण परस्परं निरपेक्वाणि विज-छेद्य-२० । ठेचु योन्ये, सूत्र० २ ध्रु० ५ अ०। व्याख्यान्ति स्म सकिन्नच्छेदनयः। चिनो द्विधाकृतः पृथक्कतः बिजउं-बेत्तुं-मध्य० । विधा कमित्यर्थे, तं० । छेदः पर्यन्तो येन स छिनच्छेदः, प्रत्येक कल्पितपर्यन्त इत्यर्थः । छिज्जमाण-निद्यपान-त्रि० । खड्गादिभिः खएख्यमाने, उपा० ७ स पासौ नयश्च विन्नच्छेदनयः । नं० । प्रा०म० । स० । विपच्छेयणइय-निबच्छेदनयिक-त्रि० । निनछेदनयोऽस्त्यस्य अ० । विद्यमान विनम् । भ० १ ० १ ० । प्रम० । विपा० । "प्रतोऽनेकस्वरात" ॥७॥१६॥ इतीकप्रत्ययः । निनच्छेदन वचति, बथा दृष्टिवादे ऋजुसूत्रादीनि द्वाविंशतिः सूत्राणि छिन्नबिह-छि-न०। छिद्-रक। छिम-अच् चा। दूषणे,गतें,अवका छदनविकानि । नं० । स०। शे, ज्योतिषोक्ते खम्नतोऽष्टमस्थाने, वाच। प्रवेशद्वारे, प्रभ०३ | छिपजाला-छिमज्वाला-स्त्री० । इन्धनस्थाग्निश्रुटितार्चिर्षि, पाथ द्वार । नि० ० । राजन्यापारविरखत्वे, विपा० १ श्रु० १ ० । अल्पपरिवारत्वे, विषा० १ ० १ ०। विदश्छेद पज्ञा० १३ विव। नस्यास्तित्वाच्छिद्रम् । भ०२ श०२०। छिम्मकाणंतर-बिन्नाध्वान्तर-न। पधिभेदे, यत्र प्रामनछिगुरु-विधगुम-पुं० । फाणिते , नि० ० १३ ७०।। गरपजीवजिकानां किश्चिदेकतरमपि नास्ति,सर्वथैव शून्यत्वा वावृ.१००। विड्याति-छिद्रघातिन्-पुं०। निके अवसर प्रन्तीत्येवंशीला येते | | निमपुव्व-चिन्नपूर्व-त्रि० । पूर्व विधा छते , उत्त० १५ अ० । तथा । सत्यवसरे घातकारिषु, प्रश्न०३ आश्रा द्वार । “छिडे परिवति"। " छिड़ाते पुणो लोए चोप्पालए प्रएणंति" लिमबंधण-चिन्नबन्धन-पुं०। छिन्नमपनीतं बन्धनं कषायानि० ० १ उ०। त्मकं येन स विबन्धनः। ममत्वरहिते,सूत्र०२ श्रु०८ अाव्य। किरणाशि-विटपाणि-पुं० । सप्तविधपात्रनिर्योगसमन्विते जिन-दिसा-निम्नान अपात्रानयोगसमन्विते जिन-निहामव-बिन्नमसम्ब-न। अनासमवसत्यन्तरे, " निममकल्पिके, भाचा०२ शु० १ ० ३ उ०। णाम जस्स गामस्स रागरस्स वा उग्गदे सम्बासु दिसालिएण-चिन्न-त्रि० । छिद-क्तः । कृतच्छेदने, लूने, वणनेदे, सु भयो गामो ऽथि गोकुवं वा तच्छिाममंचं, तं च अखेत्तं वाच । श्रुटिते, प्रातु। निराकृते, मा० महि० । प्राचा० । भवति" नि० चू०१०७०।। अपनीते, सूत्र.१०८ अ अपगते, उत्त०२मा चित्रके, विमरूह-निन्नरूह-पुं०। विनः सन् रोहति । रुह-कः। तिलझा० १६० १० अ० । विपा० । " वाइचिना व गदभा"। कवृके, गुरुच्याम, स्त्री० । स्वर्णकेतक्याम, शलक्यां च । जिन्नाः फर्षितास्त्रुटिताः । सूत्र० १७० ३ ०४ उ० । प्रोटिते, स्त्री०पाचवित्वा गृहाचानीतं शुष्कताद्यवस्थां प्राप्तमसूत्र०१५० ११०। छिद्यते इति छिन्नम्। चत्रादीनां सपका- पि जलादिसामग्री प्राप्य गुच्यादिधत्पुनरपि यत्प्ररोहति तदिना दशने, उत्स० १५ प्र० । द्विधा कृते, नं० । प्राचा।। विषहम । तदेततकणैः साधारण शरीर केयमनन्तकायिउत्त०। प्रश्न विपाश्रो०। निर्धारिते, वृ०१3०1श्रारे, कमित्यर्थः। प्रव०४द्वार । प्रज्ञा०। दे० ना०३ वर्ग। गिएणसोय-छिन्नशोक-त्रि० । नष्टशोके, श्रोध० । प्रश्न । विमाकडंकह-दिन्नकथंकथ-त्रि०ा विना अपनीता कथं कथमपि जिन्नस्रोतस-त्रि०ाविधान्यपनीतानि स्रोतांसि संसारावतरया कथा रागकथादिका विकथारूपा बेन स चित्रकथंकथः। णद्वाराणि ययाविषयमिन्द्रियवर्तनानि प्राणातिपातादीनि वा यदि बा कथमिङ्गितमरणप्रतिज्ञां निर्वहिन्ये इत्येवंरूपा या कथा भावधाराखि येन सः। मब ०१५ अ० । स्रोतो द्विविसा छिन्ना येन स छिन्नकथंकथः । दुष्करानुष्ठानविधायिनि, धम्-व्यस्रोतो, भावनोतइच। तत्र द्रव्यस्रोतो नद्यादिप्रवाहः। प्राचा०२७०८०६ उ०। भाषस्रोतश्च संसारलमुद्रपात्यशुभो लोकव्यवहारः, स छिन्नो बिग्गंथ-छिन्नग्रन्थ-त्रि० । चिनो प्रन्यो धनधान्यादिः, तत्प्र बेन स तथा । त्रुटितन्यभावप्रवाहे, प्रश्न ५ सम्य० धार । तिबद्धो वा येन सः। छिन्नस्त्यको दिरण्यादिग्रन्थो येन स तथा। और। सूत्र० । सत्त। निग्रंन्ये, स्था०६०ाशा। कल्प० । प्रश्न। गिएणाल-चिन्नान-पुं० । तथाविधनुष्टजातो, " छिन्नाले किं. निपच्छेय-बिनच्छेद-त्रिकारिनो द्विधाकृतः पृथक्कृतः दःपर्य- दई सजि" उत्स० २७ अ००। जारे, दे० ना० ३ वर्ग । न्तो वेन स निन्छेदः । प्रत्येक कल्पितपर्यन्ते, नं। लाणाचाय-जिन्नापात-त्रि० । छिन्नोऽपगत प्रापातोऽन्योछिमच्छयण-चिनच्छेदनय-पुं०।यो नयः सूत्रं देन चिन्नमे- यत आगमनात्मकोऽर्थार्जनस्य येषु ते छिन्नापाताः। विविक्ते ३४० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1378 1379 1380 1381 1382 1383 1384 1385 1386