Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
गयाघाय
6
1
छायाघाय - छायाघात - पुं० । प्रसापरिभ्रंशे बृ० १ ० । छायातो छापावस-अन्य० याया इत्यर्थे " गातो सीयंति " छायातः शीतकाले शीतमिति कृत्वा सीदन्ति । दशा० 9 अ० ।
छायापास- छाया पार्श्व-पुं० | हिमाचलस्थायां श्री पार्श्वनाथप्रतिमायाम, दमाच दायापायों मन्याधिराजः श्रीः १७ ती० ४५ कल्प ।
छायापासणाढ-छाया पार्श्वनाथ- पुं० । माहेन्द्रपर्वतस्थायां पार्श्वनाथप्रतिमायाम, माहेन्द्रपर्वते दायापार्श्वनाथः सी ४५ कल्प |
छावालीस-पचत्वारिंशत् श्री० पदधिकचत्वारिंशत्संख्यायां तत्संख्याऽन्विते च । जी० ३ प्रति० । प्रज्ञा० । छायासमवायासमनुपुं० यया युके, रा०
छायोगायोग
यामुपगच्छतीति प्रायोपगः । बहुलच्छाये वृक्षे, तद्वत् अनुवर्तनापायसंरकणादिना सवोपेते स व्ये पुरुषजाते च । स्था० ४ ० ३ उ० । छायोजय छायोपगायोग' शब्दार्थे, स्था० ०
( १३५६ ) अभिधान राजेन्द्रः ।
33
।
भवति । प्रा०] १ पाद “ इस्प श्वोऽनादी २६५ मागध्यामनादाविति पर्युदासाच्द्रस्य श्वो न । अजे, प्रा०
४ पाद । द्वापशाव-पुं० शय-पम्" दशमीशावसुधासप्तपर्णेयादेइछः” | = । २ । २६५ । इति शस्य कुः । प्रा० २ पाद । शिशौ, स्वार्थे कस्तत्रैव । शवस्वेदम् अण् । शवसंबन्धिनि, त्रि० । “त्रिरात्रं शावमाशौदम् " इति स्मृतिः । वाच० । बावग - शावक - पुं० । शिशौ सूत्र० १ ० १४ श्र० ।
3
छादन न० दर्भादि०१४० बाबा
पो.
नि० चू० ।
रोग-शायपोतक पुं० शा एच तिला तकः शावपोतकः । शिशौ, व्य० १उ० । छासी- देशी-तके दे० ना० ३ वर्ग
३ उ० ।
छार-कार-त्रि० । कर—ज्वला०वा पः । करणशीले, लवणरसे पू० गुरणे, सरे । वि. मलवणे पकारे च बाब भूतौ शोध भस्मनि, । । । श्राव० ४ अ० | झा० । श्र० म० । बृ० । परस्परमग्निपरिणामिले इन्धने नि० १"अजक द्वारो भाति नि० चू० ३ ०। मात्सर्ये, न० जी० ३ प्रति० । द्वार- देश - कुच दे० ना० ३ वर्ग छारिय-हारिक न० । भस्मनि भ० ५ श०२ उ० । गरोदेशी--अच्म दे० ना० ३ वर्ग
छिदित्याद्विप्रय० द्विधा कृत्येत्यर्थे स्था० ३ ० २ ४० माचा० कुरमादिना कृष्णाकर्मिय त्यर्थे भ० १४ श० उ० ।
·
-
"
छिंद-छिन् 'द्विदिता' शब्दायें मा० ३ ० २४०॥
छात्र- छाग-पुं० "कागेल." ११६१ कागे गस्य तो किंदियम्य-व्याकरणे प्रश्न ३० द्वार
। । ८ । ।
छाहा - छाया स्त्री० । “छायायां होकान्तौ वा" । । १२४६॥ इति यस्य हः । प्रा० १ पाद । 'छाया' शब्दार्थे, उस० १म० । छाही देशी गगने, दे० ना० ३ द्वि-द्वि-खी० हो या कि गयाम वाले " पुंसि प्रोले, " पका० ।
Jain Education International
,
बिंदिया- छिमिका श्री०पा०२
,
प्रारंति वितृपचनारायाजिओगो व गणानिओोगो लानिओगो य सुराभोगो ॥ कतारवित्त गुरुनिम्गडो य
किया जिसासणम्पि || ६५३ ॥ तत्राप्रियोजनमनिच्छतोऽपि व्यापारणमभियोगः राम्रो नृपतेरभियोगो राजाभियोगः; गणः स्वजनादिसमुदायः, तस्याभियोगो गणाभियोगः बलं बलवतो दठप्रयोगः, तेनाभियोगो बलानियोगः सुरस्य कुलदेवतादेरनियोगः सुराभियोग का न्तारमरण्यम्, तत्र वृष्टिर्वर्तनं निर्वाहः कान्तारवृतिः । या-कान्तारमपि बाधा हेतुत्वादिद बाधात्वेन विवचितं, ततः कान्तारेण बाधया वृत्तिः प्राणवर्तनका कान्तारवृत्तिः न निवद इति यावत् । गुरवो मातृपितृप्रभृतयः । यदुक्तम्- " माता पिता फलाचार्य पातयस्तथा वृषा धर्मोपदेश, गुरुवर्गः
मतः॥१॥ तेषां निदो निर्बन्धः तदेताः पट्टा अपवादा, जिनशासने भवन्ति इदमत्र तात्पर्यम-प्रतिपन्नम्य पत्वस्य परतीर्थिकयन्दनादिकं यत् प्रतिधि भयोगादिभिरेतैः षड्यिः कारणैः भक्तिवियुक्ते सव्यतः समाचरन्नपि सम्यक्त्वं नातिचरतीति । प्रच० १४८ द्वार । जिंकी-जिएकी श्री० [वृष्टिरूपायां द्विमिकायाम हा - । १ ० २ अ० ।
बिच्छ
,
"
-
पिक खिम्पक-पुं० वनेषु नानाजातीयमुद्राकर्तरि जातिवि शेषे, स्था० ८ वा० । ठिक-रस-न० "मलिनोभयसारच पातेलाह सिपिटिकापा" ० २ १३० इति 'लिक' आदेश प्रा० २ पाद ।
छिका टिका- स्त्री० । छिक् इत्यन्यकं शब्दं करोति । तुते, वाच० । छिक्कते, आ० म० द्वि० । रात्रौ द्विक्कायां प्रायश्चितमुपस्थापनम् । महा० ७ ० ।
For Private & Personal Use Only
०००१०।
सिक्कोषणो देशी- असहने दे० ना० २ वर्ग किं देशी-स्पृष्टे ये ० ना० ३ वर्ग बिच्छङ्-पुंश्चली-स्त्री० । पुंसो भर्तुः सकाशाञ्चलति पुरुषान्तरं
,
छोराकी पुंसो अन्त्यलोपे सम्परे खाये रास्त संपुंकानां सः । बा० स० । श्चुत्वम् । " गोणादयः " | ८ | २| १७४ । इति निपातः पुंश्चलीशब्दस्य द्विच्छ' मादेशः । प्रा० २ पाद । असत्यां स्त्रियाम, उपचारात्पारदारिके पुरुषेऽपि पुं० । वाच० ।
www.jainelibrary.org

Page Navigation
1 ... 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386