Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1375
________________ छत्तिवस 39 छातिमवृत्ते, " सप्तपर्णो व्रणश्लेष्म- चातकुष्ठात्रजन्तुजित् । दीपनः श्वास गुल्मनः, स्निग्धोष्णस्तुवरः स्मृतः ॥ १ ॥ बालतायाम् खी० एकादमि " ताम्र सशर्करम् । लाजाचूर्ण समध्वाज्यं, सप्तपर्णमुदाहृतम् ॥ १ ॥ उक्ते खाद्यभेदे, न० । वाच० १ बत्तीसपी०शि० ( १३५२) अभिधानराजेन्द्रः । संस्था भेदे, तत्संख्याऽन्विते च । वाच| "उतीसा पठाणेहिं, जो होतिपरिनिट्ठियो । अलमत्यथो वारिस होई, ववहारं वहरित " ॥१॥ व्य० १० च० । “घर खरपुढवीप, ज्ञेया उसीसमाहिया " । उत० १ श्र० । प्रज्ञा० । छत्तोय-छत्रोक[-न० । कुहडभेदे, प्रज्ञा० १ पद । छत्तोवग-बत्रोपक- पुं० । वृक्षभेदे, रा० । -- दोष-पुं० वृक्षभेदे, मा० १ पद भ० । छवण - छर्दापन - न० | त्याजने, बर्दापनं नाम तद् बलादपि साधुपाश्वदम्यत्र वंशवं परित्यजेयुः ०० उसड़ा-पददशा-अन्य० पोकारे, ०४४० उही देशी गुयायाम दे० ना० ३ वर्ग उदास विप्यमुक पदोषविप्रमुक्त- न०पनिर्विप्रमुक्ते गेथे, ते च षट् दोषा अमी- "भीयं यमुपिच्छं " साल काकस्वरमनुनासं च । उक्तं च-“भीयं यमुष्पिच्चमु तालं कमलो मुणेयम्यं काकस्वरमा बोसा होति यस्स" ॥१॥ जी० ३ प्रति० । रा० अधरणुसहस्स– पधनुःसहस्र-१० कोश, स्था० ६० परधिक नयतिसंयायाम तत्सं श्र० म० । नि० चू० । उपसिय-पदमदेशिक-पुं० । प्रदेशषनिष्पद्ये पुस्तस्कन्धे, "पपलिया णं खंधा श्रणंता पश्चत्ता" । स्था० ६ वा० । छप्पर सो गाढ - षट्पदेशावगाढ- पुं० । बसु आकाशप्रदेशेषु बगाड पुले, "उपरसोगाढा पोम्गला अयंता " स्था० ६ वा० । उम्र-पावती० छम्मासिय- पाएमासिक - न० । षष्ठे मासे भवः ठञ् । मृतस्य एकानपहमासे कर्तव्येामे, "सायं पारमासिके तथेति" स्मृतिः । एकाइम्यूनपणमासे तस्य विधानम्। वाच० आचारण नि० चू० छप्पया-पट्पदिकात्री० [दूकायाम् आ०६० महा सम्पासिय भिक्खुपदिमा पापासिकाभिपतिमा श्री० [पमा ॥ भा० चू० । ख्यान्विते च । त्रि० । घाच० । ज्यो० । परिमाणे साधुप्रतिष्ठाविशेषे न हि परमासानू याद पद्दतो भक्तस्य पमेय व पानकस्येति । श्री छम्ह परमुख पुं० श्रीधिमजिनस्य यहे. स उप्पण - षट्पञ्चाशत् - त्रि० । धमधिकाः पश्चाशत् । शाक० संयामे सत्यवते च पाच गहरा हो 9 त्था । " स० ५६ सम० । उपपतिमिच-पट्पादिकावभि० यस्य पद्रपदिकाः प्रात्रु छल माः कर्तव्याः । तथा परावर्त्यपरागं निरूप्य पुनरपि श्रयः पुरिमाः कर्तव्याः एचमेतेषु पुरिमाः षट्चाराः प्रस्फोटनानीत्यर्थ श्रोघ० । नि० ० । घ० । स्था० । 1 छप्पुलओ - देशी - सप्तच्छदे दे० ना० ३ वर्ग । उमा-दमा-श्री राम "मायां की " ८१ १८ । इति कस्य नः । लाक्षणिकस्याऽपि दमादेशस्य नः । प्रा० २ पाद । " या श्लाधारत्ने ऽन्त्यव्यञ्जनात् " । ८ । २ । १०१ । एषु संयुकल्प यद्यं व्यञ्जनं तस्मात्पूर्योऽद् भवतिदागमः । पृथिव्याम, प्रा० २ पाद । मासम क्षमासमत्रि पृथ्वीसमे ३० २६ Jain Education International उमी - शमि - ( भी ) - श्री राम की पाच "वट्शमीशावसुधासप्तपर्णेष्वादेशः " । ८। १ । २६५ । इति शस्य बः । प्रा० १ पाद (जमी) वृकभेदे, वाच० । " शमी तिका कटुः शीता पाया रेचनो कम्पासमा कु कृमिजित्स्मृता ॥ १ ॥ बाच० । 33 - छम्मापिमानि पुं० स्वनामकयाते प्रामे पत्र पोपेन श्रीम दावीरस्वामिनः कर्णयोः करकला के प्रवेशिते ६ क्षण | आ० चू० प्रा० म० । छम्मास - परमास पुं० । मासषट्कात्मके कालपरिमाणविशेषे, पञ्चा० १० विष० । प्र० । सू० प्र० । शिखिवाहनो द्वादशसृजः फलचक्रवाणखङ्गपाशा कसूत्रयुक्तदविषट्कोनलचक्रधनुःफलका कुशान्ययुक्तया मपाणिषट्कध । प्रच० २६ द्वार । रूप-कृत-त्रि० । पीडिते, सूत्र० १० २ ० २३० । छरियगड़-कुटितगति त्रि० माघमा बोकायनाय मामि षु, बृ० १० । - हरु त्सर-पुं० [सर उदबमुजं० २० प्र० । भौ० । जी० । ० । सम्मूर्च्छन्ति । तस्मिन षटूपदिकाऽऽवृते, वृ० ३ उ० । उप्पद - षट्पद - पुं० । " षड्ामीशावसुधासप्तपर्णेष्वादशः " । | ঢ । १ । २६५ | इति षस्य तः । भ्रमरे, स्त्रियां ङीप् । यूकायाम | बाच० । षट्पदैः भ्रमरैः परिभुज्यमानानि कमलानि, उपसक्षणमेतत्- कुमुदानि च, यासु ताः षट्पदपरिष्वज्यमानक मलाः। जी० ३ प्रति० रा० । जं० । औ०| को०] कल्प० । नि० सू० । छप्पय - षट्पद-पुं० । ' उप्पद' शब्दार्थे, प्रा० १ पाद । उप्पुरिमा पदपुरिमा - स्त्री० । षम्बारमस्फोटनात्मिकायां प्रत्यु | पेक्खायाम्, तत्र वखस्य चक्षुषा निरूप्यावग्जागं त्रयः पुरि क्रूरुप्पवाय-त्सरुमवाद- पुं० । एकषष्टिकमायाम, जं०२ बक्ष० । शा० । खुरिकादिप्रद णोपाबजाते, प्रश्न० ५ माध० द्वार । सदः मुष्टितयवियोगात साम्देनाच उच्यते । प्र ara समुदायोपचारः, तस्य प्रवादो यत्र शास्त्रे तद त्सरुवाहम शिक्षा. जं० २० श्री० कुरुय - त्सरुक - पुं० । मुष्टिप्रहणस्थामे, डा० १ ० १६ अ० । छल-कूल-धा० । कृतौ, सक० सेट् उल्लयति । वाच० । “उक्षिति" नि०० ०" पदमाणो पंतदेवबा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386