Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३४७) अभिधानराजेन्द्रः।
छद्राण क्रमेणाभिधाय पुनरप्यकं संख्येयभागाधिकं संयमस्थानं| भागाधिकानि पुनरप्येवं पाश्चात्यस्य २ सयमस्थानस्य सत्कानां वाच्यम, इदं च द्वितीयं संख्येयभागाधिकं स्थानं, ततोऽनेन | निर्विनागभागानामसंख्येयलोकाकाशप्रदेशप्रमाणेन राशिना कमेण तृतीयं पाध्यम । प्रमूनि चैवं संख्येयभागाधिका
जागेहते सति यदू यवभ्यतेस सोऽसंख्येयतमो भागस्ततस्तेनासं. नि संयमस्थानानि तावद्वाच्यानि यावत्कएमकमात्राणि भव- ग्येयतमेन भागेनाधिकान्यसंख्येयजागाधिकानि स्थानानि वेन्ति, ततस्तेनैव च क्रमेण भूयोऽपि संख्येयजागाधिकस्थान- दितव्यानि । संख्येयभागाधिकानि त्वेवम्-पाश्चात्यस्यासंयमप्रसङ्गे संख्येयगुणाधिकमेकं स्थानं वक्तव्यं, ततः पुनरपि । स्थानस्योत्कृष्टन संख्येयेन भागे हृते सति यवभ्यते स संख्येय. मादारज्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि ताव- तमो भागः,ततस्तेन तेन संख्ययतमेन भागेनाधिकानि स्थानानि न्ति भूयोऽपि तथैव वाच्यानि, ततः पुनरप्येकं संख्येयगु- घोदितव्यानि । संख्येयगुणवृकानि पुनरेवम्-पाश्चात्यस्य संयमणाधिकं स्थानं वाच्यम, ततो नूयोऽपि मूलादारभ्य तावन्ति स्थानस्य ये ये निचिजागा भागास्ते ते उत्कृष्टेन संख्येयमानेन संयमस्थानानि तथैव वाच्यानि, ततः पुनरप्येकं संख्येयगुणा- राशिना गुण्यन्ते , गुणिते च सति यावन्तो भवन्ति तावत्प्रधिकं स्थानम,अमून्यप्येवं संख्येयगुणाधिकानि संयमस्थानानि माणानि संख्येयगुणाधिकानि स्थानानि अष्टव्यानि । एवमसंबाच्यानि यावत्कएकमात्राणि नवन्ति । ततस्तेनैव क्रमेण पुनः ख्येयगुणवृद्धान्यनन्तगुणवृकानि च भावनीयानि , नवरमसंसंख्येयगुणाधिकस्थानप्रसङ्गेऽसंख्येयगुणाधिकस्थानं वाच्यम, ख्येयगुणवृद्धौ पाश्चात्यस्य २ संयमस्थानस्य निर्विभागा प्रागा ततः पुनरपि मूलादारभ्य थावन्ति संथमस्थानानि प्रागति- असंख्येयलोकाकाशप्रदेशप्रमाणेनासंख्येयेन गुण्यन्ते, अनन्तक्रान्तानि तावन्ति तथैव नूयोऽपि वाच्यानि, ततः पुनरप्ये- गुणवृक्षौ तु सर्वजीवप्रमाणेनानन्तकेनेति । अयं च षट्रस्थानककमसंख्ययगुणाधिकं संयमस्थानं, ततो भूयोऽपि मूलादार- विचार स्थापना विना मन्दबुद्धिनिः सम्यगवयोद्धं न शक्यते, ज्य तावन्ति संयमस्थानानि तथैव वाच्यानि, ततः पुनरप्ये. सा च स्थापना कर्मप्रकृतिपटेज्यः प्रतिपत्तव्या, विस्तरभयात्तु कमसंख्येयगुणाधिकं वाच्यम , अनि चैवमसंख्येयगुणा- नेह प्रदश्यते, केवलं कियन्तमपि स्थापनाशून्या स्थापनाप्रधिकानि संयमस्थानानि तावद् वाच्यानि, यावत्कण्डक- कारं प्रकाशयामः । तथाहि-प्रथमं तावत् तिर्यपतौ चत्वारो मात्राणि, ततः पूर्वपरिपाट्या पुनरप्यसंख्येयगुणाधिकस्थान- बिन्दवः स्थाप्यन्ते, तेषां च कण्डकमिति संझा,सर्वेषामपि चैते. प्रसझेरनन्तगुणाधिकं संयमस्थानं वाच्यम, ततो भूयोऽपि मू. वामन्योन्यमनन्तभागवृद्ध्या वृफिरवसेया। ततस्तेषामप्रतोऽबादारज्य यावन्ति संयमस्थानानि प्रागुक्तानि तावन्ति त. संख्यातनागवृतिसंझक एककः स्थाप्यते , ततो भूयोऽपि चथैव वाच्यानि, ततो भूयोऽप्येकमनन्तगुणाधिकं स्थानम, ततः स्वारो बिन्दवः, तत एकक इत्यादि तावदवसेयं यावद्विशतिपुनरपि मूलादारभ्य तावन्ति स्थानानि तथैव बाच्यानि, बिन्दवः, चत्वारकका जाताः, तदनु संख्यातभागवृद्धिसंज्ञको ततः पुनरप्येकमनन्तगुणाधिकं स्थानम्, पवमनन्तगुणाधिका- द्विकः स्थाप्यते। ततः पुनरपि विंशतिः बिन्दवः, चत्वारश्चैककाः, नि संयमस्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भ. ततो द्वितीयो द्विकः । एवं विंशतेविंशतबिन्दनामन्तराऽन्तरा वन्ति, ततो भूयोऽपि तेषामुपरि पञ्चवृद्ध्यात्मकानि संयम- चतुर्णी चतुर्णामेककानामवसाने तृतीयचतुर्थावपि द्विको स्थानानि म्लादारभ्य तथैव बाच्यानि , यत्पुनरनन्तगु- क्रमेण स्थाप्यौ । तदनु नूयोऽपि चतुर्थद्विकस्याने विंशतिणवृद्धिस्थानं तन्न प्राप्यते, षट्स्थानकस्य परिसमाप्तत्वात् ।। बिन्दवः, चत्वारइचैककाः । एवं च जातं बिन्दूनां शतम् , इत्थंभूतान्यसंख्येयानि कण्डकानि समुदितानि एकं षट्स्था- एककानां विंशतिश्चत्वारश्च द्विकाः । अत्रान्तरे चतुर्मा बिन्दूनकं भवति । अस्माश्च पदस्थानकादृर्ध्वमुक्तकमेणैव द्विती- मामग्रतः संख्यातगुणवृद्धिसंझिकप्रथमस्त्रिका संस्थाप्यते,ततः यकं षट्स्थानकं तिष्ठति । एवमेव च तृतीयम् । एवं षट्स्थान- पुनरपि बिन्दूनां शतादेककानां विशतेर्द्विकानां चतुष्टयात्तु परतो कान्यपि तावद्वाच्यानि यावदसंख्ययनोकाकाशप्रदेशप्रमाणानि द्वितीयस्त्रिका स्थाप्यते। एवं बिन्दनां शते २, एककानां विंशभवन्ति । उक्तंच-"छट्ठाणगअवसाने, अनं छठाणयं पुणो अन्नं ।
तो, द्विकानां चतुष्टये चतुष्टयेऽतिक्रान्ते तृतीयचतुर्थावपि त्रिको पवमसंखा लोगा, छट्ठाणाणं मुणेयन्या"१॥ अस्मिश्च
स्थाप्यौ , तदनु चतुर्थत्रिकस्याप्यने बिन्दना शतमेककानां षट्स्थानके यादृशोऽनन्ततमो भागोऽसंख्येयतमः संख्येयतमो|
विंशतिर्विकानां चतुष्टयं स्थाप्यते, ततो जातानि पञ्च शतानि गृह्यते,यारशस्तु संख्येयोऽसंख्येयोन ततो बा गुणकारः सन्नि- बिन्दुनां, शतमेककानां विंशतिकिानां चत्वारश्च त्रिकाः । रुप्यते, तब यदपेकयाऽसंख्येयानन्तगुणवृकता, तस्य सर्वजीव- अत्रान्तरे चतुर्णी बिन्दूनामग्रतोऽसंख्यातगुणवृद्धिसंशिकः संध्याप्रमाणेन राशिना नागो हियते.हृते च भागे यल्लुब्धं सो- प्रथमचतुष्कः स्थाप्यते, ततो भूयोऽपि पञ्च शतानि बिन्दनां उनन्ततमोजागः,तेनाधिकमुत्तरं संयमस्थानम्.किमुक्तं भवति?- शतमेककानां विंशतिकिानां चत्वारश्च त्रिकाः प्रागिव स्थाप्रथमस्य संयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीव- प्यन्ते। ततो द्वितीयश्चतुष्कः स्थाप्यः । एवं बिन्दूनां शतपञ्चके संख्याप्रमाणेन राशिना भागेहते सति ये सभ्यन्ते तावत्प्रमाणे- एककानां शते द्विकानां विंशतौ त्रिकाणां चतुष्टये चतुष्टये चानिर्विभागैर्भागैद्धितीयभागसंयमस्थाने निर्विभागा भागा अ- न्तिकान्ते तृतीयचतुर्थावपि चतुष्कौ क्रमेण स्थाप्यो। ततश्चतुर्थधिकाः प्राप्यन्ते, द्वितीयसंयमस्थानस्य ये विभागास्तेषां सर्व- चतुष्कस्याग्रे पञ्चमचतुष्कयोग्य दलिक स्थापयित्वा अनन्तगुणजीवसंख्याप्रमाणेन राशिना भागे हते सति यावन्तो लभ्यन्ते | वृकिसाककः प्रथमः
वृक्षिसंचिकः प्रथमः पञ्चको न्यस्यते । एवमनेनैवानन्तरोक्तन तावत्प्रमाणैनिर्विभागभागेरधिकास्तृतीये संयमस्थाने निर्विना
क्रमेण द्वितीयतृतीयचतुर्या अपि पञ्चका न्यसनीयाः । ततगा भागाः प्राप्यन्ते, एवं यद्यसंयमस्थानमनन्तभागं वृरू
श्चतुर्थपञ्चकस्याग्रे पञ्चमपञ्चकयोग्यं दलिकं लिख्यते , नव ते तत् पाश्चात्यस्य संयमस्थानस्य सर्वजीवस- पञ्चकाः स्थाप्यन्ते । ते आद्यन्तयोः प्रत्येकं बिन्दुचतुष्टयन ज्याप्रमाणेन राशिना भागे हते सति यद्यल्लभ्यते ताव- प्रथमं षट्स्थानं समाप्यते, यदा पुनः प्रश्वमानन्तरं द्वितीयं प्रमाणेन अनन्ततमेन नागेनाधिक्यमवगन्तव्यम्। संख्येय. षट्स्थानकं स्थापयितुमिष्यते, तदा तदपेकया प्रथम पृथक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386