Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1371
________________ गडे (१३४०) ट्ठाण अभिधानराजेन्दः । चत्वारो बिन्दवः स्थाप्यन्ते , तदनन्तरमेककादिः सर्वोऽपि वक्त च। भावे ल्यद-धमने, वाचा गर्दने, कवादिरूव्यप्रयोगपूर्वोक्तो विधिः क्रमेण कर्तव्य इति । सांप्रतमङ्कानां बिन्दूनां च | कृते, विपा० १७०८० उत्सर्गे, आव०५०। सर्वसंगया कथ्यते-तत्रैकस्मिन् षट्रस्थानके चत्वारः पञ्चका कहाविय-मोचित-त्रि०। मोचनं प्रापिते, " गहीया सातं भवन्ति, ततः पञ्चनिर्गुणयेदिति करणवशाचतुर्णी पञ्चकानां पञ्चभिर्गुणने लब्धा विंशतिश्चतुष्का । एतेषामपि पञ्चभि घेउं छडाविया "प्रा० म०वि०। गुंणने सम्धं शतंत्रिकाणाम १०० । एतेषामपि पञ्चनिर्गुणने बर्दापित-मोचिते, वृ० १३०। लब्धानि पञ्चशतानि द्विकानां ५००, तेषामपि पञ्चनिर्गणने | बहि-बर्दि (र्दी)-स्त्री०। छर्दयति । छर्द-हेतौ णिच् इन् । लब्धानि पञ्चविंशतिशतानि एककानां २५०, तेषामपि च बमनरोगे "सम्मईवितदिविकदिनर्दिकपदमादितेईस्य"|८| पञ्चभिर्गुणने सम्धानि द्वादश सहस्राणि सार्दानि बिन्दना- २।३६ । इति ईस्य । प्रा०२ पाद । म १२५०० । इयमेकस्मिन् षट्स्याने सर्वसंख्या। एवं शेषेऽपि प्रथातः नगर्दप्रतिषेधमध्यायं ब्यास्यास्वाम:षट्स्थानकेषु प्रतिपत्तव्यमिति ॥ प्रब० २६० द्वार । | "प्रतिरूवैरतिस्निग्धै-हचैलवणैरपि। गद्वितंत--पष्टितन्त्र--न। षष्टिः पदार्थो यस्मिन् शाने तन्यन्ते प्रकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनः । तत् षष्टितन्त्रम् । सांयशास्र, "सप्तत्यां किल येऽर्था,तेऽर्धाः क- भ्रमारक्षयात्ययोद्धगा-दजीर्णात कृमिदोषतः। स्नस्य षष्टितन्त्रस्य।" तवमरीचिशिष्येण कपिलेन ब्रह्मलोके नार्याश्वापन्नसत्वायाः, तथाऽतिद्रुतमइनतः। कस्पे देवत्वेनोत्पन्न कथितमिति समयविदः । प्रा०म०प्र०। बीजसैतुभिश्चान्य-द्रुतमुत्लेशितो बलात् । (इति 'कविल' शब्देऽस्मिन्नेव भागे ३०६ पृष्ठे उक्तम्) छादयन्नाननं वेग-रर्दयन्नकभञ्जनैः ॥ बही-षष्ठी-खी० । षमां पूरणी । षष्-मट-पुट-कीप् । तिथिनेदे, निरुच्यते बर्दिरिति, दोषोवक्त्रं प्रधावितः। दोषानुदीरयन् वृद्धा-नुदानो व्यानसंगतः॥ ज्यो० ३ पाहु० । विशे। द०५०। विभक्तिभेदे, नं० । स्वस्वामिभाषसंबन्धे, तस्यास्य गतस्य नृत्यादरिति । अनुका स्थान प्रा० समागच्चति भृशं, विरुद्धाहारसेविनाम् । मामाचा० । षष्ठी द्विविधा दृष्टा-भेदपष्ठी, अभेदषष्ठी चेति । हवासोझाररोधौ च, प्रसेको लवणस्तनुः। तत्र भेदषष्ठी, यथा-देवदत्तस्य गृहम । अनेदषष्ठी, यथा-तेल देषोऽनपाने च भृशं, बमीनां पूर्वलक्षणम् ॥ प्रबर्दयत फेनिलमल्पमल्पं, स्य धारा, शिलापुत्रकस्य शरीरकमिति । श्रोधः। शूलार्दितोयदितपार्श्वपृष्ठः। होवास-पष्टोपवास-पुं० । प्रथमदिवसोपवासं चतुर्विधाहारं धान्तः सघोषं बहुशः कषायं, कृत्वा द्वितीयदिने त्रिविधाहारोपवासंकरोतीत्येवं कृतपष्ठो बी. जीर्णेऽधिकं सानिलजा वमिस्तु । रपष्ठमध्ये प्रायाति,न वेति प्रभेद्वाभ्यामुपवासान्यां पृथकृता- योऽनं भृशं वा कटुतिक्तवक्त्रः, ज्यां निष्पन्नषष्ठो वीरषष्ठमध्ये नायाति,यत एकेन त्रिशदधिका पीतं सरक्तं हरितं वमेद् वा। द्विशतषष्ठाः तपउच्चरणबेलायां संबद्धा उच्चार्यन्ते, पालो सदाहचोषज्वरबत्रशोषपनामध्ये सषष्ठ पायातीति || सेन०४ उता। मच्छान्विता पित्तनिमित्तजा सा ॥ उड-त्यज-धा•ाम्बा-पर०-सक०-अनिट् । हानौ, दाने च । यो दृष्टरोमा मधुरं प्रनूतं. वास० । 'छमति' त्यजति । संथा। “सुविहिया सरीरं पि शुक्रं हिमं सान्त्रकफानुविधम् । उमंति" संथा।'ण परिग्इंचा 'सर्व सुजीत, न परित्य अभक्तरुग्गौरवसादयुक्को जेत् । प्राचा०२०१०६उ०। घमेद् वमी सा कफकोपजा स्यात॥ कृमक्खर-देशी-स्कन्दे, दे० ना०३ वर्ग। सर्वाणि रूपाणि भवन्ति यस्यां, सा सर्वदोषप्रनवा मता तु । डा-बटा-स्त्री० । गे-अटन-किचा दोती, परम्पराभ्यां च । बोनसजा दोर्हदजाऽऽमजा च, वाचा "मासिक उदकच्चटया" प्रा० म०प्र०ा विद्युति, याऽसात्म्यतो वा कृमिजा च या हि॥ दे. ना०३ वर्ग। सा पञ्चमी ताश्च विनावयेतु, छमिय-टित-त्रि.। कपिडते, छमिकया छटितानां तडसा- दोषोच्छयेणैव यथोक्तमादो। नाम । मा०म०प्र०। प्रामाशयोक्लेशभवाश्च सर्वा स्तस्माकितं सबनमेव तासु ॥ छह-मुच-धा० । तु०-मुचादि०-उन-सक०-अनिट् । त्यागे, शूबहकासबहुना, कृमिजा च विशेषतः। वाचा "मुचेश्छहावहेडमेडोसिक्करेअबणिलुछधंसाडाः"। कृमिहयोगतुल्येन, लकणेन च सक्किता। ॥८॥४१॥ इति मुञ्चतेम्हादेशः। 'हा'। प्रा० . कीणस्योपलवैर्युक्तां, सासूक्पूयां सतन्द्रिकाम् । पाद । "डेड गामं पविडियो"प्रा०म०प्र०। "छडका- नदि प्रसक्तां कुशलो, नारनेत चिकित्सितुम् ॥ माए सामी पविट्ठो"श्रा०म०प्र०ा त्याजने, विशे। धमीषु बहुदोषासु, गर्दनं हितमुच्यते। उर्द-धा०। चुरा-तम-सकर-सेट् । वमने, वाच० "छड़ि- विरेचनं वा कुर्वीत, यथादोषोच्छुयं भिषत् ॥ जा" गर्दै विदध्यात्। माचा०२ श्रु.१०२ उ०। संसर्गाश्चानुपूयेण, यथास्वं मेषजाय तान् । छइण-छर्दन-न० । पुं० ।नई-णिच-न्युट् । मदनवृक्के, निम्ब- । लघूनि परिष्काणि, सात्म्यान्यनानि वा चरेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386