Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
बंद
(१३४०) छनमत्थ
अनिधानराजेन्द्रः। एणनाणदंसणधरे अरहा जिणे केवबी जाणइ, पास. उमत्थखीगकसायवीयरागदसणारिय-उद्मस्थतीणकपाय जान गंधं वायं ॥
वीतरागदर्शनार्थ-पुं०। वीतरागदर्शनार्यभेदे, प्रज्ञा०१ पद । "अटुट्ठाणेत्यादि" व्याख्यातं प्राग, नवरं यावत्करणात "अ- छनमत्थमरण-उद्मस्थमरण-म० । उग्रस्थानां सतां मरणे, धम्मत्थिकायं जीवमसरीरपतिबकं परमाणुपुग्गलं सई" इति "मणपजवयोहिणाणी, सुतममाणी मरंति जे समणा । छन्मएव्यमिति । एतान्येव जिनो जानातीति । प्राह च--"पयाणि"।
स्थमरणमेयं," उत्सनि०१ मा मनःपर्यायनिदेशो विशुकृितइत्यादि सुगमम् । स्था० ० ठा० ।
प्राधान्यमकीकृत्य चारित्रिण एच, तदुपजायत इति स्वामिकृतदश स्थाचानि छमस्थो न जानाति
प्राधान्यापेक्षया था, एवमवध्यादिष्वपि यथायोगं स्वधियैव दस ठाणाई उमत्थे सवभावयां न जाणशन पासइ ।
हेतुरनिधेयः । उत्त०५०।।
बउमत्यवीयराय-बमस्थवीतराग-पुं०। मनि श्रावरणध्यरूपे जहा-धम्मस्थिकायं. जाव वाय, अयं जिणे जविस्सइ
अन्तराये च कर्मणि तिष्ठतीति छनस्थोऽनुत्पन्न केवलज्ञानदर्शनः,स वा, न जविस्सइ, अयं सबउक्खाणमंतं करिस्सइ वा,। चासौ वीतरागइच, उपशान्तमोहत्वात कोणमोहत्वाद्वा विगतण वा करिस्सइ, एयाणि चेव उप्पासनाणदंसणधरे जाणा, रागोदय इत्यर्थः । स्था०७ ठा०1"चमत्थबीयरागेणं मोहणिपासइ० जाव अयं सव्वक्खाणमंतं करिस्सइ वा, न
जवज्जाओ सत्त कम्मपयमीनो पेश। तं जहा-णाणावरणिज
दंसणावरणिजं वेयणियं आउयं नाम गोयमंतराश्यं । " करिस्सइ ॥
एकादशहादशगुणस्थानवर्तिनि जीवे, उत्त०२० । उनस्थ शह निरतिशय पव अष्टभ्योऽन्यथाऽवधिज्ञानी परमा-उउमत्थावकमण-बद्मस्थापक्रमण-न०।६ त विद्मस्थानां सएवादि जानात्येव । (सव्वभावेणं ति) सर्वप्रकारेण स्पर्शर-|
तां गुरुकुलान्निर्गमने, भ० एश०३३ १०। सगन्धरूपकानेन घटमिवेत्यर्थो धर्मास्तिकायम, यावत्करणादधर्मास्तिकायमाकाशास्तिकायं जीवमशरीरप्रतिबद्धं परमाणु
छउमत्थावत्था-उद्मस्थावस्था-स्त्री० । ग्नस्थावस्था त्रिधापुद्रलं शब्दं गन्धमिति । अयमित्यादि द्वयमधिकमिह, तत्रायमि
जन्मावस्था, राज्यावस्था, श्रामएयावस्था च । उमस्थकाले, ति प्रत्यक्षकानसाक्वात्कृतो जिनः केवली भविष्यति, न वा
ध०२ अधि। भविष्यतीति नवमं, तथाऽयं “सब "इत्यादि प्रकट, दशममि
उलग-षमुलक-पुं० । षडबूकगोत्रे पुरुषे, " नल्लुगो य ति । एतान्येव प्रस्थानवबाध्यानि सातिशयशानादित्वाजिनो
गोत्तेणं तेण उलुओत्ति जीवो।" प्रा० चू०१ अ० ।वैशेषिकमजानातीति । आह च-" एयाई" इत्यादि । यावत्करणात-"जि
तप्रवर्तके रोहगुप्ते, विशे०। णे अरिहा केवली सवराणू सव्वभावेणं जाणइ, पास। तं ननु रोहगुप्त इत्येवास्य नाम, तत्कथं षडुलूक इत्यजहा-धम्माधिकायं" इत्यादि यावदशमं स्थानं, तश्चोक्तमेवेति ।
सकृत् प्रागुक्तोऽसावित्याहस्था० १० ठा०।
नामेण रोहगुत्तो, गोत्तेणालप्पए स चोलूओ। पश्च स्थानानि बन्नस्थः सर्वनावेन न जानाति, न पश्यति- दव्वाइउप्पयत्यो-वएसणाअो उचूओ ति ॥२॥ पंच गणाई उमत्थे सव्वजावेणं ण जाणण पासात नाम्नाऽसौ रोहगुप्तो, गोत्रेण पुनरुलूकगोत्रसंभूतत्वादसावुलूजहा-धम्मत्थिकायं अधम्मस्थिकार्य आगासत्थिकार्य जीवं| कश्त्यालप्यत, व्यगुणव
कश्त्यालप्यते, व्यगुणकर्मसामान्यविशेषसमवायलकणषट्असरीरपामिवई परमाणुपोग्गलं, एयाणि चेव उप्पणना-
पदार्थप्ररूपणेन तु षट्पदार्थप्रधान उलूकः षमुलूक इत्ययं
व्यपदिश्यत इति । विशे० । उत्त० । श्राम स्था०। कल्प० । पदसणधरे अरहा जिणे केवसी सव्वभावेणं जाणइ, पासइ, टि-बन्द-पुं । चन्दनं बन्दः। अग्निप्राये, ध०२ अांधे०। प्रश्न। धम्मत्थिकायं जाव परमाणुपोग्गलं ।।
प्रव० । दशा आव०। प्रा०० । ज्ञा० । सूत्रः । आचा। "उमत्य" इत्यादि सुगम, नवरं छमस्थ इहावध्यातिशय
स्था। उत्त। गुरोरभिप्राये, प्रा० म०प्र०ा परानवस्या भोगाविकसो गृह्यते, अन्यथा अमूर्तत्वेनाधर्मास्तिकायादीनजानन्न
भिप्राये, प्राचा०१ श्रु०३०४३०। स्वकीयाऽभिप्रायविशेपि परमाणुं जानात्येवासौ मूर्तत्वात्तस्याऽथ सर्वनावेनत्युक्तम्,
घे, स्था०१०म० । “ देणं अज्जो तुब्नं देणं ति " स्वाततश्च तं कथञ्चिजानन्नपि अनन्तपर्यायतया न जानातीति,
भिप्रायेण यथेष्टमित्यर्थः । न०१ श०७०। गुर्वादेशं विनैव एवं तर्हि संख्यानियमो व्यर्थः स्याटादीनां सुबहनामाना
प्रवर्तने,उत्स०४०। श्च्यायाम,व्य०१ उ० । दश। प्रायासे, मकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वादिति । [सब्बभा
नि० चू०१ उ.। अनालोचितपूर्वापरविषयाऽभिलाषे, प्राचा वणं ति] साक्षात्कारण श्रुतज्ञानेन त्वसाक्वात्कारेण जानात्यैव
१७०१ अ०७०। प्रार्थनाऽभिलाषे, इन्द्रियाणां स्वविषयाजीवमशरीरप्रतिबद्धं देहमुक्त, परमारपुश्वासी पुद्गलश्चेति वि--
ऽभिलाषे वा । सूत्र० १ श्रु० १० अ० । वसे, उत्त०४ अ० । ग्रहः, छाणुकादीनामुपलकणमिदम् । स्था०५ वा० ३०० ।
उपदेशान्तरमाह" उन्तव्यं कस्य संमोहः, छन्नस्थस्य न जायते ।" आव० चंदेण पक्षे इमा पया, बहुमाया मोहेण पानडा । ६० भ०।
घियमेण पर्मिति माहणे,सीउएह वयसाऽहियासए ॥२२॥ बउमत्यकालिय-उद्मस्थकालिक-पुं०। “छउमत्थकालियाए (देणेत्यादि ) बन्दोऽभिप्रायः, तेन तेन स्वकीयानिप्रायेण त्ति" प्राकृतत्वात् स्त्रीत्वम् । उमस्थकाले, स्था० १० ठा०। । कुमतिगमनकहतुना इमाः प्रजा अयं लोका, तासु गतिषु प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386