Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1361
________________ ( १३३८ ) अभिधान राजेन्द्रः । चोलपट्ट स्थविराणां लक्ष्णः करणीयः तदिन्द्रियस्य स्पर्शन बोलपट्ट स्योपघाताजावात्, यूनां तु स्थूल इति । प्रव० ६१ घर । किमर्थमसौ चोलपट्टकः क्रियत इत्यत श्राड्वेव्व वाउमेवा, हियए अइख पज्जणे चैव । सिंहत्या, सिंगुदयडा य पट्टो उ ॥ ४५ ॥ यस्य साधोः प्रजननं वैक्रियं भवति, विकृतमित्यर्थः । यथा दाक्तिणात्यपुरुषाणां चोयार्थे विध्यते प्रजननं, तश्च विरुतं भवति । ततश्च तत्प्रसादनार्थमनुग्रहाय चोलपट्टकः क्रियते तथा अप्रावृते कश्चित् वातिको भवति, वातेन तत्प्रजनम उच्छशं भवति, ततश्च तदनुग्रहाय अनुज्ञातः । तथाहीको लज्जालुः कश्चिद्भवति तदर्थे ते ( खद्धं ति ) वृहत्प्र माणं स्वनावेनैव कस्यचित् प्रयोजनं भवति । ततश्चैतेषामनुग्रहार्थे, तथा लिङ्गोदयार्थे कदाचित स्त्रियं वा लिङ्गश्योदयो भवति । अथवा तस्या एव स्त्रिया लिङ्गं दृष्ट्वा उदयश्च लिङ्गस्य भवति, तं प्रति श्रभिलाषो भवतीत्यर्थः । Jain Education International चोच्चार ततश्चैतेषामनुग्रहार्थं चोलपट्टकग्रहणमुपदिष्टम ॥४५॥ ओघ० । ध० । प्रश्नः । श्रचा० । पं०व० । चोबुक चौलुक्य पुं०: स्वनामख्याते वंशे, यत्र श्रीकुमारपालादयो जझिरे । ती० ५ कल्प ! चोलो - देशी- वामने, दे० ना० ३ वर्ग । चोलोवणग- चौलोपनक- न० । चूडाधारणे, न० ११ श०११४० ॥ चोलग चोलक पुं०। परिपाटी भोजने, उत्त० ३ श्र० । श्रा० म० मानुषत्वत्वे चोलकदृष्टान्तः । तत्र चोल्लको ब्रह्मदत्तचऋर्तिमित्र कल्याणभोजनम् । श्र० म० द्वि० । चोवतरि - चतुःसप्तति - स्त्री० । चतुराधेकसप्ततिसंख्यायाम्, स० ७२ सम० । चोव्बार चतुर्वार-पुं० । “न वा मयूवलवणचतुर्गुणचतुर्थचतुर्द चतुर्वार सुकुमार कुतूहलोदूख लोलूखले ॥ ८ ॥ १ । १७१ ॥ इति वा श्रोत् । चतुरावृत्ते, प्रा० १ पाद । concocetoo ********** इति श्रीमत्सौधर्म बृहत्तपागच्छीय- कलिकालसर्वज्ञकल्प श्रीमहारक- जैन श्वेताम्बराचार्य श्री श्री १००८ श्री विजयराजेन्द्रसूरिविरचिते निधान राजेन्द्रे चकारादिशब्दसङ्कलनं समाप्तम् । For Private Personal Use Only शुः गु www.jainelibrary.org

Loading...

Page Navigation
1 ... 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386