Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1360
________________ चोपुवि (ए) चोदम चतुर्दशपूर्विन् पुं० सम्पूर्ण भुरे, उ० ५ भ० । आ० म० । नं० । स्था० नि० चू०। ( 'चउदसपुवि" शब्दे जाने २०४१ पृष्ठे वृत्तमुतम योद्दसमजत्त- चतुर्दशजक्त5- न० 1 उपवासषट्के, पञ्चा०१६वेव० घोसी चतुर्दशी स्त्री० "नया मयूखलचणचतुर्गुणचतुर्थ - - । चतुर्दशचतुरसुकुमारकुतूह लोदूख लोलूखले " | ८१ । १७१ ॥ इति सूत्रेण वा ओत् । श्रमायाः पूर्णिमायाश्च पूर्वतिथी प्रा०१ पादः चोपमाणे (प) प्रोप्यरुः" ॥८॥ ४ । १११ । इति नः 'चोप्पड' आदेशः । "खोप्परु " प्रकृते । प्रा० ४ पाद । । - चोपाल चतुष्पाट १० मतवार ० २ ० जी० ( १३३७ ) निधान राजेन्द्रः । नि० चू० । चोप-स्व-श्री० । हरीरूपे वृत्तावयचे, " खोयं तु होत । हीरच्चलीरूपे हीरो सगलं पुण तस्स बाहिरा बल्ली" । नि० चु० १६ उ० ! शা० । प्र० । यृ० । प्रनः । जं० । गन्धद्रव्यविशेषे, प्रा० म० प्र० । अनु० जी० रा० । 'बोश्रो' उपलविशेषे, अनु० । चोपन चोदक- पुं० त्रिप्रचोदयतीति चोदा। मं० पीक्षितेक्षुच्छोटिके, घाचा० २ ० १ ० १८३० । उपपक्षप्रश्नकारिणि, व्य० १३० । सूत्र० । गन्धद्रव्यविशेषे, जी०३ प्रति० ॥ त्वक - न० । बल्ल्याम श्राचा० २ ० ७ ०२४० । चोयणा-चोदना-स्त्री० । प्रेरणे, ध०२ अधि० । प्रोत्साह करणे, व्य० १ उ० । श्रा० म० । चक्रवालसामाचारी हापयतो नोदनायाम्, पृ० १ ० । वैदिक विधिवाक्ये, सम्म० १ काण्ड । (" चोदनालक्षणो धर्मः" इति मीमांसका 'सह' शब्दे निराकरिष्यते ) चोयखिन्नाससार चायनिर्याससार पुं० बोयनामगन्धरसप्रधाने आसवे, जी० १ प्रति० । अं० । चोयपुम - चोय पुट - पुं० । चोयनामगन्धद्रव्यपुढे, रा० । पत्रादिमये त्वम्नाजने, झा० १ श्रु० १७ अ० । चोपाल चतुषत्वारिंशत् श्री० चतुरधिकायां चत्वारिंशति, -- 1 चोर-चौर- पुं० । स्तेने, घ०२ अधि० प्रश्न० । सूत्र० । गवादिहारिणि ० ० चीरशब्दोऽम्यत्र तस्करे रूढो दाक्षिणात्या नामोदने, स्या० । अनु० । चोरगाह चौरग्राह-पुं० चौरसाद के राजपुरुषे, ०१ आश्र० द्वार । चोरद-चौरद-पुं० [हरीतकयनस्पति, ०१ ०द्वा चोरपडर चौरप्रचुर वि० 1 दोषने पत्र याची उछ म्ति । व्य० ३ ० । चोरण्य प्रोग- चौरप्रयोग पुं० श्रीराणां प्रयोजनं व्यापारणं चौप्रयोगः । इरस पूषमिति हरणक्रियायाः प्ररेणा अथवा ३३५ Jain Education International बोलपट्ट राणां प्रयोग उपकरणानि कुत्सारिकारिकादीनि तेषामर्पणं विक्रयणं वा उपचाराश्चौरप्रयोगः । किमधुना यूयं निर्व्यापारास्तिष्ठथ । यदि भवतां भोजनादि नास्ति, तद्ददामि भयदानीतमोषस्य वा यदि विकापको न विद्यते सा fahrये इत्येवं वचनैश्वौराणां व्यापारणे, प्रब० ६ द्वार । बोरसंघ-चौरसस्य ५० पदातिरूपचौरसमूहे. प्र० भा० बापू जावनलोजनादिलक्षणेन बालानां धूमाकर्म सि सदा प्रवृत्तम् । आ० म० प्र० । प्रज्ञा० २ पद । - चोयासव - चोयासव - पुं० । चोयसारनिष्पन्ने आसवे, जी० ३ चोलपट्ट-चोलपट्ट पुं० । चोलस्य पुरुषचिह्नस्य पट्टः प्रावरण प्रति० । वस्त्र चोलपट्टः । प्रव० । द्वार । चोर-चौराक पुं० [स्वनामख्याते सनिवेशे यश प्रतिमास्थि- । यत्र तभगवतस्तपःप्रभाबाद गोशालो मएरूपं ददाह । प्र०म०द्वि चोराणीय चौरानीत- त्रि० चैौरैरानीते कनकबलनादी, तच्च मूल्येन मुधिकया था प्रनं एतस्तृतीयासु प्रब० ६ द्वार । । | चोरि-चौर्य - १० "स्यात् प्रभ्यवैषयसमेषु यातु" ICI २। १०७ । इति यत्पूर्व इत् । प्रा० ४ पाद । स्तेये, स्था० ३टा० ४ ० । श्रदन्तादाने, स्था०१ वा०१ स० । चोरिक - चौरिक्य- न० । चोरणं चौरिका, सैव चौरिक्यम् । प्रथमे गौणादन्तादाने, प्रश्न० ३ श्र० द्वार । चोरिय- चौरिक - त्रि० । परव्यापहारके, प्रव० ४१ द्वार ० म० । प्रणिधिपुरुषे, प्र० १ ० द्वार । चोरिया - चोरिका - बी० । चोरणे, प्रश्न० १ अभ० द्वार | चोल-चोम-पुं० । देशभेदे, सदूराज्यसम्पादके ऋषनदेवपुत्रे, कल्प० ७ कृण । ती० । चोल - पुं० । पुरुषविले. प्रव० ६१ द्वार । घ० । चोलम-चोलक ५० मोपममुडने २ श्राश्र० द्वार । श्रा० म० । सम्पति थूलद्वारमाह विदिशा चूलाकम्पं वाला चोलयं नाम । मानामविधिना जनप्रतिधिमुद्रादी इदानीोपप्रमाणप्रतिपादनायाऽऽह गुणो चलग्गुणो वा त्यो चरंस चोलपट्टो । रजुवाण्डा वा, सहे धुलाम्म य विभासा ||२०|| द्विगुणश्चतुर्गुणो वा कृतः सन् यथा दस्तप्रमाणश्चतुरस्रश्च भवति तथा बोलस्य पुरुषविहस्य पट्ट प्रावरणपोष पट्टः कार्यः । किमर्थे द्विगुणश्चतुर्गुणो वेत्याह- (थेरजुषापति) कमेण स्थविरायां युगं च साधूनामयप्र योजना स्थविराणां हि तदिन्द्रियस्य वारणानां च चतुस्तश्योलका करणीय इति भावः । ( सण्डे युद्धम्मिय विनास ति ) लक्षणे स्यू बोलपट्टे विभाषा विविध भाषा, अर्थ मेदो-त For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386