Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३३५) चेश्यवंदण अनिधानराजेन्डः।
चेयकड तिथि भणिऊणं " इत्याद्यावश्यकचर्यकरदर्शनमिति सं- चेश्यहर-चैत्यगृह-न० । देवसदने, (जी०) जिनमन्दिरे, जी० भाव्यत इति । ४०२०। सेन० ३ उल्ला।
१प्रतिका चश्यवास-चत्यवास-पु० जनालय, बतानामावास, पशचेट्ठण-स्थान-नाअवस्थाने, व्य०४ उ०। अथ बद्यपि स्वावस्थानेनावरक्तितैनानुज्ञातं, तथाऽपि सत्र
चेट्टा-चेष्टा-स्त्री० । क्रियायाम, पञ्चा०४ विव० । व्यापारकरप्रासुकैयणीयस्तत्र निवसतां को दोष इत्याह
णे, षो०७ बिव० । पराक्रमे, पं० सं०५ द्वार। सुग्गंधमलिणवत्थ-स्स खेलसंघाणजजुत्तस्स । जिणजवणे नो कप्पड़, जइणो प्रासायणाहेश्रो॥
चेम-चेट-पुं० । पादमूलिके, औ० । म० । वासे, कल्प० ३ पुष्टो गन्धो दुरभिगन्धो यस्यासौ दुर्गन्धः, मसिनानि वस्राणि
क्षण । कुमारके, का० १ ० २ ०। यस्यासौ मलिनवस्त्रः, दुर्गन्धश्चासौ मनिमवश्वपुर्गन्धमति- चेमग-चेटक-पुं० । देहबकुलजाते स्वनामख्याते वैशालिकानवस्त्रः,तस्य खेलो निष्ठीवन, सिवानो नासिकामलम, जल्लो| पुराधिपती, मा०क०। प्रा० चू। विशे। कल्प० । ('से. देहप्रभवपकः, एनियुक्तस्य समन्वितस्य, जिनभवने तीर्थक- जिय' शब्दे सर्वा वक्तन्यता)(चेलणा भेणिकस्य भार्या बभूव इमनि, न कल्पते, अवस्थानं कर्तुमिति शेषः। कस्यत्याह-बतेः। चेति 'चेलणा' शब्दे १३३६पृष्ठे वक्ष्यते) "समणे भगवं महाबीरे साधो, न तु गृहस्थस्य, तस्य स्वत एव गृहसत्वेन नि-1 भगवमो माया चेमगस्स भगिणी भोई।" माचू० १०। वासासंभवात, इतरस्य तु प्रवृत्तिदर्शनतो निषिध्यते इति। चेटकेन इवविद्वौ रक्षिती, कृषिकेन सह रथमुशलमहाकपटकिमर्थमित्वाह-पाशातनाहेतोराशातना सर्वधर्महानिर्माभूदि-| कशिलासंग्रामनामानी संग्रामा कृतौ । भ०७०६ ति । अयमत्र भावार्थ:-यस्य हि भगवतो चैत्यगृहे देवा प्रा. शातनाभीकतया संवृतात्मानो विशन्ति, तत्र कथं मसावित्र
| चेमरूव-चेटरूप-त्रि० । कुमारकल्पे, ग.१ उ०। शरीराणां मुखदहेप्रकाबनारहिताना सदोधि:समीरण-चेमिय-चेषित-नाचेष्टायाम् , मौकासकाममङ्गप्रत्यङ्गोपाप्रचारवतां स्नानताम्बूलविलेपभोगराहतानां निबसितुं यु- ङ्गदर्शनादौ , जी. ३ प्रति। ज्यत इति , अक्तिश्च कथं कृता स्यादिति । अत एवोक्तम्
चेमियाचकवाल-चेटिकाचक्रवाल-ज० । दासीसमूहे, "मि"जह वि न पाहाकम्म, कत्तिकयं तह विवज्जियं ते हु । भत्ती खलु कोह कया,इहरा पासायणा परमा ॥१॥" ननु यद्युत्पन्न
याचकवालबरिसघरधेरकंचुइज्जमहत्तरयविंदपरिखित्ता " सकलावरणविरहितकेबलवलावलोकितविश्वविश्वस्वभावानां
चेटीचक्रवासेनाऽर्थात स्वदेशसम्भवेन वर्षधराणां पतिकरणेन भावाईतामवग्रहे सर्बसाधूनां मिर्जराऽस्ति, तरिक स्थापनाई।।
नपुंसकीकृतानामन्तःपुरमहलकानाम । न० श० ३३ तामयग्रहे तिष्ठतां कर्मबन्ध इति प्रयोगश्चान्वायुज्यते । स्था
उ० । दशा। पनाऽर्हदवप्रहे यतेर्निवासः कर्तुं निर्जरासंभवात, भावाईदवन- चेडी-चेटी-स्त्री०। दास्याम , आ० म०प्र० । बाले, दे० ना० हनिवासिसाधुवदित्यत्रोच्यते । यदुक्तं मावाईतामित्यादि ,
| ३ वर्ग। तत्रान्य पव भावार्हतां कल्पः, स्थापनार्हतामन्य एवेति । तथा जगवतां जावाहतां सर्वसम्बरारूढत्वादेव सुसाधव एव स
चेत्त-चैत्र-पुं० । चैत्रीपूर्णिमाघटिते मासे, चित्रानकवान्विता मस्तमपि वैयावृत्यं प्रकुर्वन्ति,भक्तपानादिकं च प्रयच्छन्ति,न तु
पूर्णिमा चैत्री। चित्रान्वितायां पूर्णिमायाममायां च । स्त्री०।जं.
पूर्णिमा चैत्री । चित्रान्वितायां पूणि गृहस्थाः, तथा तन्निमित्तनिवासादिकं न विधीयते । अन्य. ७ वक्षः। चं० प्र० । “चेत्तस्स पुन्निमाए पउमाभजिणस्स च्च-गृहस्था अपि पूजोपचारकृते तेषां वस्त्राभरणपुष्पविले.
चित्ताहि" प्रा०म०प्र०। पनस्नानं कुर्वन्ति श्रतो भावाईकल्पत्वान्निषेधाभावाच्च न-त्रि। शिल्पिचित्तगते, पो०० विच०। युक्तमेव भावादवग्रहावस्थानमातथा यमुक्तम-प्रयोगश्चेत्यादि, तत्र निर्जरातोरसिद्धत्वात् । असिकता चास्य स्थापनाईक-चेत्तगण-चैत्रगण-पुं०। चैत्रगच्छे, वृ०६ उ०। ल्पजेदात तथा, यथा हि साघवो बैयावृत्यादिकं प्रत्यनधिका- "श्रीजैनशासननजस्तलतिग्मरस्मिः, रिणः, एवं तदवग्रहावस्थानं प्रत्यपि, शास्त्रानिषिद्धाचरणाच्च । श्रीपद्मचन्द्रकुलपविकाशकारी। यत उक्तम्-" देवस्स य परिभोगो, अणंतजम्मे च दारुणवि. स्वज्योतिरावृतदिगम्बरडम्बरोऽन्त, घागो। जं देवभोगभूमिसुवुझी न हु बट्ट चरित्ते ॥१॥" प्रयो- श्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्याम ॥ ७ ॥ गश्च जिनभवनावस्थानं साधूनामयुक्तमेवेति, पापहेतुत्वात्, श्रीमच्चैत्रपुरैकमएमनमहावीरप्रतिष्ठाकृतसाबद्यानुष्ठानवदिति गाथार्थः ॥ दर्श० ३ तस्व० ।
स्तस्माच्चैत्रपुरप्रबोधतरणिः श्रीचैत्रगच्चोऽजनि" ॥ चेश्यसभिवेस-चैत्यसन्निवेस-पुं०। स्वनामख्याते सनिवेशे। ०६ उ० । ग0 । यत्राष्टमे नवे वीरजिनः षष्टिलक्कपूर्वायुग्मियोतो नाम चेय-चेतस-न। अन्तःकरणे, दश०५०१० । मनसि, विप्रतिदएमी भूत्वा मृतो नवमे सुरो जातः । कल्प० | स्था० ०२ न.। २ क्षण ।
चेयकम-चेतःकृत-न० । जीवस्वरूपनूतया चेतनया बद्ध, चेयसिहराइ-चैत्यशिखरादि-त्रि०। जिनभवनशिखरकलश- जीवानां किं चेतःकृतानि कर्माणि, अचेत कृतानि कर्माध्वजप्रभृतिषु, पश्चा० १५ विव०।
णि वा? । भ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386