Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३३३) चेइयवंदण अभिधानराजेन्सः ।
चेश्यवंदण वर्णादिभिरकरप्रवृतिभिः, शुद्धाऽपि निरवद्यापि,प्रास्तां साव- नारम्भादेव, अवधारणं चेह काकुपागत्प्रतीयते । न युक्तो चा, कूटरूपसमा रुण्यरहितटकयक्ततृतीयरूपकतुल्या, तथा| न घटमानः स्यात् , इतिशब्दो वाक्यार्थसमाप्तौ । इदमुक्तं उभयविहीना भाववर्णाविशुकिरहिता या सा, शेया सातव्या , भवति-यथा जैनवन्दनाऽनारम्नान्मुलाप्रायवन्दनायामिष्टफलं मुलाप्राया मुकाकल्पावरमनकवयस्यापि फलमाह-अनिष्ट- म युक्तम,एवं जैनबन्दनाऽनारम्भादेव तजन्यानर्थोऽपि न युक्तः फला अननिमतप्रयोजनाऽनर्थफोति यावत्। इति गाथार्थः॥४०॥ स्यात, रश्यतेच मुलाप्रायवन्दनायामनर्थानाषः यतो मतोऽसौ इयं चान्त्यभाकच्यवन्दना केषां किंफला च विशेषेण भ- जैनी न प्रयत्यपि तु लौकिक्येति गाथार्थः॥४३॥ बतीत्याह
- अमुमेवार्थ प्रावयाहहोइ य पारणेसा, किमिट्ठसत्ताण मंदबुखीणं । जमुजयजणणसजावा,एसा विहिणेयरेडिं । उ अम्मा। पाएण दुग्गइफला, विसेसओ दुस्समाए न॥४१॥ ता एयस्साभावे, इमी' एवं कहं बीयं ? ॥४॥ भवति च संपद्यते पुनः, प्रायेण बाहुल्यन, प्रायोग्रहणमक्लि. पद्यस्मा तोरुभयजननवभावा इष्टानिष्टार्थोत्पादनषीजकल्पा, सत्वानामपि कदाचिदनुपयोगावस्थायामियं प्रवतीति ख्या- एषा जैनवन्दना । अथ कथमेवोमयजननस्वभावत्याहपनार्थम् । एषा अनन्तरोक्का रूपकचरमजङ्गकष्योपमिता, च. [विहिणेयरोहिं ति ] विधानेन क्रियमाणेनेष्टफला, इतरैरन्दना प्रायः विलसत्वानां संक्लेशबदुसजीवानां, किमाएं बा | विधिनिस्तु प्रत्यपायफला । लौकिक्यप्येवंभूतेति चेदित्यत्राहसत्त्वं येषां ते तथा तेषां, मन्दबुकीनां जधियां मिथ्यात्वोप
न त्वन्या न पुनरपरा, लौकिकीत्यर्थः । लौकिकत्वादेव । ततः हतत्वात् । तथा प्रायेण बाहुल्यन, प्रायोग्रहणं च केषाश्चिन्मु. किमित्याह-(ता इति )यत एवं तत्तस्मादेतस्य प्राग्रष्टान्तीबाप्रायाऽपि सती सा संपूर्णचन्दनाहेतुत्वेन सुगतिफलाऽपि कृतस्येष्फमस्याभावेऽभवने, अस्यां द्विविधकुवन्दनायाम, पव. भवतीति कापनार्थम् । दुर्गतिफला कुदेवत्वादिप्रपोजना, वि- ममुना न्यायेन विधीतराज्यां सतफलप्रत्यपायजनकत्वलकणेशेषत इत्यत्रोत्तरस्य पुनःशब्दार्थस्य तुशब्दस्य संबन्धादि न, कथं केन प्रकारण, न कथञ्चिदित्यर्थः । कितीयं प्रत्यपायन. शेषेण पुनः, दुःषमायां दुषमाकाले कालदोषादेव, ति गाथा.
कणं फलमित्यर्थः । अतः सुष्ठक्कं तत्फलामिव तत्प्रत्यपायन्नाथैः ॥४१॥
वोऽपि न युक्त इति। यत्र च प्रत्यपायोऽपि न प्रवति, सा हैवाऽर्थे मतान्तरमाह
जैनी न भवतीति । अथवा तस्मादेतस्येष्टानिष्टफललकणस्योअसे न मोगिग च्चिय, एसा णामेण वंदणा जपणी ।। भयस्याभावोऽस्यां कथं बीजमिव बीजं जैनीत्वं, जैनी - जंतीइ फलं तं चिय, तीए ण उ अहिगयं किंचि ॥४॥ नर्थबीजम् । अथवा-कथं बीजं कथमपुनर्बन्धकादित्वं, तकि एके तावदियमनिष्फलेत्याहुः । अन्ये तु अपरे पुनराचार्याः
वन्दनाजन्यार्थानर्थबीजम, अतो बीजाभावादेषा लौकिक्येसाकादनईफमतामपश्यन्तोऽस्याः प्राहुः-यदुत लौकिक्येबसा.
वेति युक्तमेव । इति गाथार्थः॥४४॥ मान्यलोकसंबन्धिम्येष, न पुनर्जनी । एषाऽनन्तरोक्ता, अन्त्यमा
इदमेव निगमयभाहकक्ष्यवन्दना । नन्वहद्वन्दनेतीयं प्रसिद्धा,न शिवादिवन्दनत्यतः तम्हा उ तदानासा, असा एस त्ति णायो ऐया। कथं नाईतीत्याह-नाम्ना अभिधानेनैव, न तु फलतः। बन्दना चै. मोसानासाणुगया, तदत्यनावा-णिश्रोगेणं ॥ ४५ ॥ त्यवन्दना,जैनी जिनसंबन्धिनी। अथ कथमिदमवसीयते इत्याह-यत इति वाक्यशेषः। यदिति यदेव तस्या लौकिकवन्दनायाः
यस्मादस्याः प्रत्यपायाभावाज्जैनीत्वं नास्ति, तस्माकेतोः । तुशफलं साध्यं तदेव नान्यत्तस्या अन्त्यनजकद्वयगतजैनधन्दनायाः,
ब्दोऽवधारणे । तस्य च प्रयोगो दशयिष्यते । तदानासा जनीन तु न पुनरधिकृतं प्रस्तुतं जिनवन्दनोचितं मोकादि । अथवा.
सहशी,जिनादिशब्दानामुपायनादन्यैव बौकिक्यष, एषा मधिअधिकमर्गसतरं सौकिकवन्दनापेकयेति, किश्चिक्किमप्यपी.
कृतदुर्वन्दना,तिशब्द उपप्रदर्शने,न्यायत उपपत्या, न्यायश्चानयोऽपीति गाथार्थः ॥४२॥
न्तरगाथोक्त एव , केया ज्ञातव्या, पुनः किंजूतेत्याह-स्वानाषानु
गता असत्यवादान्विता । कथमित्याह-तदर्थे वन्दनाऽभिधेयएतस्यैवाचार्यान्तरमतस्यान्यनुज्ञानार्थमाह
वस्तुनि, भावस्य सच्छुकानाद्यभ्यवसायस्यानियोगोऽव्यापारएयं पि जुज्ज च्चिय, तदणारंभाओं तप्फलं व जयो।। स्तदर्थभावानियोगः,तेन । यदा हि-"गणेणं मोणेणं झाणेणं" तप्पञ्चवायभावो, वि हंदि तत्तो ण जुत्त ति ॥ ३ ॥
इत्यादिपदानि तदर्थे भावमनियुजानः समुच्चारयति, तदा पतदप्यनन्तरोतमाचार्यान्तरमतेन कुवन्दनाया लौकिक
मृषावाद पब स्यात् , ध्यानादीनामसंपादनात् । अथवा-तदत्वमपि , न केवलमस्मक्तमनिष्फलत्वमेव । युज्यत पच घटत
थाभावाद्वन्दनाप्रयोजनाभावात्रियोगनावश्यतया, इति गाथाएव । तत्रोपपत्तिमाह-तदनारम्नाजैनबन्दनाऽनासेवनात् । अन्त्य
यः॥४५॥ बन्दनाये हि अपुनर्बन्धकादिभावाभावाज्जैनवन्दनाया भनार
एवं तावदन्त्यभाकद्वयगतवन्दना फलत उक्ता, अधाधभाकम्भ पव, तत्फलमिव जैनवन्दनाऽऽराधनाजन्यस्वगापवर्गसंपत्ति- बगतवन्दनाया अभव्यानां उलनताप्रतिपादनायाऽऽहक्षुषोपद्रवहान्यादिलकणफलमिव यतो यस्माद्धेतोः, तस्या | सुहफझजणणसजावा, चिंतामणिमाइए विणाजव्वा । जैनवन्दनाया अविधिवतायाः सकाशात्प्रत्यपाया उन्मादरोग- पावंति किं पुणेयं, परमं परमपयवीयं ति॥४६॥ धर्म सलक्षणा अनस्तित्प्रत्यपायाः, तेषां भावस्तत्प्रत्यपाय- शुजफलानामनिमतप्रयोजनानां, विशिष्टाच्युदयादीनां सुखभावः। सोऽपि, अपिशब्दादिष्टार्थभावोऽपि, हन्दीत्युपप्रदर्शने, लक्षणफसानां वा, जननमुत्पादनं,स्वभावः स्वरूपं येषां ते नथा, ततः कुवन्दनातः, अथवा-(तत्तो त्ति) तत एव जैनवन्दनाऽ.] तान चिन्तामण्यादिकानपिचिन्तारत्नप्रभृतिकानपि,मादिशब्दात
३३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386