Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1355
________________ ( १३३२ ) निधानराजेन्द्रः । यदण स्व वन्दनायाः शुरूत्वविचारे अभ्युच्चयमाहकमरुवा जति समयविक । किं पेट तं ते चित्तभेयं तं पितु परिजावणीयं तु ॥ ३४ ॥ 3 किमभ्युचयार्थी, शब्दोऽन्यत्र संजरस्वते देवासी शुरू, दूध व्यकिकू पासी रुपका कूटकरूपकः स एव तस्य वा हात निदर्शनं छेककू [टकरूपानं, वह भगन्ति वदन्ति समयविदः सिद्धान्तवेदिनो भबहुस्वामिप्रभृतयः, तन्त्रेष्वावश्यकनिर्युक्त्यादिशास्त्रेषु । तथाहि " रुप्पं टंक बिसमा यक्खरं तइयरूचत्रोछेश्रो । दोरादं पि समाश्रोगे, रूबो यत्तणमुवेति ॥ १ ॥ " चिअभेद बहुप्रकारं चतुर्विकस्वमित्यर्थः । इह याने पदिति शेषो यः तदपि ब्रेककूटकरूपका तमपि न केवलं यक्षि ग्रहणाममयेनात्वमस्या भावनीयमित्यपदार्थ एवकारायो, मिश्रकमधेति । इति यन्दनाथ, परित्रायनीय मेव पर्यालोचयितव्यमेव इतिशब्दो वाक्यार्थसमाप्तौ इति गाथार्थः ॥ ३४ ॥ चित्रभेदमित्युक्तं, तदेव दर्शयन्नाहदव्वेशं टंकेश य, जुत्तो छेश्रो हु रूत्रगो हो । टंकविहूणो दव्वे, विण खलु एगंतछेयो ति ॥ ३५ ॥ इम् प्यसुवर्णादिनोचितेन न वित्रविशेषेण च युकः समन्वितो यः स ब्रेक एव विशुद्ध पत्र, शब्दधकारार्थः, रूपको इम्मो जयति वर्तते इत्येको नेदः तथा टङ्कविहीन उचितचित्रचिकलो यः स इव्येऽपि रूपयादाप्युचिते सति नतु नैव कान्तः सर्वपा विरा राभावेन देशतः कूटपाद इति द्वितीयरूपा समाप्त्यर्थः । इति गाथार्थः ॥ ३५ ॥ 1 अथ तृतीयजेदमाह अब्बे टंकेत्रि, मो तेण वि विणा उ मुद्दति । फलमेत्तो एवं चिय, मुाण पयारणं मोतुं ।। ३६ ।। रूपाचवे सति नापिचिविशेषे यापि युक्ता भास्तां मावेशार्थः कूटोऽशुरू एव रूपको भवतीति प्रक्रमः । श्रथ चतुर्थमाद-तेनापि टङ्कनापि, अपिशब्दात् द्रव्येणाप्युभयाभाव इत्यर्थः । विना तु वियु तः पुनः । रूपको मुझेति चिह्नमात्रमिति व्यपदिश्यते । अथोपदर्शितरूपकचतुष्टयस्य फलमतिदेशन आह-फलमि " प्रयोजनम इतोऽनन्तरूपका मेरुप स्वरूप जयति तच क्रमेण पूर्वमदपूर्ण वितिक भावः सर्वा फलाभावश्चेति किमपि फलं भवतीत्यत्राह मुवानां मूढानां प्रतारणं वचनं मुत्यादिरहृश्य, अन्यत् फलं न भवति, तत्पुनर्भवतीति । अथवा सामायो योजनामा पोतियन्दनायाः सकाशादिति । श्रतिप्रसङ्गं वारयन्नाह" मुळेत्यादि । रूपकात्प्रतारणं स्याद्वन्दनायास्तु नेति गाथार्थः ॥ ३६ ॥ श्राद्यव्याख्यापके पातनैवम, श्रथ तेनैव फलेन तत्फल " पद्भविष्यतीत्याह * पुण अत्यफलदं ऐहाडिगवं जमवओगि चि । Jain Education International चेयवंदण प्रायं चिय एत्थं, चिंतिज्जइ समयपरिसुद्धं ||३७| तत्पुनर्मुग्धप्रतारणलकणं रूपकान्त्यनङ्गकद्वयजन्यं फसं, किमित्यानफलकम् अनर्थफल वा स्वपरयोर पकाररूपफलदायकम् । श्रत एव ननैव, श्द रूपकविचारे, अधिकृतं प्रस्तुतम् । किमिति नामित्याह यद्यस्मात् अनुपयोगिनियोजन, न हि सतामनर्थफलदेन पतन प्रयोजनमस्ति इतिशब्दः समाप्तौ । तर्हि किमिहाधिक्रियत इत्याह--आत्मगतमेव स्वविषयमेव कायकलभ्यमित्यर्थः नतु परविषयं प्रतारयादि, आयगतं या रूपकविनिमयेन योऽनित्रेतवस्तुनामस्ततमेच अत्ररूपकविचारे, चिन्त्यते विचार्यते, समयपरिशुद्धं शिष्टव्यवहारविशुरूं, न त्वयवहारगतं परप्रतारणमपीति । व्याख्यान्तरे त्वेवम्ननु वन्दनातोऽपि प्रतारणं मत बाह (तं पुजेत्यादि) "नेह " नात्र चन्दनाणे दाहोन्तिकेऽधिकृतम् (भायगवं चिय 1) जीवविषयमेव ( समयपरिषं वि) मागमानुगतं मोक्षादि, शेषं तथैवेति गाथार्थः ॥ ३७ ॥ एवं दृष्टान्तं सफल मनिधाय दार्शन्तिकं सफलमाह - अथवा सामान्यतो दाष्टन्तिक योजनामभिधाय विशेषतस्तामेवाह.... , जाणं खादिहिं चैव मुझेदि वंदा या । मोक्लफल चिप एसा, जोश्वगुणा व शियमेणं ॥ २८ ॥ भावेनापुनर्बन्ध काद्युचितश्रानभक्तिरूपेण द्रव्योपमेन, वर्णादिभिरेव साक्षरमवृतिभिरेव हयैः आदिशक्रिया लम्बनादिग्रहः । वैशदो व्यायात एव शुकैर्निरचेः करणभूतैः, या वन्दना, सा छेका शुरूा प्रथमरूपकोपमा, किंफलेयनित्या मोक्षफले निर्वाणयोजनेवाला न पुनः संसारफलेति वा वन्दना किफापेक्षा पुन रियं किंविधेत्याह--यथा येन प्रकारणोदितोऽभिहितस्तथैव गुणः फलं यस्याः सा बोदितगुणा, बच्चोचितगुणा वा गुण पाय मी जसे स होइ हलोगिया वाषित " चशब्दः समुन्नये । नियमेनावश्यन्तयेति गाथार्थः ॥ ३८ ॥ अथ द्वितीयरूपकयोजनामाह " भावादिहिं तहात जा होइ अपरिक ति । atraसमा खलु, एसा वि गृह निििरहा ||३९|| भावेनोक्तपरिणामेन द्रव्योपमेन, युक्तेति शेषः । तथाशब्दस्य समुच्चयार्थस्येह संबन्धात्, तथा वर्णादिभिरक्करप्रभृतिभिः । तुशब्दः पुनरर्थः । तस्य चैवं संबन्धः-या पुनवेन्दना, भवति व ते अपरा सदोषा इत्येवंप्रकारा, द्वितीयरुपमा द्रव्ययुक्तविहीनरूपकतुल्या, खलुक्यालंकार, एषाऽप्यसाथपि, न केवलमाद्यरूपकसमा । शुभा प्रशस्ता मोक्काज्युदयफसाधकत्वात् । इतिशब्दः उपप्रदर्शने । निर्दिष्टा तीर्थकरादिभिरभिहिता, जावप्राधान्यात् । श्राह च "क्रियाशून्यश्च यो जावो, जावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव ॥ १ ॥ " इतिगाथार्थः ॥ ३६ ॥ 1 अथ रूपकचरमरुययोजना बाह जवाब- इहिं सुद्धा वि कूमरूवसमा । उभयविहूणा ऐया, मुहपाया आणिडफला ॥ ४० ॥ भावविहीना अपुनर्बन्ध काद्युचितकानन चिरहिता या सा, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386