Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1353
________________ (१३३०) चेइयवंदण अभिधानराजेन्द्रः। चेश्यवंदण स्वप्तव्यं, नान्यथा । यदागमः-"चेहएदि अवंदिपहिं जाव संथा श्रेयोवीरसुपार्श्वशीतलनमीवैरोचिषः षोडश । रम्मि गाइज्जा पच्छितं" ॥ (पमिबोहे ति) प्रभाते प्रति हो चपनसद्विधी सितरुची द्वौ पार्श्वमती सिती, युकः सन् देवादोन वन्दत । उक्तं च-"शरिया कुसुमिणमग्गो, द्वौ पद्मप्रभवासुपूज्यजिनपौ रक्तौ विरक्तौ स्तुवे ॥१॥ जिणमुणिवंदण तहेव सज्झायं" इति ॥ ७ ॥ एवं च साधूना देवेन्डादिभिरहितो नरहितः स्तौम्यहतः सन्मुदा, श्रित्य वेसासप्तकनियता चैत्यवन्दना प्रदर्शिता ॥४॥ विद्यानन्तमुखाद्यनन्तसुगुणैः सिद्धान् समृद्धान् सदा । अथ गृहस्थानाश्रित्याऽऽह प्राचार्यान् यतिधर्मकीर्तितसमाचारादिचारून् महोपमिकमो गिहिणो विहु, सगवेना पंचवेल इयरस्स । पाध्यायान् श्रुतधर्मघोषणपरान् साधून विधेः साधकान्॥२॥ पूयासु तिसंझामु य, होइ तिवेना जहन्नण ।। ४६ ॥ अर्हन्तो मम मङ्गलं विदधतां देवेन्जवन्द्यक्रमाः, विद्यानन्दमयास्तु मङ्गलमयं कुर्वन्तु सिद्धा माये । प्रतिकामत उभयसन्ध्यमावश्यकं कुर्वाणस्य, गृहिणः श्रावकादेः, मा मङ्गलमस्तु साधुनिकरे सकर्मकीर्तिस्थिती, सप्तवेयाश्चैत्यवन्दना भवस्यहोरात्रमध्ये। यथा-द्वे द्वयोरावश्य मङ्गल्यं श्रुतधर्मघोषणपरं धर्म सुरभिः श्रये" ॥३॥ कयोः, द्वे च स्वापावबोधयोस्त्रिकाबपूजाऽनन्तरं तथा जघन्येन च तिषश्चेति सप्त। अपिः संभावने। सभाव्यते ह्येतदेवम् । अन्यथा इत्यादिरूपा यथारुचि यथाप्रस्तावमेकद्वियादिनमस्करा भऽऽवश्यककरणे षट् स्वापादिसमयावन्दने पञ्चादिरपि,प्रनूतदेव णनीयाः। ततः "कहं नमंति सिरपंचमेणं कारण" इत्याचारागृहादी या अधिका अपि । पञ्चवेला इतरस्याप्रतिक्रामतः। य अचूर्णिवचनात् पश्चाङ्गं प्रणाम कुर्वता "तिक्खुत्तो मुकाणं धथाधिस्वापावबोधयोस्तिस्रः तत्प्रतिसंध्यं पूजानन्तरं,तथा जघ रणितलसि निबेसे३ " इत्यागमात् त्रीन वारान् शिरसा नूमि न्येन श्रावकस्य तिम्रोवेवाश्चैत्यवन्दना भवति, कत्र्तव्येति शेषः । स्पृष्ठवा"नमोऽत्यु तिनुवणिकगुरुजिणिदपमिमाविणिवोसियनकथम, त्रिसंध्यासु यास्तिनः पूजास्तासु, तदनन्तरमित्यर्थः। ए. यणमाणसेण धन्नोऽहं सपुन्नोऽहं ति जिणवंदणाए सहलीकयतेन श्रारूस्य त्रिकालपूजाऽध्यावदिता, चशब्द उक्तानुक्तसमुच्चया जम्मु त्ति मन्नमाणेण विरदयमउलियंजलिणा हरियतणबीर्थः। तेन यदाऽपि पूजा न संजवति तथाऽपि घेतात्रयं देवा यजंतुविरदियभूमीए निहिओभयजाणुणा सुपरिफुडसुविदिचन्दनीयाः, तथा या पूर्वाह्ने गृहचैत्यचैत्यगृहादिषु वन्दनास्ताः यनीसंकजहत्यसुत्तत्थोभयं पए पए भावेमाणेणं जाव चेइप वंप्रातःसंध्यावन्दनायां निपतन्ति, तदनन्तरं मध्याटिक्यां, सत दिज" ति । तथा-"सकत्थयाई चेयवंदणं," महानिशीस्तुप्रदोषसंध्यायाम् । यथा चागमः-"जोजो देवाणुप्पिया! अज ये तृतीयाध्ययनोक्तविधिप्रामाण्याद् भूनिहितोभयजानुना प्पनिईए जावजीवं तिकालियं अणुतावोगग्गचित्तणं चेइप करधृतयोगमुच्या शक्रस्तवदएमको भणनीयः। तदन्ते च बंदियाचे श्णमेव जो मणुयत्ता असुश्असासयखणभंगुरा पूर्ववत प्रणामं कृत्वा समुत्थाय जिनमुखाश्चितचरणो योगमु. ओ सारं तितत्थ पुम्वरहे ताव उदगपाणं न कायक्वं जाव चे- ज्या "अरिहंतचेझ्याणं" इत्यादि चैत्यस्तवदण्मकं पठति । ए साहू य न बंदिए, तहा मज्झरहे ताव असणकिरियं न का. उक्तं चयचं जाव चेहए न वदिप,तहा अवरबहे चेव तहा कायब्वं जहा "उट्टियजिणमुइंचिय-चरणो करधरियजोगमुद्दो य । अवंदिपहिचहि नो सिज्जालयमश्क्कमिज ति।" सघा०३ चेयगयथिरदिछी, ग्वणजिणदंमयं पढा " ॥१॥ प्रस्तान "संवरित्ता णं चेयसाधूणं बंदणं ण करेजा पुरिम" कायोत्सर्गेऽत्रोच्चासा " मठ सेसेसु" ति वचनात् अष्टा, महा०७०(अत्र कान्तिश्रीकथानक संघाचारादू ज्ञातव्यम) चैत्य उच्चासपूरणार्थमिष्टसंपदं नवकारं चिन्तयित्वा तं पारयति । गृहे भाशातना 'पासायणा' शब्दे द्विजा०४७०पृष्ठे उक्ताः)(अत्र | ततः " पुरत्ति" अधिकृतजिनस्तुति ददाति । प्रजावतीदेवीकुमारनन्दिकथा स्वस्थानोक्ता श्या) इति प्ररूपितं तत्रायं वृहद्भाप्योक्तो विधिः"इस प्रासायणश्चाओ" ति चतुर्विशतितमं द्वारं, तनिरूपणेन च प्रदर्शितम् " एवं चिश्वंदणाई गणाई चउवीसवारेहि "अहस्सासपमाणा, उस्सग्गा सब एय कायन्वा । सहस्साई हुँति चसयर" ति प्राक् प्रतिज्ञातं सप्रपञ्च उस्सग्गसमत्तीप, नवकारेणं तु पारिज्जा ॥ १ ॥ मपि चैत्यवन्दनाविधानम् । परमिट्टिनमुकारं, सक्कयनासा पुण भण परिसो। (३६) साम्प्रतं चैत्यवन्दनाकरणविधिप्रदर्शनार्थमाह- चरिमाश्मयुश्पढणं, पाइयत्रासाइ वि न इत्थी ॥२॥ "रिमं१ नमुकारं२ नमोऽत्यु३ अरिहंतच्युइ५ लोग६ सब्वयुश्८ जह एगो देश पुई, अहऽणगो ता थुई पढर एगो। पुक्खस्यु १०सिका ११ वेया १२थुइ १३नमोऽत्यु १४ जावंति१५ सेसा नस्सग्गविश्रा, सुषंति जा सा परिसमत्ता ॥३॥ थय १६ जयवीय०१७ इति। तत्र "ता गोयमा ! णं अपमिक्क- बिंबस्स जस्स पुरो, पारका वंदणा धुई तस्स । ताप रियावहियाए न कप्पर चेव किंचि चिरवंदणसज्झा चेश्यगेहे साम-नवंदणे मूतबिंबस्स ॥ ४॥ श्यं काउं फलमभिकंखुगाणं" इत्यागमप्रामाण्यात् । "इ-| अस्थि य पुरिसपुए, वंद देवे चउम्बिहो संघो । रिय ति" प्रथममीर्यापथिकीप्रतिक्रमणे तत्कायोत्सर्ग च इत्थी धुई दुविहो, समणीओ साविया चेव ॥ ५॥" "चंदेसु निम्मलयर" ति यावत नामवस्य पञ्चविंशत्यु:। ततो लागन "लोगस्सुजोअगरेणं" मणता "सम्बत्ति" "स. वासमानं कृत्वा " नमो अरिहंताएं" इति जणतः पारयित्वा। वनोए अरि रोगाण" इत्यादिना प्राग्वत् कायोत्सर्गः क्रियते, मुखेन सकलोऽपि चतुर्विंशतिस्तवो भणनीय इति वृक्षाः। ततः पारयित्वा "चउधुत्ति" द्वितीयास्तुतिः सर्वजिनाभिता दीयते, तमाश्रमणपूर्वम “इच्छाकारेण संदिसह जगवन् ! चैत्यवन्दनं ततः "पुक्स्वर त्ति” “पुक्खरवरदीव"दएमको भणनीयः, करोमीति नणित्या " नमुक्कार" त्ति तत्कायोत्सर्गानन्तरंच “धुरत्ति" तृतीया स्तुतिः सिद्धान्तसत्का "श्यामौ नेमिमुनी उनौ विमलतः षट् पञ्च नाभेयतः, भणनीया। ततः "सिद्ध ति" "सिद्धाण" इत्यादि भणित्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386