Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(१३५६) चेश्यवंदण अनिधानराजेन्द्रः।
चेइयवंदण नवसग्गाषिणासो, मणार दुहवारणसमाहि" ॥३॥ प्ररूपितम् “ पुत्तं च " इति द्वाविंशं द्वारम् । (सकाइ य सि) चशब्दाऽत्तरीकरणाद्याः पापक्कपणादिफले- (३५) कतिवेलाचैत्यानि बन्देत-साम्प्रतं " सगवेस" ति र्यापथिक्यादिकायोत्सर्गस्य,सामान्येन श्रमाद्या वन्दनादिप्रत्य- योविंशं द्वारं प्रकटयनाहयस्य, चैयावृत्यकृत्यादयस्तु सुरष्टिसुस्मरणादिफलोत्सर्गस्येति पमिकमणे चेश्यजिम-णचरिमपमिकमणसुवणपमिबोहे। केयम् । सक्का०३.प्रस्तान (भत्र सुदर्शनकथा संघाचारादु कात.
चिश्वंदण इइ जश्णो, सत्त उ वेन्ना अहोरत्ते ॥ ४ ॥ व्या) इति प्ररूपितम् “चार देशोय" त्ति अष्टादशं हारम् ।।३। (३३) श्दानी "सोल आगार" सि एकोनविंशतितमं
यतेः साधोः इति पूर्वाऊक्तरीत्या, अहोरात्रमध्ये सप्त वेलाज
धन्यतोऽपि चैत्यबन्दना कर्तव्यच, अन्यथाऽतिचारसंभवात्सवআমাৰিৰম্বাই
करणे प्रायश्चित्तस्य भणनादागमप्रामाण्यात् प्राधिके त्वनिषेधः। अन्नत्थआइ वारस, आगारा एवमाइया चउरो।
पर्वादिषु विशेषतो बन्दनाभणनात, प्रतिषेधे प्रायश्चित्तापतेश्च । अगणी-पणिदिछिंदण-बोहियखोभाइ मक्को य ॥४४॥ | तथा चाऽऽगमः-"जेणं चेहए बंदमाणस्स वा संथुवेमाणस्स "अन्नत्य ति" भणनात् “अन्नत्युस्ससिपणं," मादिशब्दात वा पंचप्पयारं च सज्झायं पयरमाणस्स वा विग्छ करि"नीससिपण" इत्यादि प्रहः, यावत् "दिट्टिसंचादि ति" | ज्जा पच्छितं"। एतच तुशब्दो विशेषयत्ति, तत्र (पमिकरणे एतदर्थ:
ति) प्राभातिकावश्यकावसाने एका चैत्यवन्दना । तथा च "अन्नत्थयबावारे, कामस्सगं करेमि श्य जोगो।
मूनावश्यकटीका-" तो तिन्नि थुप्रो जहा थुत्तं, नवरमप्पऊससियं सासगहो, नीससियं सासमोमो य ।।
सद्दगं दिति, जहा घरकोश्लाइसत्ता न उठति, तो देवे पयदा स्वासखुयं ज-भमुहए वायणीसम्गो।
वंदंति, तो बहुवेतं संदिसावंति ति" ॥ (चेश्य ति) ................................"अहो बाम्रो ।
हितीया चैत्यवन्दना चैत्यगृहवेलायां भक्तादिप्रडणार्थभमली अकम्हाओ, भमंतमहिसणं च निवडंपा। मुपयोगकरणपूर्वमित्यर्थः । उक्तं च महानिशीथे सप्तमापित्तोदयाउ मुच्ग, विचेयणतं भमणरहियं च ॥
ध्ययने यतिदिनचर्याप्रस्तावे-“चेहपदि अबंदिपहिं उपयोसुदुमाणूससियाणु-म्मुकं पापाश्चंगसंचारो।
गं करिज्जा पच्छित्तं । " तथा मूलावश्यके कायोत्सर्गनियुक्तिखेले कफाइते, दिही निमेसमाश्या ॥
वृत्योर्दिवसातिचारालोचनार्थमुक्तमसासाइनिरोहे, मरणाई तेण सुहम उसस।
"काउस्सग्ग मोक्षप-हदेसिओ जाणिऊण तो धीरा । पवणमसगाइरक्षण-हेऊ सासाइसु य इत्थो ।
दिवसाइयारजाणण-व्या ठायति उस्तम्गं ॥१॥" उड्यबायनिसम्गे-सु सहजयणा वि भमलिमुच्छासु । मोवपथस्तीर्थकरस्तमुपदेशकत्वेन कारणे कार्योपचारात निवस विग्गहणभया, रोमुकंपाइदुनिवारा"।
साम्प्रतंयक्तं दिवसातिचारक्षापनार्थमिति, तत्रोपते च हादश प्राकाराः कायोत्सर्गापवादप्रकाराः साक्वात्
च्यते-विषयद्वारेण तमतिचारं दर्शयबादसूत्रे प्रतिपादिताः । तथा-(एवमाइय ति)" एवमाश्पर्दि" | "सयणासणनपाणे, चेयजइसिजकायमचारे । इति पदेन चत्वारः सूचिताः । तानेवाह-"अगणि" इत्यादि ।
समिई भावणगुत्ती, वितहायरणे अश्यारो" ॥१॥ अग्निर्विाद्दीपादिस्पर्शनम, प्रदीपनकमन्ये, पञ्चेन्द्रियैर्नरमार्जा- |
(चेश्यत्ति) चैत्यवितथाचरणे सत्यतिचारः, चैत्याविषयं च रादिनिश्छिन्दनं स्वस्य कायोत्सर्गासम्पनस्य च गुर्बादेन्तराले
वितथाचरणमविधिना वन्दनकरणे अकरणे चेत्यादि । (जाति) नुवोऽतिक्रमणं,बोधिका मानुषचौरा कोभःसुराष्ट्रकृतः, आदि
यतिवितथाचरणे सत्यतिचारः, यतिविषयं च वितथाचरणं शब्दाद् वन्दिकराजभयभीतिपातादिग्रहणम्, दष्टश्च सपीदिना |
यथा विनयाद्यकरणमिति । एषा च त्रिकालचत्यवन्दनामस्वः परो वा साध्वादिः, चशब्दात्सर्यादिरेव संमुखमासनं
ध्ये प्राभातिकसेध्याकावन्दनोच्यते । यतो यतिनामपि दिवावाऽऽगच्छति ।
मध्ये त्रिसंध्यं चैत्यवन्दनाया अवश्यं कर्त्तव्यतयोक्तत्वात्। तथा अत्र यतना
महानिशीथसूत्रम्-" गोयमा! जे केश भिक्खू वा भिक्खुणी या "फुसणम्मी गहणाईि-दणे अ तह तग्गहत्थकरणाई।
संजयविरयपमिहयपच्चक्खायपावकम्मे दिया पभिइमो अणुचारणपत्रायणाई, बोहियखोभाश्मकेसु" ॥१॥
दियह जावजीवाभिग्गहणं सुधिसत्यतत्तनिजरे जहुत्तविहीर उभयेऽपि मौलिताः वोमश । संघा० ३ प्रस्ता।
सुत्तस्थमसरमाणे अणुनमणे एगम्गचित्ते सम्पयमणस्स (अत्र नरसुन्दरनृपतिदृष्टान्तः सङ्काचाराद् ज्ञातव्यः) (का-|
सुहझवसाए थयथुइहि न तिकालियं चेश्प बंदिज्जा,तस्स णं योत्सर्गे दोषाः "कालस्सम्ग" शब्देऽस्मिन्नेव भागे ४२६ पृष्ठे |
पायच्छितं वदासजा" ॥ (जिमण ति) चैत्यवन्दनां उक्ताः । उच्यासमानमपि ४२४ पृष्ठे उक्तम् )
कृत्या नोक्तव्यम् । तथा चोक्तम्-"चेपार्ह साहहि य प्रवदि. (३४) स्तोत्रलकणम्
पहि पमिकमिज्जा पच्चिसं "। एषा च मध्यान्हचैत्यवन्दना इदानीं " पुत्तं च" ति द्वाविंशं घारमाविष्कुर्वन् गाथोत्तरा- गएयते। (चरिम त्ति) संचरणप्रत्याख्यानानन्तरं देवान् बन्देत। माह
उक्तं च-"संचरित्ता णं चेयस्स सादूर्ण वंदणं न करिज्जा, तो गंजीरमहुरसई, महत्थजुत्तं हवा युत्तं ।।।
पच्चिसं" एषा सायं सन्ध्या चैत्यबन्दनायां निपतति । एवं च गम्भौरा व्याण्यार्थान्योक्तिवक्रोक्तिकठोरोक्त्यादिगर्भाः, मधु- दिवामध्ये त्रिकालवन्दना यतिनां प्रवति । ( पमिक्कमण राः सुश्लिष्टकराः शब्दा यत्र तत्तथा। यद्वा-मधुरो मालबकै- त्ति देवसिकप्रतिक्रमणात्पूर्व देवा वन्दनीयाः। तथा च महानिशिक्पादिग्रामरागानुगतः शब्दः स्वरो यत्र । सङ्का०३ प्रस्ता। शीथे-"चिश्वंदणपमिक्कमणगाहा।" तथा "चेश्यहि अवदिए. (अत्र विजयश्रेष्ठिकथा सङ्घाचारादवसेंया)
हिं पमिक्कमिजा पच्छित्तं" (सुवण त्ति) देवान् चन्दित्वा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386