Book Title: Abhidhan Rajendra kosha Part 3
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1357
________________ (१३३४) चेश्यवंदण थभिधानराजेन्द्रः। चेइयवंदण कल्पद्रुमादिपरिग्रहः । मकारस्त्वागमिकः । अपिशब्दार्थ तूत- मुग्धबुद्धयोऽपि तथैव प्रवर्तन्ते, प्रधानानुसारित्वात मार्गाणाम् । सर्द्धन वक्ष्यति, न नैव,अभव्या अयोग्याः, प्राप्नुवन्त्यासादय- ाह च-"जो उत्समेहि मग्गो, पढ़ो सो करोन सेसाणं। न्ति, किं पुनरिति पदमप्राप्तिविशेषद्योतकं,सुतरांन प्राप्नुवन्ती- पायरियम्मि जयते, तयणुचरो केण सीपज्जा" ॥१॥ स्यर्थः। एतां वन्दनाम, परमां प्रधानामाद्यनलकद्वयगताम, परम तथापदबीजं निर्वाणहेतुम् , इतिशब्दो हेत्वर्थः। तेन परमामेतां "जे जत्थ जया जश्या, बहुस्सुया चरणकरणसज्जुत्ता। परमपदबीजवादिति । समाप्त्यर्यो वाऽयमिति गाथार्थः ॥४६॥ जं ते समायरंती , आलंबणतिब्वसद्धाणं ॥ १॥" अभव्यास्ताबदिमां न प्राप्नुवन्ति , नव्या अपि न (जय त्ति) दुःषमादौ ( जश्यत्ति) दुर्भिक्कादाविति । तथा प्र. सर्व एवेति दर्शयन्नाद वृत्ताश्च ते बन्दनाराधनजन्यं हितमासादयन्ति,तद्विराधनाजन्यजव्वा वि एत्य णेया, जे आसन्ना ण जाइमेत्तेणं । प्रत्यपायेभ्यश्च मोचिता भवन्तीति । अयं चोपदेशोऽसमञ्जस तया स्वयं वन्दनां विदधानांस्तथाऽनवाप्तापुनबन्धकाद्यवस्थेजमणा सुए जणियं, एयं ण उ इटफलजणगं ।।४७॥ ज्यस्तथाविधजिज्ञासादितलिङ्गविकलेज्यो जनेभ्यस्तां प्रयच्चभव्या अपि योग्या अपि , अभव्यास्तावदयोग्या एवेत्यपिश- तः सूरीन वीक्ष्याचार्येण विहितः। एवं हि तत्प्रवृत्तौ तेषादार्थः। अत्र परमवन्दनाप्राप्ती, झेया ज्ञातव्याः, य एव केचिदा. मन्येषां चाऽनर्थोऽसमञ्जसक्रियाजन्या च शासनाऽपम्राजना सन्नाः , परमपदस्येति गम्यम् । व्यतिरेकमाह-न जातिमात्रेण मा भूदित्यन्निप्रायेण । इति गाथार्थः ॥४ न जात्यैव, भव्या इति प्रक्रमः । कुत एतदेवमित्याह-यद्यस्मा उपदेशशेषमाददनादिकालीनं,श्रुते सिद्धान्ते,भणितमुक्तम्, पतद्भव्यत्वं, न तुन तिव्वगिलाणादीण, सजदाणाइया पाया। पुनर्विद्यमानमपीष्टफलजनकमभिमतार्थसाधकं, मोकप्रापकमित्यर्थः । सर्वभव्यानां निर्वाणाप्राप्तेरिति गाथार्थः॥४७॥ दहन्वाइँ हं खलु, कुग्गहविरहेण धीरेहिं ॥५०॥ तत्र ये तावदेतां विधिना सेवन्ते, तद्विधिं वा श्रद्दध. टीका सुगमा । पञ्चा० ३ विव०। ति , ते आसन्नालव्याः, ये तु तान द्विषन्ति (३७ ) अत्र हीरविजयसूरिकृतप्रश्नोत्तरकदम्बकम्तेऽप्यासन्ना एवेति दर्शयन्नाह स्वकीयेतरकल्पे देवाश्चैत्यानि वन्दन्ते,नवा ?। देवा यदा स्व कीयेतरकल्पे यान्ति, तदा तत्रत्यचैत्पवन्दननिषेधो कातो नाविहि अपनोसो जेसि, आसप्ला ते वि सुष्पित्त ति।। स्तीति ।ही०४ प्रका। खुदमिगाणं पुण सु-कदेसणा सीहणायसमा ॥४०॥ । चैत्यालये चैत्यवन्दनकरणम् ईर्यापथिकीप्रतिक्रमणपुरस्तविधौ विधाने सम्यकरणे, वन्दनाया इति प्रक्रमः । प्ररूप्यमाणे रमेव, अन्यथाऽपि धा? चैत्यालये र्यापथिकीपुरस्सरं चैत्यअप्रहेषोऽमत्सरो, माध्यस्थ्यं भवति । येषां भव्यानाम , आस- न्दनकरणविषये एकान्तो नास्तीति ज्ञायते । ही० ३ प्रका० । ना निकटवर्तिनः, परमपदस्येतिगम्यमातेऽपि,न केवसमासेवा- शीतोष्णकालयोगृहस्थानां जिनालये देववन्दनं काजोद्धरणश्रद्धानवन्त एवेति । कुत पवमित्याह-शुफिप्राप्ता अवाप्तक्लिष्ट- पूर्वकं, किंवा प्रमार्जनेन?। शीतोष्णकालयोहस्थानां जिनाकर्मक्षयोपशमा ति कृत्वा , न हि क्लिष्टकर्मणां मार्ग लये देववन्दननिमित्त काजोकरणस्य नियमो नास्ति, तेन यदि प्रति माध्यस्थ्यमपि जायते । एतदेव दर्शयति-कुष्मृगाणां कश्चित् करोति तदा करोतु । ही. २ प्रका० । किलष्टक सत्वहरिणानां, पुनःशब्दो विशेषणार्थः, शुरुदेशना गृहस्थाचारधरो यतिवेषवान् प्रतिक्रमणं कर्तुकामः किं विशुरूप्रज्ञापना, विधिविषय उपदेश इत्यर्थः । सिंहनादसमा सामायिकग्रहणपूर्वकं करोति , अथवा चैत्यवन्दनतः । गृहकेशरिशब्दबुख्या, त्रासहेतुत्वादनिष्टेत्यर्थः। इति गाथार्थः ॥४॥ स्थाचारधरो यतिवेषवान् मुख्यवृत्या सामायिकग्रहणं कृत्वा एवं वन्दनां प्रति विध्यविध्योः फलमुपदय विधेर्विधे- प्रतिक्रमणं करोति ॥ ही०प्रका० । यतामुपदिशन्नाह सप्तदशभेदपूजादौ श्रीजिनगृहे चैत्यवन्दनं कृत्वा यदोपवि. श्यते तदा किमीर्यापथिकीप्रतिक्रमणपूर्वकमेवान्यथा वेति प्र. आलोचिऊण एवं , संतं पुन्वावरेण सूरिहिं । इने, उत्तरम्-मुहर्ताद्यवस्थानसंजावनायामर्यापथिकी प्रतिक्रम्य. विहिजत्तो कायव्वो, मुघाण हियट्ठया सम्मं ॥४॥ ते, अन्यथा तु यथाऽवसरामिति। ३६० प्र० सेन० ३ द्वा०। आलोच्य विमृश्य, एवं पूर्वोक्तन्यायेन , तन्त्रं प्रवचनं , कथ- | श्राधिका जिनालये चैत्यवन्दनां विधायोव स्थिता सत्येकनममित्याह-पूर्वश्च तन्त्रस्य पूर्वो भागोऽपरश्च तस्यैवापरो स्कारकायोत्सर्ग कृत्वा चैकां स्तुति कथयत्येतद्विधिः कास्तीति नागः , पूर्वापरं, तेन, सप्तम्यर्थे वा पनप्रत्यये सति पूर्वपरेणेति प्रश्ने, उत्तरम्-पतद्विधिर्भाष्यावचूरिमध्ये चैत्यवन्दनाधिकारे स्यात, पूर्वापरभागयोरित्यर्थः, तयोरविरोधेनेति यावत् । अनेन | कथितोऽस्ति , परमेतद्विधिकरणप्रवृत्तिरघुना भ चालोचनमात्रस्य व्यवच्छेदः, तस्य तत्त्वाववोधासमर्थत्वादिति न दृश्यन इति । २६ प्र० । सेन०४ उद्वा० । सूरिभिराचार्य, पण्डितैर्वा , विधौ विधाने वन्दनागते बेला. अथ पं० सत्यसौभाग्यग० कृतप्रश्नः , तमुत्तरं च । यथाद्याराधनरूपे, यत्न उद्यमो विधियत्नः, स कर्तव्यो विधातव्यः । उत्कृष्टचैत्यवन्दनविधावुत्तरोत्तरं स्तुतयो वर्णैर्वृद्धा विधीयन्ते, विमुक्तालस्यैः स्वयं वन्दना कार्या , अन्यैरपि विधिनैव न त्वल्पा इति रूढिः सत्याऽसत्या वेति प्रश्ने, उत्तरम्-उत्कृष्टचैसा विधापयितव्या इत्यर्थः। किमर्थमेतदेवमित्याह-मुग्धानाम- त्यवन्दनविधावुत्तरोत्तरं स्तुतयः प्रायो वर्णैर्वृदा एव विधेया व्युत्पन्नबुद्धीनाम, हितं श्रेयः , तद्रूपो योऽर्थो वस्तु स हितार्थः, इति परम्परा वर्तते, तेन रूढिः सत्यैवावसीयते, परम्परामूलं तु तस्मै हितार्थाय । सम्यगविपरीततया, यदा हि गीतार्था विधि- नमोऽस्तु वर्धमानायेत्यस्याधिकारे " तानो थुईनो एगना स्वयं वन्दनां विदधति , अन्यांश्च तथैव विधापयन्ति, तदा सिलोगादिवकृतिश्राओ पयक्खरादीहि वा सरेण वा वळूण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386