________________
(१३३४) चेश्यवंदण थभिधानराजेन्द्रः।
चेइयवंदण कल्पद्रुमादिपरिग्रहः । मकारस्त्वागमिकः । अपिशब्दार्थ तूत- मुग्धबुद्धयोऽपि तथैव प्रवर्तन्ते, प्रधानानुसारित्वात मार्गाणाम् । सर्द्धन वक्ष्यति, न नैव,अभव्या अयोग्याः, प्राप्नुवन्त्यासादय- ाह च-"जो उत्समेहि मग्गो, पढ़ो सो करोन सेसाणं। न्ति, किं पुनरिति पदमप्राप्तिविशेषद्योतकं,सुतरांन प्राप्नुवन्ती- पायरियम्मि जयते, तयणुचरो केण सीपज्जा" ॥१॥ स्यर्थः। एतां वन्दनाम, परमां प्रधानामाद्यनलकद्वयगताम, परम
तथापदबीजं निर्वाणहेतुम् , इतिशब्दो हेत्वर्थः। तेन परमामेतां "जे जत्थ जया जश्या, बहुस्सुया चरणकरणसज्जुत्ता। परमपदबीजवादिति । समाप्त्यर्यो वाऽयमिति गाथार्थः ॥४६॥ जं ते समायरंती , आलंबणतिब्वसद्धाणं ॥ १॥" अभव्यास्ताबदिमां न प्राप्नुवन्ति , नव्या अपि न (जय त्ति) दुःषमादौ ( जश्यत्ति) दुर्भिक्कादाविति । तथा प्र. सर्व एवेति दर्शयन्नाद
वृत्ताश्च ते बन्दनाराधनजन्यं हितमासादयन्ति,तद्विराधनाजन्यजव्वा वि एत्य णेया, जे आसन्ना ण जाइमेत्तेणं । प्रत्यपायेभ्यश्च मोचिता भवन्तीति । अयं चोपदेशोऽसमञ्जस
तया स्वयं वन्दनां विदधानांस्तथाऽनवाप्तापुनबन्धकाद्यवस्थेजमणा सुए जणियं, एयं ण उ इटफलजणगं ।।४७॥
ज्यस्तथाविधजिज्ञासादितलिङ्गविकलेज्यो जनेभ्यस्तां प्रयच्चभव्या अपि योग्या अपि , अभव्यास्तावदयोग्या एवेत्यपिश- तः सूरीन वीक्ष्याचार्येण विहितः। एवं हि तत्प्रवृत्तौ तेषादार्थः। अत्र परमवन्दनाप्राप्ती, झेया ज्ञातव्याः, य एव केचिदा. मन्येषां चाऽनर्थोऽसमञ्जसक्रियाजन्या च शासनाऽपम्राजना सन्नाः , परमपदस्येति गम्यम् । व्यतिरेकमाह-न जातिमात्रेण
मा भूदित्यन्निप्रायेण । इति गाथार्थः ॥४ न जात्यैव, भव्या इति प्रक्रमः । कुत एतदेवमित्याह-यद्यस्मा
उपदेशशेषमाददनादिकालीनं,श्रुते सिद्धान्ते,भणितमुक्तम्, पतद्भव्यत्वं, न तुन
तिव्वगिलाणादीण, सजदाणाइया पाया। पुनर्विद्यमानमपीष्टफलजनकमभिमतार्थसाधकं, मोकप्रापकमित्यर्थः । सर्वभव्यानां निर्वाणाप्राप्तेरिति गाथार्थः॥४७॥
दहन्वाइँ हं खलु, कुग्गहविरहेण धीरेहिं ॥५०॥ तत्र ये तावदेतां विधिना सेवन्ते, तद्विधिं वा श्रद्दध.
टीका सुगमा । पञ्चा० ३ विव०। ति , ते आसन्नालव्याः, ये तु तान द्विषन्ति
(३७ ) अत्र हीरविजयसूरिकृतप्रश्नोत्तरकदम्बकम्तेऽप्यासन्ना एवेति दर्शयन्नाह
स्वकीयेतरकल्पे देवाश्चैत्यानि वन्दन्ते,नवा ?। देवा यदा स्व
कीयेतरकल्पे यान्ति, तदा तत्रत्यचैत्पवन्दननिषेधो कातो नाविहि अपनोसो जेसि, आसप्ला ते वि सुष्पित्त ति।।
स्तीति ।ही०४ प्रका। खुदमिगाणं पुण सु-कदेसणा सीहणायसमा ॥४०॥ ।
चैत्यालये चैत्यवन्दनकरणम् ईर्यापथिकीप्रतिक्रमणपुरस्तविधौ विधाने सम्यकरणे, वन्दनाया इति प्रक्रमः । प्ररूप्यमाणे
रमेव, अन्यथाऽपि धा? चैत्यालये र्यापथिकीपुरस्सरं चैत्यअप्रहेषोऽमत्सरो, माध्यस्थ्यं भवति । येषां भव्यानाम , आस- न्दनकरणविषये एकान्तो नास्तीति ज्ञायते । ही० ३ प्रका० । ना निकटवर्तिनः, परमपदस्येतिगम्यमातेऽपि,न केवसमासेवा- शीतोष्णकालयोगृहस्थानां जिनालये देववन्दनं काजोद्धरणश्रद्धानवन्त एवेति । कुत पवमित्याह-शुफिप्राप्ता अवाप्तक्लिष्ट- पूर्वकं, किंवा प्रमार्जनेन?। शीतोष्णकालयोहस्थानां जिनाकर्मक्षयोपशमा ति कृत्वा , न हि क्लिष्टकर्मणां मार्ग लये देववन्दननिमित्त काजोकरणस्य नियमो नास्ति, तेन यदि प्रति माध्यस्थ्यमपि जायते । एतदेव दर्शयति-कुष्मृगाणां कश्चित् करोति तदा करोतु । ही. २ प्रका० । किलष्टक सत्वहरिणानां, पुनःशब्दो विशेषणार्थः, शुरुदेशना गृहस्थाचारधरो यतिवेषवान् प्रतिक्रमणं कर्तुकामः किं विशुरूप्रज्ञापना, विधिविषय उपदेश इत्यर्थः । सिंहनादसमा सामायिकग्रहणपूर्वकं करोति , अथवा चैत्यवन्दनतः । गृहकेशरिशब्दबुख्या, त्रासहेतुत्वादनिष्टेत्यर्थः। इति गाथार्थः ॥४॥ स्थाचारधरो यतिवेषवान् मुख्यवृत्या सामायिकग्रहणं कृत्वा एवं वन्दनां प्रति विध्यविध्योः फलमुपदय विधेर्विधे- प्रतिक्रमणं करोति ॥ ही०प्रका० । यतामुपदिशन्नाह
सप्तदशभेदपूजादौ श्रीजिनगृहे चैत्यवन्दनं कृत्वा यदोपवि.
श्यते तदा किमीर्यापथिकीप्रतिक्रमणपूर्वकमेवान्यथा वेति प्र. आलोचिऊण एवं , संतं पुन्वावरेण सूरिहिं ।
इने, उत्तरम्-मुहर्ताद्यवस्थानसंजावनायामर्यापथिकी प्रतिक्रम्य. विहिजत्तो कायव्वो, मुघाण हियट्ठया सम्मं ॥४॥ ते, अन्यथा तु यथाऽवसरामिति। ३६० प्र० सेन० ३ द्वा०।
आलोच्य विमृश्य, एवं पूर्वोक्तन्यायेन , तन्त्रं प्रवचनं , कथ- | श्राधिका जिनालये चैत्यवन्दनां विधायोव स्थिता सत्येकनममित्याह-पूर्वश्च तन्त्रस्य पूर्वो भागोऽपरश्च तस्यैवापरो स्कारकायोत्सर्ग कृत्वा चैकां स्तुति कथयत्येतद्विधिः कास्तीति नागः , पूर्वापरं, तेन, सप्तम्यर्थे वा पनप्रत्यये सति पूर्वपरेणेति प्रश्ने, उत्तरम्-पतद्विधिर्भाष्यावचूरिमध्ये चैत्यवन्दनाधिकारे स्यात, पूर्वापरभागयोरित्यर्थः, तयोरविरोधेनेति यावत् । अनेन | कथितोऽस्ति , परमेतद्विधिकरणप्रवृत्तिरघुना भ चालोचनमात्रस्य व्यवच्छेदः, तस्य तत्त्वाववोधासमर्थत्वादिति न दृश्यन इति । २६ प्र० । सेन०४ उद्वा० । सूरिभिराचार्य, पण्डितैर्वा , विधौ विधाने वन्दनागते बेला. अथ पं० सत्यसौभाग्यग० कृतप्रश्नः , तमुत्तरं च । यथाद्याराधनरूपे, यत्न उद्यमो विधियत्नः, स कर्तव्यो विधातव्यः । उत्कृष्टचैत्यवन्दनविधावुत्तरोत्तरं स्तुतयो वर्णैर्वृद्धा विधीयन्ते, विमुक्तालस्यैः स्वयं वन्दना कार्या , अन्यैरपि विधिनैव न त्वल्पा इति रूढिः सत्याऽसत्या वेति प्रश्ने, उत्तरम्-उत्कृष्टचैसा विधापयितव्या इत्यर्थः। किमर्थमेतदेवमित्याह-मुग्धानाम- त्यवन्दनविधावुत्तरोत्तरं स्तुतयः प्रायो वर्णैर्वृदा एव विधेया व्युत्पन्नबुद्धीनाम, हितं श्रेयः , तद्रूपो योऽर्थो वस्तु स हितार्थः, इति परम्परा वर्तते, तेन रूढिः सत्यैवावसीयते, परम्परामूलं तु तस्मै हितार्थाय । सम्यगविपरीततया, यदा हि गीतार्था विधि- नमोऽस्तु वर्धमानायेत्यस्याधिकारे " तानो थुईनो एगना स्वयं वन्दनां विदधति , अन्यांश्च तथैव विधापयन्ति, तदा सिलोगादिवकृतिश्राओ पयक्खरादीहि वा सरेण वा वळूण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org