________________
(१३३५) चेश्यवंदण अनिधानराजेन्डः।
चेयकड तिथि भणिऊणं " इत्याद्यावश्यकचर्यकरदर्शनमिति सं- चेश्यहर-चैत्यगृह-न० । देवसदने, (जी०) जिनमन्दिरे, जी० भाव्यत इति । ४०२०। सेन० ३ उल्ला।
१प्रतिका चश्यवास-चत्यवास-पु० जनालय, बतानामावास, पशचेट्ठण-स्थान-नाअवस्थाने, व्य०४ उ०। अथ बद्यपि स्वावस्थानेनावरक्तितैनानुज्ञातं, तथाऽपि सत्र
चेट्टा-चेष्टा-स्त्री० । क्रियायाम, पञ्चा०४ विव० । व्यापारकरप्रासुकैयणीयस्तत्र निवसतां को दोष इत्याह
णे, षो०७ बिव० । पराक्रमे, पं० सं०५ द्वार। सुग्गंधमलिणवत्थ-स्स खेलसंघाणजजुत्तस्स । जिणजवणे नो कप्पड़, जइणो प्रासायणाहेश्रो॥
चेम-चेट-पुं० । पादमूलिके, औ० । म० । वासे, कल्प० ३ पुष्टो गन्धो दुरभिगन्धो यस्यासौ दुर्गन्धः, मसिनानि वस्राणि
क्षण । कुमारके, का० १ ० २ ०। यस्यासौ मलिनवस्त्रः, दुर्गन्धश्चासौ मनिमवश्वपुर्गन्धमति- चेमग-चेटक-पुं० । देहबकुलजाते स्वनामख्याते वैशालिकानवस्त्रः,तस्य खेलो निष्ठीवन, सिवानो नासिकामलम, जल्लो| पुराधिपती, मा०क०। प्रा० चू। विशे। कल्प० । ('से. देहप्रभवपकः, एनियुक्तस्य समन्वितस्य, जिनभवने तीर्थक- जिय' शब्दे सर्वा वक्तन्यता)(चेलणा भेणिकस्य भार्या बभूव इमनि, न कल्पते, अवस्थानं कर्तुमिति शेषः। कस्यत्याह-बतेः। चेति 'चेलणा' शब्दे १३३६पृष्ठे वक्ष्यते) "समणे भगवं महाबीरे साधो, न तु गृहस्थस्य, तस्य स्वत एव गृहसत्वेन नि-1 भगवमो माया चेमगस्स भगिणी भोई।" माचू० १०। वासासंभवात, इतरस्य तु प्रवृत्तिदर्शनतो निषिध्यते इति। चेटकेन इवविद्वौ रक्षिती, कृषिकेन सह रथमुशलमहाकपटकिमर्थमित्वाह-पाशातनाहेतोराशातना सर्वधर्महानिर्माभूदि-| कशिलासंग्रामनामानी संग्रामा कृतौ । भ०७०६ ति । अयमत्र भावार्थ:-यस्य हि भगवतो चैत्यगृहे देवा प्रा. शातनाभीकतया संवृतात्मानो विशन्ति, तत्र कथं मसावित्र
| चेमरूव-चेटरूप-त्रि० । कुमारकल्पे, ग.१ उ०। शरीराणां मुखदहेप्रकाबनारहिताना सदोधि:समीरण-चेमिय-चेषित-नाचेष्टायाम् , मौकासकाममङ्गप्रत्यङ्गोपाप्रचारवतां स्नानताम्बूलविलेपभोगराहतानां निबसितुं यु- ङ्गदर्शनादौ , जी. ३ प्रति। ज्यत इति , अक्तिश्च कथं कृता स्यादिति । अत एवोक्तम्
चेमियाचकवाल-चेटिकाचक्रवाल-ज० । दासीसमूहे, "मि"जह वि न पाहाकम्म, कत्तिकयं तह विवज्जियं ते हु । भत्ती खलु कोह कया,इहरा पासायणा परमा ॥१॥" ननु यद्युत्पन्न
याचकवालबरिसघरधेरकंचुइज्जमहत्तरयविंदपरिखित्ता " सकलावरणविरहितकेबलवलावलोकितविश्वविश्वस्वभावानां
चेटीचक्रवासेनाऽर्थात स्वदेशसम्भवेन वर्षधराणां पतिकरणेन भावाईतामवग्रहे सर्बसाधूनां मिर्जराऽस्ति, तरिक स्थापनाई।।
नपुंसकीकृतानामन्तःपुरमहलकानाम । न० श० ३३ तामयग्रहे तिष्ठतां कर्मबन्ध इति प्रयोगश्चान्वायुज्यते । स्था
उ० । दशा। पनाऽर्हदवप्रहे यतेर्निवासः कर्तुं निर्जरासंभवात, भावाईदवन- चेडी-चेटी-स्त्री०। दास्याम , आ० म०प्र० । बाले, दे० ना० हनिवासिसाधुवदित्यत्रोच्यते । यदुक्तं मावाईतामित्यादि ,
| ३ वर्ग। तत्रान्य पव भावार्हतां कल्पः, स्थापनार्हतामन्य एवेति । तथा जगवतां जावाहतां सर्वसम्बरारूढत्वादेव सुसाधव एव स
चेत्त-चैत्र-पुं० । चैत्रीपूर्णिमाघटिते मासे, चित्रानकवान्विता मस्तमपि वैयावृत्यं प्रकुर्वन्ति,भक्तपानादिकं च प्रयच्छन्ति,न तु
पूर्णिमा चैत्री। चित्रान्वितायां पूर्णिमायाममायां च । स्त्री०।जं.
पूर्णिमा चैत्री । चित्रान्वितायां पूणि गृहस्थाः, तथा तन्निमित्तनिवासादिकं न विधीयते । अन्य. ७ वक्षः। चं० प्र० । “चेत्तस्स पुन्निमाए पउमाभजिणस्स च्च-गृहस्था अपि पूजोपचारकृते तेषां वस्त्राभरणपुष्पविले.
चित्ताहि" प्रा०म०प्र०। पनस्नानं कुर्वन्ति श्रतो भावाईकल्पत्वान्निषेधाभावाच्च न-त्रि। शिल्पिचित्तगते, पो०० विच०। युक्तमेव भावादवग्रहावस्थानमातथा यमुक्तम-प्रयोगश्चेत्यादि, तत्र निर्जरातोरसिद्धत्वात् । असिकता चास्य स्थापनाईक-चेत्तगण-चैत्रगण-पुं०। चैत्रगच्छे, वृ०६ उ०। ल्पजेदात तथा, यथा हि साघवो बैयावृत्यादिकं प्रत्यनधिका- "श्रीजैनशासननजस्तलतिग्मरस्मिः, रिणः, एवं तदवग्रहावस्थानं प्रत्यपि, शास्त्रानिषिद्धाचरणाच्च । श्रीपद्मचन्द्रकुलपविकाशकारी। यत उक्तम्-" देवस्स य परिभोगो, अणंतजम्मे च दारुणवि. स्वज्योतिरावृतदिगम्बरडम्बरोऽन्त, घागो। जं देवभोगभूमिसुवुझी न हु बट्ट चरित्ते ॥१॥" प्रयो- श्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्याम ॥ ७ ॥ गश्च जिनभवनावस्थानं साधूनामयुक्तमेवेति, पापहेतुत्वात्, श्रीमच्चैत्रपुरैकमएमनमहावीरप्रतिष्ठाकृतसाबद्यानुष्ठानवदिति गाथार्थः ॥ दर्श० ३ तस्व० ।
स्तस्माच्चैत्रपुरप्रबोधतरणिः श्रीचैत्रगच्चोऽजनि" ॥ चेश्यसभिवेस-चैत्यसन्निवेस-पुं०। स्वनामख्याते सनिवेशे। ०६ उ० । ग0 । यत्राष्टमे नवे वीरजिनः षष्टिलक्कपूर्वायुग्मियोतो नाम चेय-चेतस-न। अन्तःकरणे, दश०५०१० । मनसि, विप्रतिदएमी भूत्वा मृतो नवमे सुरो जातः । कल्प० | स्था० ०२ न.। २ क्षण ।
चेयकम-चेतःकृत-न० । जीवस्वरूपनूतया चेतनया बद्ध, चेयसिहराइ-चैत्यशिखरादि-त्रि०। जिनभवनशिखरकलश- जीवानां किं चेतःकृतानि कर्माणि, अचेत कृतानि कर्माध्वजप्रभृतिषु, पश्चा० १५ विव०।
णि वा? । भ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org